संस्कृत सूची|संस्कृत साहित्य|व्याकरणः|अष्टाध्यायी|अध्याय ४| भाग ३ अध्याय ४ भाग १ भाग २ भाग ३ भाग ४ अध्याय ४ - भाग ३ महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला. Tags : ashtadhyayigrammerpaniniअष्टाध्यायीपाणिनीव्याकरण भाग ३ Translation - भाषांतर १ युष्मदस्मदोरन्यतरस्यां खञ् च ।२ तस्मिन् अणि च युष्माक अस्माक् औ ।३ तवकममकौ एकवचने ।४ अर्धात् यत् ।५ पर अवर अधम उत्तमपूर्वात् च ।६ दिक्पूर्वपदात् ठञ् च ।७ ग्रामजनपद एकदेशात् अञ्- ठञु ।८ मध्यात् मः ।९ अ साम्प्रतिके ।१० द्वीपात् अनुसमुद्रं यञ् ।११ कालात् ठञ् ।१२ श्राद्धे शरदः ।१३ विभाषा रोगआतपयोः ।१४ निशाप्रदोषाभ्यां च ।१५ श्वसः तुट् च ।१६ संधि+वेला आदि ऋतुनक्षत्रेह्यः अण् ।१७ प्रावृषः एण्यः ।१८ वर्षाभ्यः ठक् ।१९ छन्दसि ठञ् ।२० वसन्तात् च ।२१ हेमन्तात् च ।२२ सर्वत्र अण् च तलोपः च ।२३ सायम् चिरम् प्रह्णे प्रगे अव्ययेह्यः ट्यु- ट्युलौ तु- ट् च ।२४ विभाषा पूर्वाह्ण अपराह्णाभ्यां ।२५ तत्र जातः ।२६ प्रावृषः ठप् ।२७ संज्ञायां शरदः वुञ् ।२८ पूर्वाह्ण अपराह्ण आर्द्रा मूलप्रदोष अवस्करात् वुन् ।२९ पथः पन्थ च ।३० अमावास्यायाः वा ।३१ अ च ।३२ सिन्धु अपकराभ्यां कन् ।३३ अण् अञौ च ।३४ श्रविष्ठाफल्गुनी अनुराधा स्वातितिष्यपुनर्वसुहस्तविशाखा अषाढाबहुलात् लुक् ।३५ स्थान अन्तगोशालखरशालात् च ।३६ वत्सशाला अभिजित् अश्वयुज् शतहिषजः वा ।३७ नक्षत्रेभ्यः बहुलं ।३८ कृतलब्धक्रीतकुशलाः ।३९ प्रायभवः ।४० उपजानु उपकर्ण उपनीवेः ठक् ।४१ संभूते ।४२ कोशात् ढञ् ।४३ कालात् साधुपुष्प्यत्पच्यंआनेषु ।४४ उप्ते च ।४५ आश्वयुज्याः वुञ् ।४६ ग्रीष्मवसन्तात् अन्यतरस्यां ।४७ देयं ऋणे ।४८ कलापि(न्)अश्वत्थ यव बुसात् उन् ।४९ ग्रीष्म अवरसंआत् वुञ् ।५० संवत्सर आग्रहायणीभ्यां ठञ् च ।५१ व्याहरति मृगः ।५२ तद् अस्य सोढं ।५३ तत्र भवः ।५४ दिश् आदिभ्यः यत् ।५५ शरीर अवयवात् च ।५६ दृतिकुक्षिकलशिवस्ति अस्ति अहेर्ढञ् ।५७ ग्रीवाभ्यः अण् च ।५८ गम्भीरात् ञ्यः ।५९ अव्ययीभाव् आत् च ।६० अन्तःपूर्वपदात् ठञ् ।६१ ग्रांआत् परि अनुपूर्वात् ।६२ जिह्वामूल अङ्गुलेः छः ।६३ वर्ग अन्तात् च ।६४ अशब्दे यत्खौ न्यतरस्यां ।६५ कर्णललाटात् कन् अलंकारे ।६६ तस्य व्याख्याने इति च व्याख्याअव्यआम्नः ।६७ बहु अच् अः अन्त उदा त्तात् ठञ् ।६८ क्रतुयज्ञेभ्यः च ।६९ अध्यायेषु एव ऋषेः ।७० पौरोडाशपुरोडाशात्ष्ठन् ।७१ छन्दसः यत् अणौ ।७२ द्व्यच् ऋत् ब्राह्मण ऋच्प्रथम अध्वरपुरष्चरणनामाख्यातात् ठक् ।७३ अण् ऋगयन आदिभ्यः ।७४ ततः आगतः ।७५ ठक् आयस्थानेभ्यः ।७६ शुण्डिक आदिभ्यः अण् ।७७ विद्यायोनिसंबन्धेभ्यः वुञ् ।७८ ऋत् अः ठञ् ।७९ पितुर्यत् च ।८० गोत्रात् अङ्कवत् ।८१ हेतुमनुष्येभ्यः अन्यतरस्यां रूप्यः ।८२ मयट् च ।८३ प्रभवति ।८४ विदूरात् ञ्यः ।८५ तद् गच्छति पथि(न्)दूतयोः ।८६ अभिनिष्क्रामति द्वारं ।८७ अधिकृत्य कृते ग्रन्थे ।८८ शिशुक्रन्दयमसभद्वंद्व इन्द्रजनन आदिभ्यः छः ।८९ सः अस्य निवासः ।९० अभिजनः च ।९१ आयुधजीविभ्यः छः पर्वते ।९२ शण्डिक आदिभ्यः ञ्यः ।९३ सिन्धुतक्षशिला आदिह्यः अण् अञु ।९४ तूदीशलातुरवर्मतीकूचवारात् ढक्छण्- ढञ्यकः ।९५ भक्तिः ।९६ अचित्तात् अदेशकालात् ठक् ।९७ महाराजात् ठञ् ।९८ वासुदेव अर्जुनाभ्यां वुन् ।९९ गोत्रक्षत्रिय आख्येह्यः अहुलं वुञ् ।१०० जनपदिणां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने ।१०१ तेन प्रोक्तं ।१०२ तित्तिरिवरतन्तुखण्डिक उखात् छण् ।१०३ काश्यपकौशिकाभ्यां ऋषिभ्याम् णिनिः ।१०४ कलापि(न्)वैसम्पायन न्तेआसिह्यः च ।१०५ पुराणप्रोक्तेषु ब्राह्मणाल्पेषु ।१०६ शौनक आदिभ्यः छन्दसि ।१०७ कठचरकात् लुक् ।१०८ कलापिनः अण् ।१०९ छगलिनः ढिनुक् ।११० पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ।१११ कर्मन्दकृशाश्वात् इनिः ।११२ तेन एकदिक् ।११३ तसिः च ।११४ उरसः यत् च ।११५ उपज्ञाते ।११६ कृते ग्रन्थे ।११७ संज्ञयां ।११८ कुलाल आदिभ्यः वुञ् ।११९ क्षुद्राभ्रमरवटरपादपात् अञ् ।१२० तस्य इदं ।१२१ रथात् यत् ।१२२ पत्त्रपूर्वात् अञ् ।१२३ पत्त्र अध्वर्युपरिषडः च ।१२४ हलसीरात् ठक् ।१२५ द्वंद्वात् वुन् वैरमैथुनिकयोः ।१२६ गोत्रचरणात् वुञ् ।१२७ संघ अङ्कलक्षणेषु अञ्यञिञां अण् ।१२८ शाकलात् वा ।१२९ छन्दोग औक्थिकयाज्ञिकबह्वृचनटात् ञ्यः ।१३० न दण्डमाणव अन्तेवासिषु ।१३१ रैवतिक आदिभ्यः छः ।१३२ कौपिञ्जलहास्तिपदात् अण् ।१३३ आथर्वणिकस्य इकलोपः च ।१३४ तस्य विकारः ।१३६ बिल्व आदि भ्य्यः अण् ।१३७ क उपधात् च ।१३८ त्रपुजतुनोः षुक् ।१३९ ओरञ् ।१४० अनुदात्त आदेः च ।१४१ पलाश आदिभ्यः वा ।१४२ शम्याः ट्लञ् ।१४३ मयट् वा एतयोर्भाषायां अभक्ष्य आच्छादनयोः ।१४४ नित्यं वृद्धशर आदिभ्यः ।१४५ गोः च पूरीषे ।१४६ पिष्टात् च ।१४७ संज्ञायां कन् ।१४८ व्रीहेः पुरोडाशे ।१४९ असंज्ञयां तिलयवाभ्याम् ।१५० द्व्यचः छन्दसि ।१५१ न उत्वत् वर्ध्रबिल्वात् ।१५२ ताल आदिभ्यः अण् ।१५३ जातरूपेभ्यः परिमाणे ।१५५ ञ्- इतः च तत्प्रत्ययात् ।१५६ क्रीतवत् परिमाणात् ।१५७ उष्ट्रात् वुञ् ।१५८ उमा ऊर्णयोर्वा ।१५९ एण्याः ढञ् ।१६० गोपयसोर्यत् ।१६१ द्रोः च ।१६२ माने वयः ।१६३ फले लुक् ।१६४ प्लक्ष आदिभ्यः अण् ।१६५ जम्ब्वाः वा ।१६६ लुप् च ।१६७ हरीतकी आदिभ्यः च ।१६८ कंसीयपरशव्ययोर्यञ् अञ् औ लुक् च । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP