To DESPISE , v. a.अवज्ञा (c. 9. -जानाति -ज्ञातुं), अवमन् (c. 4. -मन्यते-मन्तुं), तृणाय मन्, अभ्यवमन्, परिमन्, गर्ह् (c. 1. गर्हते -र्हितुं), विगर्ह्,कुत्स् (c. 10. कुत्सयति -यितुं), निन्द् (c. 1. निन्दति -न्दितुं), परिभू (c. 1. -भवति -वितुं), अवधीर् (c. 10. अवधीरयति -यितुं), गुप् in des. (जुगुप्सते -प्सितुं), उपेक्ष् (c. 1. -ईक्षते -क्षितुं), अवध्यै (c. 1. -ध्यायति-ध्यातुं), बाध् in des. (बीभत्सते -त्सितुं), अवक्षिप् (c. 6. -क्षिपति -क्षेप्तुं), कदर्थ् (c. 10. -अर्थयते -यितुं), कदर्थीकृ, तुच्छीकृ, लघूकृ.
ROOTS:
अवज्ञाजानातिज्ञातुंअवमन्मन्यतेमन्तुंतृणायमन्अभ्यवमन्परिमन्गर्ह्गर्हतेर्हितुंविगर्ह्कुत्स्कुत्सयतियितुंनिन्द्निन्दतिन्दितुंपरिभूभवतिवितुंअवधीर्अवधीरयतिगुप्(जुगुप्सतेप्सितुं)उपेक्ष्ईक्षतेक्षितुंअवध्यैध्यायतिध्यातुंबाध्(बीभत्सतेत्सितुं)अवक्षिप्क्षिपतिक्षेप्तुंकदर्थ्अर्थयतेकदर्थीकृतुच्छीकृलघूकृ