Dictionaries | References

वयस्कः

   
Script: Devanagari

वयस्कः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  शैशवं त्यक्त्वा पूर्णावस्थायां प्राप्तः।   Ex. सः वयस्कः भूत्वापि बालकसदृशान् व्यवहारान् करोति।
MODIFIES NOUN:
मनुष्यः
ONTOLOGY:
अवस्थासूचक (Stative)विवरणात्मक (Descriptive)विशेषण (Adjective)
SYNONYM:
प्राप्तव्यवहारः व्यवहारप्राप्तः जातव्यवहारः लब्धव्यवहारः व्यवहारज्ञः व्यवहारक्षमः
Wordnet:
asmবয়সীয়া
bdबैसोगोरा
benবয়স্ক
gujવયસ્ક
hinवयस्क
kanವಯಸ್ಕ
kasبالیغ
kokवयस्क
malപ്രായപൂര്ത്തിയായ
marप्रौढ
mniꯃꯄꯨꯡ ꯃꯔꯩ꯭ꯐꯥꯔꯕ
nepवयस्क
oriବୟସ୍କ
panਬਾਲਗ
tamவயதுவந்த
telఈడువచ్చిన
urdبالغ , سیانا
   See : वृद्धः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP