HAWK , s.
(Bird) श्येनः, पत्रीm.(न्), शशादनः, कपोतारिःm., खगान्तकः,षितिपक्षीm.(न्), नीलपिच्छः, सत्काण्डः, कपोताद्यनुसरणे शिक्षितःश्येनः. —
(Forcing up phlegm) उत्कासनं, श्लेष्मोत्क्षेपः.
ROOTS:
श्येनपत्री(न्)शशादनकपोतारिखगान्तकषितिपक्षीनीलपिच्छसत्काण्डकपोताद्यनुसरणेशिक्षितउत्कासनंश्लेष्मोत्क्षेप
To HAWK , v. a.
(Catch birds by means of hawks) श्येनादिभिःपक्षिणो ग्रह् (c. 9. गृह्लाति, ग्रहीतुं) or पक्ष्यनुसरणं कृ, श्यैनम्पातां कृ. —
(Force up phlegm) उत्कास् (c. 1. -कासते -सितुं), श्लेष्माणम् उत्क्षिप् (c. 6. -क्षिपति -क्षेप्तुं) or निरस् (c. 4. -अस्यति -असितुं), श्लेष्मनिरसनं कृ. —
(Sell goods by outcry in the streets) नगरमार्गेषु भ्रमणं कृत्वा घोषणपूर्व्वं द्रव्याणि विक्री (c. 9. -क्रीणाति -णीते -क्रेतुं).
ROOTS:
श्येनादिभिपक्षिणोग्रह्गृह्लातिग्रहीतुंपक्ष्यनुसरणंकृश्यैनम्पातांउत्कास्कासतेसितुंश्लेष्माणम्उत्क्षिप्क्षिपतिक्षेप्तुंनिरस्अस्यतिअसितुंश्लेष्मनिरसनंनगरमार्गेषुभ्रमणंकृत्वाघोषणपूर्व्वंद्रव्याणिविक्रीक्रीणातिणीतेक्रेतुं