Dictionaries | References

वानरः

   
Script: Devanagari

वानरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पुंजातिविशिष्टवानरः।   Ex. सः मनुष्यः वानरं वानरीं च नर्तयति।
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
कपिः प्लवङ्गः प्लवगः शाखामृगः वलीमुखः मर्कटः कीशः वनौकाः मर्कः प्लवः प्रवङ्गः प्रवगः प्लवङ्गमः प्रवङ्गमः गोलाङ्गुलः कपित्थास्य दधिक्षोणः हरिः तरुमृगः नगाटनः झम्पी झम्पारुकलिप्रियः किखिः शालावृकः
Wordnet:
gujવાનર
marमाकड
oriଅଣ୍ଡିରା ମାଙ୍କଡ଼
urdبندر , بانر , وانر , مرکٹ
 noun  वन्यपशुः यः वृक्षे वसति भ्रमति च।   Ex. वाली नाम वानरः रामेण हतः।
HYPONYMY:
दरीमुखः कुमुदः शक्रजानुः शतबलिः प्रमाथी सन्नतः वह्निः विनतः शिखण्डी सुमुखः वेगदर्शी दुर्मुखः जम्बूमत् शरभः वानरः वह्रिः गवः गवाक्षः शरारिः रुमणः पनसः शरमः सन्नादनः मयन्दः सुमाली सुहोत्रः सुबाहुः सुन्दः मैन्दः चाररूपः पुड़्ड्रः ऋषभः कालचक्रः कुञ्जरः गोपुच्छः वृक्षशायिकः वाली नलः नीलः सुग्रीवः मर्कटी सिंहपुच्छमर्कटः प्लवगः
MERO COMPONENT OBJECT:
पुच्छम्
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
कपिः प्लवङ्गः प्लवगः शाखामृगः वलीमुखः मर्कटः कीशः वनौकाः मर्कः प्लवः प्रवङ्गः प्रवगः प्लवङ्गमः प्रवङ्गमः गोलाङ्गुलः कपित्थास्य दधिक्षोणः हरिः तरुमृगः नगाटनः झम्पी झम्पारुकलिप्रियः किखिः शालावृकः
Wordnet:
asmবান্দৰ
bdमोख्रा
benবাঁদর
gujવાંદરું
hinबंदर
kanಕೋತಿ
kasپوٚنٛز
kokमाकड
malവാനരന്‍
marमाकड
mniꯌꯣꯡ
nepबाँदर
oriମାଙ୍କଡ଼
panਬਾਂਦਰ
tamகுரங்கு
telకోతి
urdبندر , بوزنہ , میمون
   See : प्लवगः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP