संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|अष्टाध्यायी|अध्याय ४| भाग २ अध्याय ४ भाग १ भाग २ भाग ३ भाग ४ अध्याय ४ - भाग २ महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला. Tags : ashtadhyayigrammerpaniniअष्टाध्यायीपाणिनीव्याकरण भाग २ Translation - भाषांतर १ तेन रक्तं रागात् ।२ लाक्षारोचना- (शकलकर्दं)आत् ठक् ।३ नक्षत्रेण युक्तः कालः ।४ लुप् अविशेषे ।५ संज्ञायां श्रवणाश्वत्थाभ्याम् ।६ द्वंद्वात् छः ।७ दृष्- टं साम ।८ कलेर्ढक् ।९ वामदेवात् ड्यत् ड्यौ ।१० परिवृतः रथः ।११ पाण्डुकम्बलात् इनिः ।१२ द्वैपवैयाघ्रात् अञ् ।१३ कौमार अपूर्ववचने ।१४ तत्र उद्धृतं अमत्रेभ्यः ।१५ स्थण्डिलात् शयितरि व्रते ।१६ संस्कृतं भक्षाः ।१७ शूल उखात् यत् ।१८ दध्नः ठक् ।१९ उदश्वितः अन्यतरस्यां ।२० क्षीरात् ढञ् ।२१ सा अस्मिन् पौर्णमासी इति (संज्ञायाम्) ।२२ आग्रहायणी अश्वत्थात् ठक् ।२३ विभाषा फाल्गुनीस्रवणाकार्त्तिकीचैत्रीभ्यः ।२४ सा अस्य देवता ।२५ कस्य इत् ।२६ शुक्रात् घन् ।२७ अपोनप्तृ अपांनप्तृभ्यां घः ।२८ छ च ।२९ महेन्द्रात् घ अणौ च ।३० सोंआत् ट्यण् ।३१ वायु ऋतुपितृ उषसः यत् ।३२ द्यावापृथिवीशुनासीरमरुत्वत् अग्नीषोमवास्तोष्पतिगृहमेधात् छ च ।३३ अग्नेर्ढक् ।३४ कालेभ्यः भववत् ।३५ महाराजप्रोष्ठपदात् ठञ् ।३६ पितृव्यमातुलमातामहपितामहाः ।३७ तस्य संऊहः ।३८ भिक्षा आदिभ्यः अण् ।३९ गोत्र उक्ष(न्)उष्ट्र उरभ्रराजन्राजन्यराजपुत्रवत्समनुष्य अजात् वुञ् ।४० केदारात् यञ् च ।४१ ठञ् कवचिनः च ।४२ ब्राह्मणमाणववाडवात् यन् ।४३ ग्रामजनबन्धुसहायेभ्यः तल् ।४४ अनुदात्तादेरञ् ।४५ खण्डिक आदिभ्यः च ।४६ चरणेभ्यः धर्मवत् ।४७ अचित्तहस्ति(न्)धेनोः ठक् ।४८ केश अश्वाभ्यां यञ् छौ अन्यतरस्यां ।४९ पाश आदिभ्यः यः ।५० खलगोरथात् ।५१ इनित्रकट्यचः च ।५२ विषयः देशे ।५३ राजन्य आदिभ्यः वुञ् ।५४ भौरिकि आदिऐषुकारि आदिभ्यः विधल् भक्तलौ ।५५ सः अस्य आदिरिति छन्दसः प्रगाथेषु ।५६ संग्रामे प्रयोजनयोद्धृभ्यः ।५७ तद् अस्यां प्रहरणम् इति क्रीडायाम् णः ।५८ घञः सा अस्यां क्रिया इति ञः ।५९ तद् अधीते तद् वेद ।६० क्रतु उक्थ आदिसूत्र न्तात् ठक् ।६१ क्रम आदिभ्यः वुन् ।६२ अनुब्राह्मणात् इनीः ।६३ वसन्त आदिभ्यः ठक् ।६४ प्रोक्तात् लुक् ।६५ सूत्रात् च क उपधात् ।६६ छन्दः ब्राह्मणानि च तद्विषया- णि ।६७ तद् अस्मिन् अस्ति इति देशे तन्नाम्नि ।६८ तेन निर्वृत्तं ।६९ तस्य निवासः ।७० अदूरभवः च ।७१ ओरञ् ।७२ मतोः च बहु अच् अङ्गात् ।७३ बहु अचः कूपेषु ।७४ उदक् च विपाशः ।७५ संकल आदिभ्यः च ।७६ स्त्रीषु सौवीरसाल्वप्राक्षु ।७७ सुवास्तु आदिभ्यः अण् ।७८ रोणी ।७९ क उपधात् च ।८० वुञ्छण्कठच् इलसैनिरढञ्- ण्ययफक्फिञिञ्- ञ्यकक्- ठकः अरीहणकृशाश्व ऋश्यकुमुदकाशतृणप्रेक्षाअश्म(न्)सखिसंकाशबलपक्ष- कर्णसुतंगमप्रगदिन्वराहकुमुद आदिभ्यः ।८१ जनपदे लुप् ।८२ वरणा आदिभ्यः च ।८३ शर्करायाः वा ।८४ ठक्छौ च ।८५ नद्यां मतुप् ।८६ मधु आदिभ्यः च ।८७ कुमुदनडवेतसेह्यः ड्मतुप् ।८८ नडशादात् ड्वलच् ।८९ शिखायाः वलच् ।९० उत्कर आदिभ्यः छः ।९१ नड आदीनां कुक् च ।९२ शेषे ।९३ राष्ट्र अवारपारात् घ खौ ।९४ ग्रांआत् यखञौ ।९५ कत्त्रि आदिभ्यः ढकञ् ।९६ कुलकुक्षिग्रीवाह्यः श्व(न्)असि अलंआरेषु ।९७ नदी आदिभ्यः ढक् ।९८ दक्षिणापश्चात्पुरसः त्यक् ।९९ कापिश्याः ष्फक् ।१०० रंकोरमनुष्ये अण् च ।१०१ द्युप्राच् अपाच् उ दच्प्रतीचः यत् ।१०२ कन्थायाः ठक् ।१०३ वर्णौ वुक् ।१०४ अव्ययात् त्यप् ।१०५ ऐषमः ह्यः श्वसः न्यारयां ।१०६ तीररूप्य उत्तरपदात् अञ्- ञौ ।१०७ दिक्पूर्वपदात् असंज्ञायं ञः ।१०८ मद्रेभ्यः अञ् ।१०९ उदीच्यग्रांआत् च बहु अचः अन्त उदात्तात् ।११० प्रस्थ उत्तरपद पलदी आदिक पधात् अण् ।१११ कण्व आदिभ्यः गोत्रे ।११२ इञः च ।११३ न द्वि अचः प्राच्यभरतेषु ।११४ वृद्धात् छः ।११५ भवतः ठक् छसौ ।११६ काशि आदिभ्यः ठञ्- ञिठौ ।११७ वाहीकग्रामेभ्यः च ।११८ विभाषा उशीनरेषु ।११९ ओर्देशे ठञ् ।१२० वृद्धात् प्राचां ।१२१ धन्व(न्)य उपधत् वुञ् ।१२२ प्रस्थपुरवह न्तात् च ।१२३ र उपध ईतोः प्राचां ।१२४ जनपदतदवध्योः च ।१२५ अवृद्धात् अपि बहुवचनविषयात् ।१२६ कच्छ अग्निवक्त्रवर्त्त त्तरपदात् ।१२७ धूम आदिभ्यः च ।१२८ नगरात् कुत्सनप्रावीण्ययोः ।१२९ अरण्यात्मनुष्ये ।१३० विभाषा कुरुयुगन्धराभ्यां ।१३१ मद्र वृज्योः कन् ।१३२ क उपधात् अण् ।१३३ कच्छ आदिभ्यः च ।१३४ मनुष्यतत्स्थयोर्वुञ् ।१३५ अपदातौ साल्वात् ।१३६ गोयवाग्वोः च ।१३७ गर्त उत्तरपदात् छः ।१३८ गह आदिभ्यः च ।१३९ प्राचां कट आदेः ।१४० राज्ञः क च ।१४१ वृद्धात् अक इक अन्त् आत् ख उपधात् ।१४२ कन्थापलदनगरग्रामह्रद उत्तरपदात् ।१४३ पर्वतात् च ।१४४ विभाषा अमनुष्ये ।१४५ कृकणपर्णात् भरद्वाजे । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP