GREASE , s.वसा, घृतं, मेदस्n., स्नेहः, मांसस्नेहः, मांससारः, वपा, तैलं,तिलस्नेहः, अभ्यञ्जनं.
ROOTS:
वसाघृतंमेदस्स्नेहमांसस्नेहमांससारवपातैलंतिलस्नेहअभ्यञ्जनं
To GREASE , v. a.वसया or घृतेन or स्नेहेन लिप् (c. 6. लिम्पति, लेप्तुं) or अञ्ज् (c. 7. अनक्ति, अंक्तुं, c. 10. अञ्जयति -यितुं) or दिह् (c. 2. देग्धि -ग्धुं), घृताक्तं -क्तां -क्तं कृ, स्निग्धीकृ, स्नेहाक्तीकृ.
ROOTS:
वसयाघृतेनस्नेहेनलिप्लिम्पतिलेप्तुंअञ्ज्अनक्तिअंक्तुंअञ्जयतियितुंदिह्देग्धिग्धुंघृताक्तंक्तांक्तंकृस्निग्धीकृस्नेहाक्तीकृ