संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|रुद्रसंहिता|युद्धखण्डः|
अध्यायः ३९

युद्धखण्डः - अध्यायः ३९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


व्यास उवाच ॥
श्रुत्वा काल्युक्तमीशानो किं चकार किमुक्तवान् ॥
तत्त्वं वद महाप्राज्ञ परं कौतूहलं मम ॥१॥
सनत्कुमार उवाच ॥
काल्युक्तं वचनं श्रुत्वा शंकरः परमेश्वरः ॥
महालीलाकरश्शंभुर्जहासाश्वासयञ्च ताम् ॥२॥
व्योमवाणीं समाकर्ण्य तत्त्वज्ञानविशारदः ॥
ययौ स्वयं च समरे स्वगणैस्सह शंकरः ॥३॥
महावृषभमारूढो वीरभद्रादिसंयुतः ॥
भैरवैः क्षेत्रपालैश्च स्वसमानैस्समन्वितः ॥४॥
रणं प्राप्तो महेशश्च वीररूपं विधाय च ॥
विरराजाधिकं तत्र रुद्रो मूर्त इवांतकः ॥५॥
शंखचूडश्शिवं दृष्ट्वा विमानादवरुह्य सः ॥
ननाम परया भक्त्या शिरसा दंडवद्भुवि ॥६॥
तं प्रणम्य तु योगेन विमानमारुरोह सः ॥
तूर्णं चकार सन्नाहं धनुर्जग्राह सेषुकम् ॥७॥
शिवदानवयोर्युद्धं शतमब्दं बभूव ह ॥
बाणवर्षमिवोग्रं तद्वर्षतोर्मोघयोस्तदा ॥८॥
शंखचूडो महावीरश्शरांश्चिक्षेप दारुणान् ॥
चिच्छेद शंकरस्तान्वै लीलया स्वशरोत्करैः ॥९॥
तदंगेषु च शस्त्रोघैस्ताडयामास कोपतः ॥
महारुद्रो विरूपाक्षो दुष्टदण्डस्सतां गति ॥१०॥
दानवो निशितं खड्गं चर्म चादाय वेगवान् ॥
वृषं जघान शिरसि शिवस्य वरवाहनम् ॥११॥
ताडिते वाहने रुद्रस्तं क्षुरप्रेण लीलया ॥
खड्गं चिच्छेद तस्याशु चर्म चापि महोज्ज्वलम् ॥१२॥
छिन्नेऽसौ चर्मणि तदा शक्तिं चिक्षेप सोऽसुरः ॥
द्विधा चक्रे स्वबाणेन हरस्तां संमुखागताम् ॥१३॥
कोपाध्मातश्शंखचूडश्चक्रं चिक्षेप दानवः ॥
मुष्टिपातेन तच्चाप्यचूर्णयत्सहसा हरः ॥१४॥
गदामाविध्य तरसा संचिक्षेप हरं प्रति ॥
शंभुना सापि सहसा भिन्ना भस्मत्वमागता ॥१५॥
ततः परशुमादाय हस्तेन दानवेश्वरः ॥
धावति स्म हरं वेगाच्छंखचूडः क्रुधाकुलः ॥१६॥
समाहृत्य स्वबाणौघैरपातयत शंकरः ॥
द्रुतं परशुहस्तं तं भूतले लीलयासुरम् ॥१७॥
ततः क्षणेन संप्राप्य संज्ञामारुह्य सद्रथम् ॥
धृतदिव्यायुधशरो बभौ व्याप्याखिलं नभः ॥१८॥
आयांतं तं निरीक्ष्यैव डमरुध्वनि मादरात् ॥
चकार ज्यारवं चापि धनुषो दुस्सहं हर ॥१९॥
पूरयामास ककुभः शृंगनादेन च प्रभुः ॥
स्वयं जगर्ज गिरिशस्त्रासयन्नसुरांस्तदा ॥२०॥
त्याजितेभ महागर्वैर्महानादैर्वृषेश्वरः ॥
पूरयामास सहसा खं गां वसुदिशस्तथा ॥२१॥
महाकालस्समुत्पत्या ताडयद्गां तथा नभः ॥
कराभ्यां तन्निनादेन क्षिप्ता आसन्पुरारवाः ॥२२॥
अट्टाट्टहासमशिवं क्षेत्रपालश्चकार ह ॥
भैरवोऽपि महानादं स चकार महाहवे ॥२३॥
महाकोलाहलो जातो रणमध्ये भयंकरः ॥
वीरशब्दो बभूवाथ गणमध्ये समंततः ॥२४॥
संत्रेसुर्दानवास्सर्वे तैश्शब्दैर्भयदैः खरैः ॥
चुकोपातीव तच्छ्रुत्वा दानवेन्द्रो महाबलः ॥२५॥
तिष्ठतिष्ठेति दुष्टात्मन्व्याजहार यदा हरः ॥
देवैर्गणैश्च तैः शीघ्रमुक्तं जय जयेति च ॥२६॥
अथागत्य स दंभस्य तनयस्सुप्रतापवान् ॥
शक्तिं चिक्षेप रुद्राय ज्वालामालातिभीषणाम् ॥२७॥
वह्निकूटप्रभा यांती क्षेत्रपालेन सत्वरम् ॥
निरस्तागत्य साजौ वै मुखोत्पन्नमहोल्कया ॥२८॥
पुनः प्रववृते युद्धं शिवदानवयोर्महत् ॥
चकंपे धरणी द्यौश्च सनगाब्धिजलाशया ॥२९॥
दांभिमुक्ताच्छराञ्शंभुश्शरांस्तत्प्रहितान्स च ॥
सहस्रशश्शरैरुग्रैश्चिच्छेद शतशस्तदा ॥३०॥
ततश्शंभुस्त्रिशूलेन संकुद्धस्तं जघान ह ॥
तत्प्रहारमसह्याशु कौ पपात स मूर्च्छितः ॥३१॥
ततः क्षणेन संप्राप संज्ञां स च तदासुरः ॥
आजघान शरै रुद्रं तान्सर्वानात्तकार्मुकः ॥३२॥
बाहूनागयुतं कृत्वा छादयामास शंकरम् ॥
चक्रायुतेन सहसा शंखचूडः प्रतापवान् ॥३३॥
ततो दुर्गापतिः क्रुद्धो रुद्रो दुर्गार्तिनाशनः ॥
तानि चक्राणि चिच्छेद स्वशरैरुत्तमै द्रुतम् ॥३४॥
ततो वेगेन सहसा गदामादाय दानवः ॥
अभ्यधावत वै हंतुं बहुसेनावृतो हरम् ॥३५॥
गदां चिच्छेद तस्याश्वापततः सोऽसिना हरः ॥
शितधारेण संक्रुद्धो दुष्टगर्वापहारकः ॥३६॥
छिन्नायां स्वगदायां च चुकोपातीव दानवः ॥
शूलं जग्राह तेजस्वी परेषां दुस्सहं ज्वलत् ॥३७॥
सुदर्शनं शूलहस्तमायांते दानवेश्वरम् ॥
स्वत्रिशूलेन विव्याध हृदि तं वेगतो हरः ॥३८॥
त्रिशूलभिन्नहृदयान्निष्क्रांतः पुरुषः परः ॥
तिष्ठतिष्ठेति चोवाच शंखचूडस्य वीर्यवान् ॥३९॥
निष्क्रामतो हि तस्याशु प्रहस्य स्वनवत्ततः ॥
चिच्छेद च शिरो भीम मसिनासोऽपतद्भुवि ॥४०॥
ततः कालीं चखादोग्रं दंष्ट्राक्षुण्णशिरोधरान् ॥
असुरांस्तान् बहून् क्रोधात् प्रसार्य स्वमुखं तदा ॥४१॥
क्षेत्रपालश्चखादान्यान्बहून्दैत्यान्क्रुधाकुलः ॥
केचिन्नेशुर्भैरवास्त्रच्छिन्ना भिन्नास्तथापरे ॥४२॥
वीरभद्रोऽपरान्धीमान्बहून् क्रोधादनाशयत् ॥
नन्दीश्वरो जघानान्यान्बहूनमरमर्दकान् ॥४३॥
एवं बहुगणा वीरास्तदा संनह्य कोपतः ॥
व्यनाशयन्बहून्दैत्यानसुरान् देव मर्दकान् ॥४४॥
इत्थं बहुतरं तत्र तस्य सैन्यं ननाश तत् ॥
विद्रुताश्चापरे वीरा बहवो भयकातराः ॥
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां पञ्चमे युद्धखंडे शंखचूडसैन्यवधवर्णनं नाम नवत्रिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : October 10, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP