Dictionaries | References

व्यञ्जनम्

   { vyañjanam }
Script: Devanagari

व्यञ्जनम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
व्यञ्जनम् [vyañjanam]   1 making clear, indicating, manifesting.
   A mark, token, sign; सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् (रामम्) [Rām.3.17.8.]
   A reminder; [Māl.9.]
   disguise, garb; नानाव्यञ्जनाः प्रणिधयः [Mu.1;] [Śi.2.56;] तपस्विव्यञ्जनोपेताः; गृहपतिवैदेहकतापसव्यञ्जनाः प्रणिधयः [Kau.A.2.] &c.
   A consonant.
   A mark of the sex, i. e. the male or female organ.
   insignia.
   A mark or sign of puberty; अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः [Rām.3.38.14;] बालमप्राप्तवयसमजातव्यञ्जनाकृतिम् [Mb.1.157.35.]
   The beard.
   A limb, member.
   (a) A condiment, sauce, a seasoned article; व्यञ्जनानि ओदनार्थानि ŚB. on [MS. 1.8.29;] अशक्नुवद्भिर्बहुभुक्तवत्तया यदुज्झिता व्यञ्जनपुञ्जराशयः [N.16.14.] (b) An article used in seasoning food, spices &c.
   The last of the three powers of a word by virtue of which it suggests or insinuates a sense; see अञ्जन-ना (9) (written व्यञ्जना also in this sense); विरतास्वभिधाद्यासु यथार्थो बोध्यतेऽपरः । सा वृत्तिर्व्यञ्जना नाम शब्द- स्यार्थादिकस्य च [S. D.]
   The letter (as opp. to अर्थ 'meaning').
   A day.
   A privy part. -Comp.
-उदय a.  a. followed by a consonant.
-कारः   the preparer of a sauce or condiment.
-धातुः (वाद्यवादनविधिः)   playing of the lute; व्यक्तिर्व्यञ्जनधातुना दशवधेनाप्यत्र लब्धामुना [Nāg. 1.14.]
-संधिः   the junction or coalition of consonants.

व्यञ्जनम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकं पक्वं रसयुक्तं शाकम्।   Ex. भोजने तस्य एकं व्यञ्जनम् आवश्यकम् एव।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasسِٮُ۪ن , سبزی
telతనకు తానుగా
urdسبزی , سالن , ترکاری
 noun  पक्वः शाकः।   Ex. आलुम् उपयुज्य नैकविधानि व्यञ्जनानि कर्तुं शक्यन्ते।
HYPONYMY:
व्यञ्जनम्
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  ओदनादिभिः भक्ष्यमाणं पदार्थम्।   Ex. उत्सवेषु नैकानि प्रकारकाणि व्यञ्जनानि निर्मीयन्ते।
ONTOLOGY:
खाद्य (Edible)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सूपशाकादौ रसवर्धनाय उपयुज्यम् अन्नोपकरणम्।   Ex. व्यञ्जनेन शाकः रूचकरः जातः।
ONTOLOGY:
भाग (part of)संज्ञा (Noun)
 noun  सः वर्णः यस्य उच्चारणार्थे स्वरस्य आवश्यकता अस्ति।   Ex. हिन्दीभाषायाः वर्णमालायां ककारात् आरभ्य हकारपर्यन्तं व्यञ्जनानि सन्ति।
HOLO member COLLECTION:
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : वीजनम्, चिह्नम्, सूपिकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP