क्षाररसयुक्तद्रव्यं येन पदार्थस्य स्वादः वर्धते।
Ex. लवणेन पदार्थस्य स्वादः वर्धते।
HYPONYMY:
सिन्धुजः साम्भरलवणम् सैन्धवम्
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmনিমখ
bdसंख्रि
benনুন
gujનમક
hinनमक
kanಉಪ್ಪು
kasنوٗن
kokमीठ
malലവണം
marमीठ
mniꯊꯨꯝ
nepनुन
oriଲୁଣ
panਨਮਕ
tamஉப்பு
telఉప్పు
urdنمک , نون