Dictionaries | References

संयमः

   
Script: Devanagari

संयमः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  ध्रूमाक्षुपुत्रः।   Ex. संयमः राक्षसस्य मालिनः पुत्रः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasسنٛیم
marसंयम
 noun  चित्तादिवृत्तीनाम् नियंत्रणम्।   Ex. संयमात् आरोग्यस्य रक्षणम्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
संयामः वियामः वियमः यामः यमः संयमनम् नियमः आत्मनियंत्रणम् आत्मनिग्रहः
Wordnet:
asmসংযম
bdगोसो हमथानाय
benসংযম
gujસંયમ
hinसंयम
kanಸಂಯಮ
kasقوبو
kokताबो
malസംയമനം
marआत्मनिग्रह
mniꯃꯁꯥ꯭ꯋꯥꯔꯛꯆꯕ
nepसंयम
oriସଂଯମ
panਸੰਜਮ
tamகட்டுப்பாடு
telఇంద్రియ నిగ్రహం
urdصبروتحمل
   See : प्रग्रहः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP