द्वादशस्कन्धपरिच्छेदः - अष्टनवतितमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


यस्मिन्नेतद्विभातं यत इदमभवद्येन चेदं य एत -

द्योऽस्मादुत्तीर्णरूपः खलु सकलमिदं भासितं यस्य भासा ।

यो वाचां दूरदूरे पुनरपि मनसां यस्य देवा मुनीन्द्रा

नो विद्युस्तत्त्वरूपं किमु पुनरपरे कृष्ण तस्मै नमस्ते ॥१॥

जन्माथो कर्म नाम स्फुटमिह गुणदोषादिकं वा न यस्मिन्

लोकानामूतये यः स्वयमनुभजते तानि मायानुसारी ।

बिभ्रच्छक्तीररूपोऽपि च बहुतररूपोऽवभात्यद्भुतात्मा

तस्मै कैवल्यधान्मे पररसपरिपूर्णाय विष्णो नमस्ते ॥२॥

नो तिर्यञ्चं न मर्त्यं न च सुरमसुरं न स्त्रियं नो पुमांसं

न द्रव्यं कर्म जाति गुणमपि सदसद्वापि ते रूपमाहुः ।

शिष्टं यत् स्यान्निषेधे सति निगमशतैर्लक्षणावृत्तितस्तत्

कृच्छ्रेणावेद्यमानं परमसुखमयं भाति तस्मै नमस्ते ॥३॥

मायायां बिम्बितस्त्वं सृजसि महदहङ्कारतन्मात्रभेदै -

र्भूतग्रामेन्द्रियाद्यैरपि सकलजगत्स्वप्रसङ्कल्पकल्पम् ।

भूयः संहृत्य सर्वं कमठ इव पदान्यात्मना कालशक्त्या

गम्भीरे जायमाने तमसि वितिमिरो भासि तस्मै नमस्ते ॥४॥

शब्दब्रह्मेति कर्मत्यणुरिति भगवन् काल इत्यालपन्ति

त्वामेकं विश्र्वहेतुं सकलमयतया सर्वथा कल्प्यमानम् ।

वेदान्तैर्यत्तु गीतं पुरुषपरचिदात्माभिधं तत्तु तत्त्वं

प्रेक्षामात्रेण मूलप्रकृतिविकृतिकृत कृष्ण तस्मै नमस्ते ॥५॥

सत्त्वेनासत्तया वा न च खलु सदसत्त्वेन निर्वाच्यरूपा

धत्ते यासावविद्याा गुणफणिमतिवद्विश्र्वदृश्यावभासम् ।

विद्यात्वं सैव याता श्रुतिवचनलवैर्यत्कृपास्यन्दलाभे

संसाराण्यसद्यस्त्रुटनपरशुतामेति तस्मै नमस्ते ॥६॥

भूषासु स्वर्णवद्वा जगति घटशरावादिके मृत्तिकावत्तत्त्वे

संचिन्त्यमाने स्फुरति तदधुनाप्यद्वितीयं वपुस्ते ।

स्वप्नद्रष्टुः प्रबोधे तिमिरलयविधौ जीर्णरज्जोश्र्च यद्व -

द्विद्यालाभे तथैव स्फुटमपि विकसेत् कृष्ण तस्मै नमस्ते ॥७॥

यद्भीत्योदेति सूर्यो दहति च दहनो वाति वायुस्तथान्ये

यद्भीताः पद्मजाद्याः पुनरुचितबलीनाहरन्तेऽनुकालम् ।

येनैवारोपिताः प्राङ्निजपदमपि ते च्यावितारश्र्च

पश्र्चात्तस्मै विश्र्वं नियन्त्रे वयमपि भवते कृष्णः कुर्मः प्रणामम् ॥८॥

त्रैलोक्यं भावयन्तं त्रिगुणमयमिदं त्र्यक्षरस्यैकवाच्यं

त्रीशानामैक्यरूपं त्रिभिरपि निगमैर्गीयमानस्वरूपम् ।

तिस्त्रोऽवस्था विदन्तं त्रियुगजनिजुषं त्रिक्रमाक्रान्तविश्र्वं

त्रैकाल्ये भेदहीनं त्रिभिरहमनिशं योगभेदैर्भजे त्वाम् ॥९॥

सत्यं शुद्धं विबुद्धं जयति तव वपुर्नित्यमुक्तं निरीहं

निर्द्वन्द्वं निर्विकारं निखिलगुणगणव्यञ्जनाधारभूतम् ।

निर्मूलं निर्मलं तन्निरवधिमाहिमोल्लासि निर्लीनमन्त -

र्निस्सङ्गानां मुनीनां निरुपमपरमानन्दसान्द्रप्रकाशम् ॥१०॥

दुर्वारं द्वादशारं त्रिशतपरिमिलत्षष्टिपर्वाभिवीतं

सम्भ्राम्यत्क्रूरवेगं क्षणमनु जगदाच्छिद्य संधावमानम्

चक्रं ते कालरूपं व्यथयतु न तु मां त्वत्पदैकावलम्बं

विष्णो कारुण्यसिन्धो पवनपुरपते पाहि सर्वामयौघात् ॥११॥

॥ इति ब्रह्मणो जगदुत्पत्त्यादिनिरूपणम् अष्टनवतितमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP