रङ्गमञ्चस्य पटः।
Ex. यदा यवनिका दूरीकृता तदा सर्वे नटाः दृग्गोचराः जाताः।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
gujયવનિકા
hinयवनिका
kanರಂಗಮಂಚದ ಪರದೆ
oriଯବନିକା
tamமேடையின்பின்திரை
telనాటకతెర
urdپردہ , اسٹیج کاپردہ
द्वारादिषु वातादीनां संवारणार्थे अवलग्नं वस्त्रम्।
Ex. तस्य द्वारे जीर्णा यवनिका अस्ति।
HYPONYMY:
अन्तःपटः वैणवजवनिका यवनिका देवजवनिका चित्रजवनिका
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
जवनिका अपटी तिरस्करणी व्यवधानम् आवरणम् तिरोधानम् आवरणपटः प्रच्छदपटः नीशारः
Wordnet:
asmপর্দা
bdफरदा
benপরদা
gujપડદો
hinपर्दा
kanಪರದೆ
kokपड्डो
malതിരശീല
marपडदा
mniꯄꯔꯗꯥ
nepपर्दा
oriପର୍ଦା
panਪਰਦਾ
tamதொங்கும்திரை
telముసుగు
urdپردہ , چلمن , نقاب
चित्राधारे वर्तमाना वननगरपर्वतादिसदृशं प्राकृतिकदृश्यम् ।
Ex. एषा यवनिका अतीव चित्ताकर्षका अस्ति ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benপটচিত্র
oriଅନ୍ତଃପଟୀ
urdدرونی پٹی