Dictionaries | References स स्नानम् { snānam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 स्नानम् The Practical Sanskrit-English Dictionary | Sanskrit English | | स्नानम् [snānam] [स्ना-भावे ल्युट्] Bathing, washing, ablution, immersion in water; ततः प्रविशति स्नानोत्तीर्णः काश्यपः [Ś.4;] न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः (विभूषयन्ति पुरुषं) [Bh. 2.19.] Purification by bathing, any religious or ceremonial ablution. The ceremony of bathing or anointing an idol. Anything used in ablution. तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः [Me.35.] Cleansing, washing off. -Comp.-अगारम् a bath-room.-कलशः, -कुम्भः a jar containing lustral water.-गृहम् a bathroom; उत्थायावश्यकार्यार्थं ययौ स्नानगृहं नृपः [Mb.7.82.7.] -तीर्थम् a sacred bathing place.-तृणम् Kuśa-grass.-द्रोणी a bathing tub.-यात्रा the festival held on the full-moon day in the month of Jyeṣṭha.-वस्त्रम् a bathing-garment; सकृत् किं पीडितं स्नानवस्त्रं मुञ्चेत् द्रुतं पयः [H.2.14.] विधिः the act of ablution. the proper manner or rules of ablution.-शाटी bathing drawers. Rate this meaning Thank you! 👍 स्नानम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun जलेन क्लिदित्वा आतपे उपविश्य वा शरीरस्य निर्मलीकरणम्। Ex. स्नानेन रोगाणुः नश्यति। HYPONYMY:आतपस्नानम् स्नानम् ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:अवगाहः अवगाहनम् आप्लवः आप्लावः अभिषेकःWordnet:benস্নান kanಸ್ನಾನ kokन्हाण malസ്നാനം mniꯏꯔꯨꯖꯕ panਇਸ਼ਨਾਨ urdغسل , اشنان noun मलापकर्षार्थे तथा च शैत्यार्थे शरीरस्य जलेन शुद्धीकरणम्। Ex. सन्तः स्नानाद् अनन्तरं देवतापूजनं कुर्वन्ति। HYPONYMY:अवगाहनम् अपस्नानम् पुष्यस्नानम् अवभृथः दिव्यस्नानम् ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:मज्जनम् आप्लावः आप्लवः उपस्पर्शनम् सवनम् सर्जनम्Wordnet:asmস্নান bdदुगैनाय benস্নান gujસ્નાન hinस्नान kanಸ್ನಾನ kasسرٛان kokन्हावप malകുളി marआंघोळ mniꯏꯔꯨꯖꯕ nepस्नान oriସ୍ନାନ panਇਸ਼ਨਾਨ tamகுளித்தல் telస్నానం urdغسل , نہان , حمام , اسنان Related Words स्नानम् സ്നാനം குளித்தல் સ્નાન ಸ್ನಾನ स्नान স্নান స్నానం ସ୍ନାନ आंघोळ दुगैनाय سرٛان കുളി ਇਸ਼ਨਾਨ न्हाण न्हावप आप्लवः आप्लावः उपस्पर्शनम् निमज्जते पर्वस्नानम् दिव्यस्नानम् पुष्यस्नानम् पौम्पा अभिषेकः अवगाहः सर्जनम् अपस्नानम् अवगाहनम् मज्जनम् सवनम् षोडशशृङ्गारः प्रतिष्ठापना आचर् घर्म मैत्र पुष्पम् मध्य मृग હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP