Dictionaries | References

व्यपदेशः

   
Script: Devanagari

व्यपदेशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अधिकारिणा प्रेषितम् आज्ञापत्रं यस्मिन् देयं प्रतिदातुं सूचना वर्तते ।   Ex. करं ये न दत्तवन्तः तेभ्यः व्यपदेशः प्रेष्यते ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   See : उत्तरम्, प्रतिनिधित्वम्, निरीक्षणम्, अपदेशः, अपदेशः, शाठ्यम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP