Dictionaries | References

अपत्यम्

   { apatyam }
Script: Devanagari

अपत्यम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
अपत्यम् [apatyam]   [न पतन्ति पितरोऽनेन, पत् बाहु˚ करणे यत् न. त.; some derive it from अप, the termination त्य being added to it, as in तत्रत्य, अत्रत्य, sprung from a stock; Yāska gives two etymologies: अपत्यं कस्मात् अपततं भवति पितुः सकाशादेत्य पृथगिव ततं भवति, अनेन जातेन सता पिता नरके न पततीति चा] offspring, child, progeny, issue (of animals and men); offspring in general (male or female); sons or grandsons and other later generations of a Gotra; अपत्यं पौत्रप्रभृत्ति गोत्रम् [P.IV.1.162;] अपत्यैरिव नीवार भागधेयो चितैर्मृमैः [R.1.5.] (Bhavabhūti calls apatya 'a knot for tying parents together' अन्योन्यसंश्लेषणम् पित्रोः; अन्तः- करणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् । आनन्दग्रन्थिरेकोऽयमपत्यमिति वध्यते ॥ [U.3.17] ).
   A partronymic affix; स्त्रीपुंसयोरपत्यान्ताः ak.; ˚अधिकारप्रकरणम् Sk.; -Comp.
-काम a.  a. desirous of progeny.
-जीवः  N. N. of a plant (mar. पुत्रजीवी).
-द a.  a. giving offspring (as a mantra &c.)
-ता   state of childhood; शूद्रावेदी पतति......तदपत्यतया भृगोः [Ms.3.16.] (-दा) N. of a plant (गर्भदात्रीवृक्ष).
-पथः   the vulva.
-प्रत्ययः   a patronymic affix.
-विक्रयिन्  m. m. a seller of his children, a father who sells his girl for money to a bridegroom.
-शत्रुः [अपत्यं शत्रुर्गर्भभेदनेन नाशकं यस्याः   सा]
   'having the child for its enemy', a crab (said to die in producing young).
   a serpent.
-साच् a.  a. Ved. accompanied with offspring.

अपत्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि मनुष्यस्य पशुपक्षिणां वा शरीरात् प्रसूतः पुत्रः कन्या वा।   Ex. पशूनाम् अपेक्षया मनुष्यस्य अपत्यं स्वस्य पितरौ दीर्घकालं यावत् आश्रयते।
ONTOLOGY:
जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasشُر
telపిల్ల(వాడు)బిడ్డ
urdبچہ , طفل
 noun  कस्यचित् पुत्री पुत्रो वा। [न पतन्ति पितरो.नेन]   Ex. कति अपत्यानि सन्ति भवताम्। / अपत्यैरिव वीवारभागधेयोचितैर्मृगैः।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : वंशजः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP