Dictionaries | References

रुग्णः

   
Script: Devanagari

रुग्णः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  रोगयुक्तः।   Ex. उपचारस्य अभावात् ग्रामे अधिकाः रुग्णाः म्रियन्ते।
HYPONYMY:
कुष्ठरोगी
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
रोगी व्याधितः म्लानः अभ्यान्तः अभ्यमितः सामयः अपटुः आमयावी रोगिणी आतुरः आतुरा रोगार्ता रोगार्तः सरोगः सरोगा
Wordnet:
asmৰোগী
gujરોગી
hinरोगी
kanರೋಗಿ
kasبٮ۪مار
kokदुयेंती
malരോഗി
marरुग्ण
mniꯑꯅꯥꯕ꯭ꯃꯤ
oriରୋଗୀ
panਰੋਗੀ
tamநோயாளி
telరోగి
urdمریض , بیمار , آزردہ , غیرصحتمند

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP