द्वादशस्कन्धपरिच्छेदः - सप्तनवतितमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं य -

ज्ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः ।

त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वपरं तत्तु सर्वं

प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥१॥

त्वय्येव न्यस्तचित्तः सुखमयि विचरन् सर्वचेष्टस्त्वदर्थं

त्वद्भक्तेैः सेव्यमानानपि चरितचरानाश्रयन् पुण्यदेशान् ।

दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान -

स्पर्द्धासूयादिदोषः सततमखिलभूतेषु सम्पूजये त्वाम् ॥२॥

त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं

कुर्वन्नेकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् ।

त्वद्धर्मस्यास्य तावत् किमपि न भगवन् प्रस्तुतस्य प्रणाश -

स्तस्मात् सर्वात्मनैव प्रदिश मम विभो भक्तिमार्ग मनोज्ञम् ॥३॥

तं चैनं भक्तियोगं द्रढयितुमयि मे साध्यमारोग्यमायु -

र्दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायैव दुग्धम् ।

मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः

सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥४॥

मार्कण्डेयश्र्चिरायुः स खलु पुनरपि त्वत्परः पुष्पभद्रा -

तीरे निन्ये तपस्यन्नतुलसुखरतिः षट् तु मन्वन्तराणि ।

देवेन्द्रः सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन्

योगोष्मलुष्यमाणैर्न तु पुनरशकत् त्वज्जनं निर्जयेत् कः ॥५॥

प्रीत्या नारायणाख्यस्त्वमथ नरसख प्राप्तवानस्य पार्श्र्वं

तुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने ।

द्रष्टुं मायां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा

मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्र्चर्यहेतोः ॥६॥

याते त्वय्याशु वाताकुलजलदगलत्तोयपूर्णातिघूर्णत् -

सप्तार्णोराशिमग्ने जगति स तु जले सम्भ्रमन् वर्षकोटीः ।

दीनः प्रैक्षिष्ट दूरे वटदलशयनं कंचिदाश्र्चर्यबालं

त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ॥७॥

दृष्ट्वा त्वां हृष्टरोमा त्वरितमुपगतः स्प्रष्टुकामो मुनीन्द्रः

श्र्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम् ।

भूयोऽपि श्र्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षै -

र्मोदादश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमें प्राग्वदासीत् ॥८॥

गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी

सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् ।

एवं त्वत्सेवयैव स्मररिपुरपि स प्रियते येन तस्मा -

न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥९॥

त्र्यंशेऽस्मिन् सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं

तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः ।

तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी

सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते पाहि मां सर्वरोगात् ॥१०॥

॥ इत्युत्तमभक्तिप्रार्थनामार्कण्डेयोपाख्यानं च सप्तनवतितमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP