Dictionaries | References

अनुभावः

   
Script: Devanagari

अनुभावः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अलङ्कारशास्त्रानुसारं रसस्य चतुर्षु अङ्गेषु एकः स च लोचनचातुर्यभ्रूक्षेपमुखरागादिरूपः रत्यादिसूचकगुणक्रियादिः।   Ex. अनुभावः रसस्य बोधकारकः गुणः एवं कर्म भवति।
HYPONYMY:
आङ्गिकम् अश्रुः
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benঅনুভাব
kokअनुभाव
malഅനിഭാവം
panਅਨੁਭਾਵ
tamஅனுபாவ்
urdانُوبھاؤ
 noun  स्थायीभावस्य बोधनद्वारा शारिरीकमानसिकभावयोः प्रकटीकरणम् ।   Ex. नाट्यप्रयोगे अनुभावस्य प्रकटीकरणम् अभिनयेन भवति ।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
marअनुभाव
   See : सम्मानम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP