एकं पक्वं रसयुक्तं शाकम्।
Ex. भोजने तस्य एकं व्यञ्जनम् आवश्यकम् एव।
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasسِٮُ۪ن , سبزی
telతనకు తానుగా
urdسبزی , سالن , ترکاری
पक्वः शाकः।
Ex. आलुम् उपयुज्य नैकविधानि व्यञ्जनानि कर्तुं शक्यन्ते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
ओदनादिभिः भक्ष्यमाणं पदार्थम्।
Ex. उत्सवेषु नैकानि प्रकारकाणि व्यञ्जनानि निर्मीयन्ते।
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯑꯦꯟꯁꯥꯡ
urdپکوان , غذا , خوردنی لوازمات सः वर्णः यस्य उच्चारणार्थे स्वरस्य आवश्यकता अस्ति।
Ex. हिन्दीभाषायाः वर्णमालायां ककारात् आरभ्य हकारपर्यन्तं व्यञ्जनानि सन्ति।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)