Dictionaries | References
l

lair

   
Script: Latin

lair

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
asmচোং
bdदन्दर , गुफा , गुहा
gujગુફા , ગહ્વર
hinमाँद
kasگۄپھ
kokधोल , घोल
malഗുഹ
oriଗୁମ୍ଫା
sanगुहा , कन्दरः , विवरम् , श्वभम् , गव्हरम् , कुहरम्
telగుహ , బిలం , దాగుస్థలం , మృగముల ఉనికిపట్టు
urdماند

lair

  न. श्वापदस्थान
  स्त्री. गुहा

lair

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Lair,s.(श्वापदानां) आ-नि-लयः, शयन- -स्थानं, वासस्थानं, गुहा, बिलं.
ROOTS:
(श्वापदानां)आनिलयशयनस्थानंवासस्थानंगुहाबिलं

lair

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   LAIR , s.श्वापदस्थानं, श्वापदशयनं, श्वापदशयनस्थानं, श्वापदालयः, श्वाप-दायतनं, श्वापदनिलयः, अरण्यपशुशयनस्थानं, आरण्यपशोर् वासस्थानं or आशयः or आलयः.
ROOTS:
श्वापदस्थानंश्वापदशयनंश्वापदशयनस्थानंश्वापदालयश्वापदायतनंश्वापदनिलयअरण्यपशुशयनस्थानंआरण्यपशोर्वासस्थानंआशयआलय

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP