Dictionaries | References

अनुप्रदानम्

   { anupradānam }
Script: Devanagari

अनुप्रदानम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अनुप्रदानम् [anupradānam]   1 A gift, donation.
   A sort of external effort of the vocal organs giving rise to particular letters (बाह्यप्रयत्न); एते श्वासानुप्रदाना अघोषाश्च विवृण्वते [Sk.]

अनुप्रदानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि सामाजिके धार्मिकादेः कार्यार्थे दानरूपेण विभिन्नजनात् सङ्कलितं धनादिः।   Ex. तेन मन्दिरार्थे सङ्कलितेन अनुप्रदानेन स्वस्य गृहं विनिर्मितम्।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : दानम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP