BARBARIAN , s.म्लेच्छः, म्लेच्छजातिःm., शवरः, किरातः, क्षुधुनः, पुलिन्दः. —
(An uncivilized man) असभ्यलोकः, पुरुषपशुः. —
(A foreigner) विदेशीm. (न्). —
(A cruel tyrant) निर्दयः. —
(The country of barbarians) प्रत्यन्तः.
ROOTS:
म्लेच्छम्लेच्छजातिशवरकिरातक्षुधुनपुलिन्दअसभ्यलोकपुरुषपशुविदेशीन्निर्दयप्रत्यन्त
BARBARIAN , BARBARIC, a.
(Belonging to barbarians) म्लेच्छी -च्छिनी-च्छि (न्). विदेशी -शिनी -शि (न्), वैदेशिकः -की -कं. —
(Uncivi- lized) असभ्यः -भ्या -भ्यं, असंस्कृतः -ता -तं, अशिष्टः -ष्टा -ष्टं.
ROOTS:
म्लेच्छीच्छिनीच्छि(न्).विदेशीशिनीशि(न्)वैदेशिककीकंअसभ्यभ्याभ्यंअसंस्कृततातंअशिष्टष्टाष्टं