द्वादशस्कन्धपरिच्छेदः - शततमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं

पीयूषाप्लावितोऽहं तदनु तदुदरे दिव्यकैशोरवेषम् ।

तारुण्यारम्भरम्यं परमसुखरसास्वादरोमाञ्चिताङ्गै -

रावीतं नारदाद्यैर्विलसदुपनिषत्सुन्दरीमण्डलैश्र्च ॥१॥

नीलाभं कुञ्चिताग्नं घनममलतरं संयतं चारूभङ्ग्य़ा

रत्नोत्तंसाभिरामं वलयितमुदयच्चन्द्रकैः पिच्छजालैः ।

मन्दारस्रङ्निवीतं तव पृथुकबरीभारमालोकयेऽहं

स्निग्धश्र्वेतोर्ध्वपुण्यड्रामपि च सुललितां फालबालेन्दुवीथीम् ॥२॥

हृद्यं पूर्णानुकम्पार्णवमृदुलहरीचञ्चलभू्रविलासै -

रानीलस्निग्धपक्ष्मावलिपरिलसितं नेत्रयुग्मं विभो ते ।

सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धतारं

कारुण्यालोकलीलाशिशिरितभुवनं क्षिप्यतां मय्यनाथे ॥३॥

उत्तुङ्गोल्लसिनासं हरिमणिमुकुरप्रोल्लसद्गण्डपाली -

व्यालोलत्कर्णपाशाञ्चितमकरमणीकुण्डलद्वन्द्वदीप्रम् ।

उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरच्छायबिम्बाधरान्तः -

प्रीतिप्रस्यन्दिमन्दस्मितशिशिरतरं वक्त्रमुद्भासतां मे ॥४॥

बाहुद्वन्द्वेन रत्नोज्ज्वलयभृता शोणपाणिप्रवाले -

नोपात्तां वेणुनालीं प्रसृतनखमयूखाङ्गुलीसङ्गशाराम् ।

कृत्वा वक्त्रारविन्दे सुमधुरविकसद्रागमुद्भाव्यमानैः

शब्दब्रह्मामृतैस्त्वं शिशिरितभुवनैः सिञ्च मे कर्णवीथीम् ॥५॥

उत्सर्पत्कौस्तुभश्रीततिभिररुणितं कोमलं कण्ठदेशं

वक्षः श्रीवत्सरम्यं तरलतरसमुद्दीप्तहारप्रतानम् ।

नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोल -

ल्लोलम्बा लम्बमानासमुरासि तव तथा भावये रत्नमालाम् ॥६॥

अङ्गे पञ्चाङ्गरागैतिशयविकसत्सौरभाकृष्टलोकं

लीनानेकत्रिलोकीविततिमपि कृशां बिभ्रतं मध्यवल्लीम् ।

शक्राश्मन्यस्ततप्तोज्ज्वलकनकनिभं पीतचेलं दधानं

ध्यायामो दीप्तरश्मिस्फुटमणिरशनाकिङ्किणीमण्डितं त्वाम् ॥७॥

ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया विश्र्वक्षोभं विशङ्क्य़ ध्रुवमनिशमुभौ पीतचेलावृताङ्गौ ।

आनम्राणां पुरस्तान्नयसनधृतसमस्तार्थपालीसमुद्ग -

च्छायं जानुद्वयं च क्रमपृथुलमनोज्ञ च जङ्घे निषेवे ॥८॥

माञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं

पादाग्रं भ्रान्तिमज्जत्प्रणतजनमनोमन्दरोद्धारकूर्मम् ।

उत्तुङ्गाताम्रराजन्नखरहिमकरज्योत्स्रया चाश्रितानां

संतापध्वान्तहन्त्रीं ततिमनुकलये मङ्गलामङ्गुलीनाम् ॥९॥

योगीन्द्राणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो

भक्तानां कामवर्षद्युतरुकिसलयं नाथ ते पादमूलम् ।

नित्यं चित्तस्थितं मे पवनपुरपते कृष्ण कारुण्यसिन्धो

हृत्वा निश्शेषतापान् प्रदिशतु परमानन्दसंदोहलक्ष्मीम् ॥१०॥

अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्र्वनाथ क्षमेथाः

स्तोत्रं चैतत्सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् ।

द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यता वर्णनेन

स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् ॥११॥

॥ अति केशादिपादवर्णनं शततमदशकं समाप्तम् ॥

॥ श्रीमन्नारायणीयस्तोत्रं सम्पूर्णम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP