CONCORD , s.
(Agreement of opinion, union) सम्मतिःf., एकचित्तता,चित्तैक्यं, ऐक्यं, एकता, परस्परानुमतिःf., संवादः, दाक्षिण्यं, संयोगः,सन्धिःm., सङ्गः. —
(Love) प्रीतिःf., प्रणयः. —
(Compact) समयः,संविद्f., नियमः. —
(Grammatical relation) अनुषञ्जनं, अनुषङ्गः,शब्दानां परस्परसंयोगः, अन्वयः. —
(Harmony) तालैक्यं, स्वरैक्यं.
ROOTS:
सम्मतिएकचित्तताचित्तैक्यंऐक्यंएकतापरस्परानुमतिसंवाददाक्षिण्यंसंयोगसन्धिसङ्गप्रीतिप्रणयसमयसंविद्नियमअनुषञ्जनंअनुषङ्गशब्दानांपरस्परसंयोगअन्वयतालैक्यंस्वरैक्यं