रामस्य सेनायाम् उपस्थितः वानरः।
Ex. प्रमाथिनः वर्णनं रामायणे प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
खरनाम्नः राक्षसस्य सहचरः।
Ex. प्रमाथिनः वर्णनं रामायणे प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)