Dictionaries | References

सर्वोच्चप्रभुत्वम्

   
Script: Devanagari

सर्वोच्चप्रभुत्वम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि देशस्य राज्यस्य वा सर्वोच्चं प्रभुत्वं यद् सर्वेषु कार्यक्षेत्रेषु पूर्णतया स्वतन्त्रम् अस्ति।   Ex. सर्वोच्चप्रभुत्वं कस्यापि एकस्य अधिकारः मा भवतु।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP