INADMISSIBLE , a.अनादेयः -या -यं, अग्राह्यः -ह्या -ह्यं, अग्रहणीयः -या -यं,अनुपादेयः -या -यं, अस्वीकरणीयः -या -यं, अस्वीकार्य्यः -र्य्या -र्य्यं, अमन्तव्यः-व्या -व्यं;
‘into society,’ अपांक्तेयः -या -यं, अपांक्त्यः -क्त्या -क्त्यं,अपांक्तः -क्ता -क्तं.
ROOTS:
अनादेययायंअग्राह्यह्याह्यंअग्रहणीयअनुपादेयअस्वीकरणीयअस्वीकार्य्यर्य्यार्य्यंअमन्तव्यव्याव्यंअपांक्तेयअपांक्त्यक्त्याक्त्यंअपांक्तक्ताक्तं