Dictionaries | References

रेणुः

   
Script: Devanagari

रेणुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  इश्वाकोः शिष्यः ।   Ex. रेणोः उल्लेखः हरिवंशे वर्तते
 noun  विकुक्ष्याः पुत्रः ।   Ex. रेणोः उल्लेखः रामायणे वर्तते
 noun  विश्वामित्रस्य पत्नी ।   Ex. रेणोः उल्लेखः हरिवंशे वर्तते
 noun  एकः भेषजः ।   Ex. रेणोः उल्लेखः सुश्रुतेन कृतः
 noun  एकः लेखकः ।   Ex. रेणोः उल्लेखः ऋग्वेदे वर्तते
   See : रजः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP