यं शिक्षयति।
Ex. शिष्यस्य गुरोः सह सुदृढाः सम्बन्धाः आवश्यकाः।
HOLO POSITION AREA:
गुरुकुलम्
HYPONYMY:
अन्तेवासी अनन्तः छात्रः अर्थदः
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
छात्रः अन्तेवासी अन्तेसत् अन्तेषदः
Wordnet:
asmশিষ্য
bdसोलोंसा
benশিষ্য
gujશિષ્ય
hinशिष्य
kanಶಿಷ್ಯ
kasچیلہٕ
malശിഷ്യന്
marशिष्य
nepशिष्य
oriଶିଷ୍ୟ
panਵਿਦਿਆਰਥੀ
tamசீடன்
telశిష్యుడు
urdشاگرد , چیلہ , مرید