स्त्रीत्वविशिष्टः सिंहः।
Ex. प्राणिसङ्ग्रहालये सिंही स्वशावकान् दुग्धम् अपाययत्।
ONTOLOGY:
स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
asmসিংহীনী
bdसिंह बुन्दि
benসিংহী
gujસિંહણ
hinसिंहनी
kanಹೆಣ್ಣುಸಿಂಹ
kasسیٖمٕنۍ
kokशिंवीण
malപെണ്സിംഹം
marसिंहीण
mniꯅꯣꯡꯁꯥ꯭ꯑꯃꯣꯝ
nepसिंहनी
oriସିଂହୀ
panਸ਼ੇਰਨੀ
tamபெண்சிங்கம்
telఆడసింహము
urdشیرنی