Dictionaries | References स सङ्केतः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 सङ्केतः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सा विद्युदुर्जा यस्याः बलाघातपरिवर्तनं यस्मात् परिवर्तते तस्य विषये अधिकं ज्ञानं यच्छति। Ex. उपग्रहात् स्पष्टः सङ्केतः प्राप्तः। ONTOLOGY:अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:gujસિગ્નલ kanಸಿಗ್ನಲ್ಲು kasسِگنَل kokसिगनल oriସିଗିନାଲ୍ urdسگنل noun अन्येभ्यः गोपयित्वा परस्परयोः सूचनम्। Ex. सः सैनिकः सहकारिणः सङ्केतस्य प्रतीक्षां करोति। ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmগুপ্ত সংকেত benগুপ্ত সংকেত gujઇશારો hinगुप्त संकेत kanಗುಪ್ತ ಸಂಕೇತ kokगुप्तसंकेत malരഹസ്യസൂചന mniꯑꯔꯣꯟꯕ꯭ꯏꯪꯒꯤꯠ panਗੁਪਤ ਸੰਕੇਤ tamரகசியசைகை telరహస్యసైగ urdاشارہ , پوشیدہ اشارہ noun तद् यस्य साहायेन अन्यायाः घटनायाः रहस्यस्य वा सूचना प्राप्यते। Ex. ह्यः वित्तागारे जातस्य चौर्यस्य कोऽपि सङ्केतः न प्राप्तः। ONTOLOGY:संज्ञापन (Communication) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmশুংসূত্র benসূত্র gujસગડ hinसुराग़ kanಸುಳಿವು ಸಾಕ್ಷಿ kasپَے پَتا kokधागो marधागादोरा mniꯂꯤꯈꯨꯟ nepपत्तो oriସୁରାକ୍ panਸੁਰਾਗ tamதுப்பு urdسراغ , , اطلاع اگاہی , واقفیت , پیغام , سندیشہ , افواہ , پتہ , نشان , خبر noun कस्यचित् कार्यं प्रारब्धम् अनारब्धम् वा तस्य आरम्भः कदा भविष्यति इत्येतासां सूचनम्। Ex. यानस्य चालनसमये सङ्केतः अवधातव्यः। ONTOLOGY:गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:सङ्केतनम्Wordnet:asmছিগনেল benসিগন্যাল hinसिगनल kanಸಿಗ್ನಲ್ kasسِِگنَل kokसंकेत malസിഗ്നല് mniꯁꯤꯒꯅꯦꯜ nepसिगनल oriସିଗ୍ନାଲ panਸਿਗਨਲ telసంకేతము urdسگنل , اشارہ noun कस्यापि स्थानस्य सूचकानि चिह्नानि यस्याधारेण तत्र गन्तुं शक्यते। Ex. अहं सङ्केतस्य अन्वेषणं कृत्वा अत्र आगतः। ONTOLOGY:अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmঠিকনা bdथं benঠিকানা gujસરનામું hinपता kanವಿಳಾಸ kasپَتہ kokनामो malമേല് വിലാസം nepठेगाना oriଠିକଣା panਪਤਾ tamமுகவரி telచిరునామా urdپتہ , ٹھکانہ , مقام , جگہ , نام پتہ , اڈا , ٹھور , ٹھورٹھکانہ noun स्वाभिप्रायव्यञ्जकचेष्टाविशेषः। Ex. कर्णबधिरैः सह सङ्केतेन भाषणं कर्तव्यम्। HYPONYMY:सङ्केतः अङ्गुलिसङ्केतः ONTOLOGY:शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:प्रज्ञप्तिः परिभाषा शैली समयः आकारःWordnet:asmসংকেত bdइंगित benসংকেত gujસંકેત hinइशारा kanಸನ್ನೆ kasاِشارٕ kokहातवारे malആംഗ്യം marसंकेत mniꯏꯪꯒꯤꯠ nepसङ्केत oriଠାର panਇਸ਼ਾਹਰਾ tamசைகை telసైగ urdاشارہ , علامت , جسمانی حرکت , ایما noun एकः टीकाग्रन्थः । Ex. सङ्केतः इति काव्यप्रकाशस्य हर्षचरितस्य च टीकायाः नाम वर्तते see : समयः, सूचकः, प्रतिज्ञा, चिह्नम्, समयः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP