|
Expend,v. t.व्यय् 10 (व्यययति), उत्- -वि-सृज् 6 P, त्यज् 1 P, विनि-युज् 7 A, 10, प्र-उप-युज्
ROOTS: व्यय्व्यययतिउत्विसृज्त्यज्विनियुज्प्रउपयुज् 2क्षि 1 P, क्षै c. (क्ष- -पयति), अप-चि 5 U, क्षयं-व्ययं-कृ 8 U.
ROOTS: क्षिक्षैक्षपयतिअपचिक्षयंव्ययंकृ -Expense, Expenditure,s.व्ययः, विसर्गः, उत्सर्गः, त्यागः, विनियोगः; धनत्यागः, व्ययः, अर्थोत्सर्गः.
ROOTS: व्ययविसर्गउत्सर्गत्यागविनियोगधनत्यागव्ययअर्थोत्सर्ग 2क्षयः, अपचयः, अपहारः. -ive,a.बहुमुल्य, महार्ह-र्घ, बहुव्यय, बहुव्ययसाध्य, महामूल्य.
ROOTS: बहुमुल्यमहार्हर्घबहुव्ययबहुव्ययसाध्यमहामूल्य -ively, adv.बहुव्ययेन, बहुमूल्येन.
ROOTS: बहुव्ययेनबहुमूल्येन
|