यस्मिन् उत्तमलक्षणानि न सन्ति तत् ।
Ex. अव्यंजनानां कार्याणां फलस्य चिन्तां न कुर्वन्तु ।
MODIFIES NOUN:
क्रिया वस्तुः दशा
ONTOLOGY:
अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
यत् व्यञ्जनं नास्ति ।
Ex. बुभुक्षायां सत्याम् अव्यञ्जनम् अपि खाद्यं स्वादिष्टं तृप्तिदायकं च भासते ।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)