Dictionaries | References अ अपत्यम् { apatyam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अपत्यम् The Practical Sanskrit-English Dictionary | Sanskrit English | | अपत्यम् [apatyam] [न पतन्ति पितरोऽनेन, पत् बाहु˚ करणे यत् न. त.; some derive it from अप, the termination त्य being added to it, as in तत्रत्य, अत्रत्य, sprung from a stock; Yāska gives two etymologies: अपत्यं कस्मात् अपततं भवति पितुः सकाशादेत्य पृथगिव ततं भवति, अनेन जातेन सता पिता नरके न पततीति चा] offspring, child, progeny, issue (of animals and men); offspring in general (male or female); sons or grandsons and other later generations of a Gotra; अपत्यं पौत्रप्रभृत्ति गोत्रम् [P.IV.1.162;] अपत्यैरिव नीवार भागधेयो चितैर्मृमैः [R.1.5.] (Bhavabhūti calls apatya 'a knot for tying parents together' अन्योन्यसंश्लेषणम् पित्रोः; अन्तः- करणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् । आनन्दग्रन्थिरेकोऽयमपत्यमिति वध्यते ॥ [U.3.17] ). A partronymic affix; स्त्रीपुंसयोरपत्यान्ताः ak.; ˚अधिकारप्रकरणम् Sk.; -Comp.-काम a. a. desirous of progeny.-जीवः N. N. of a plant (mar. पुत्रजीवी).-द a. a. giving offspring (as a mantra &c.)-ता state of childhood; शूद्रावेदी पतति......तदपत्यतया भृगोः [Ms.3.16.] (-दा) N. of a plant (गर्भदात्रीवृक्ष).-पथः the vulva.-प्रत्ययः a patronymic affix.-विक्रयिन् m. m. a seller of his children, a father who sells his girl for money to a bridegroom.-शत्रुः [अपत्यं शत्रुर्गर्भभेदनेन नाशकं यस्याः सा] 'having the child for its enemy', a crab (said to die in producing young). a serpent.-साच् a. a. Ved. accompanied with offspring. Rate this meaning Thank you! 👍 अपत्यम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun कस्यापि मनुष्यस्य पशुपक्षिणां वा शरीरात् प्रसूतः पुत्रः कन्या वा। Ex. पशूनाम् अपेक्षया मनुष्यस्य अपत्यं स्वस्य पितरौ दीर्घकालं यावत् आश्रयते। HYPONYMY:शावकः चातकशिशुः अश्वशावकः ONTOLOGY:जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:संततिः प्रजा प्रसूतिः सन्तानः सन्तनः तोकः वंशः तुक् सूनुः गयःWordnet:gujબચ્ચું kasشُر kokपेटो tamகுட்டி telపిల్ల(వాడు)బిడ్డ urdبچہ , طفل noun कस्यचित् पुत्री पुत्रो वा। [न पतन्ति पितरो.नेन] Ex. कति अपत्यानि सन्ति भवताम्। / अपत्यैरिव वीवारभागधेयोचितैर्मृगैः। HYPONYMY:आर्यपुत्र प्रसृतजः विजन्मा तनया पुत्रः ऐदमः ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:सन्तानम् सन्ततिःWordnet:asmসন্তান bdफिसा benসন্তান gujસંતાન hinसंतान kanಸಂತತಿ kasاَولاد kokभुरगें malസന്താനം marअपत्य mniꯃꯆꯥ nepसन्तान oriସନ୍ତାନ panਬਾਲ ਬੱਚੇ tamகுழந்தை telసంతానం urdاولاد , عیال , آل , بال بچے , سنتان see : वंशजः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP