FORLORN , a.गतिहीनः -ना -नं, अगतिकः -का -कं, अशरणः -णा -णं,निःशरणः -णा -णं, सहार्यहीनः -ना -नं, निःसहायः -या -यं, असहायः-या -यं, अनाथः -था -थं, निराश्रयः -या -यं, एकाकी -किनी -कि (न्),निरवलम्बः -म्बा -म्बं;
‘on the forlorn hope,’ त्यक्तजीवितः -ता -तं,त्यक्तप्राणः -णा -णं.
ROOTS:
गतिहीननानंअगतिककाकंअशरणणाणंनिशरणसहार्यहीननिसहाययायंअसहायअनाथथाथंनिराश्रयएकाकीकिनीकि(न्)निरवलम्बम्बाम्बंत्यक्तजीविततातंत्यक्तप्राण