४६
आ मा गच्छन्तु ब्रह्मचारिणो स्वाहा ॥१॥चारी
चराणि स्वाहा ॥२॥
वि राजानि स्वाहा ॥३॥
असानि भद्रेभ्य: श्रेयान् स्वाहा ॥४॥
यशस्विजनुतामनुचराणि स्वाहा ॥५॥
देवानां मा मनुष्याणां पशूनां ब्रह्मचारिणाम् । चारी
प्रियं प्रजापते कृणु स्वाहा ॥६॥
हा अम्वपनेचरी ॥७॥
अयं मे हस्तो अक्षितो रुदति तमु मे अगदं कृधि ॥८॥
त्वं क्षितस्य भेषज्युभयो रक्षितस्य च ।
उदेलडी ॥९॥
असुरसि स्वाहा ।
क्रतुरसि स्वाहा ॥१०॥

४७
पुरुषो ऽसि स्वाहा ॥१॥
विजातिरो ऽसि स्वाहा ॥२॥
प्रजापतिरसि स्वाहा ॥३॥
स्वजातिर्नामासि स्वाहा ॥४॥
स्वजातिरसि स्वाहा ॥५॥
वेद वै ते नारद नाम वाग्नामासि
तस्य ते यशो भक्षीय ॥६॥
वेद वै ते सनात् कुमारनाम चक्षुर्नामासि तस्य ते मधु भक्षीय ॥७॥

४८
स्नुषासौ सेनास्या: सेनाया इहास्याः स्वसुरो यमस्या: स्वसुरः ।
सा यथा स्नुषा स्वसुरा दधस्पद्यते अधरा पद्यते नीचि पद्यते ॥१॥
एवासौ सेनास्याः सेनाया अधस्पद्यतामधरपद्यतां नीचि पद्यताम् ।
सेहाग्निभ्यां हतवीरां हतपूरुषां पराजितां प्रशुभै तु परमां परावतम् ॥२॥
तमिन्द्राग्नि हतवीरां हतपूरुषां परजितां प्रणुत्तां यतीमनु वाक्शीताम्।
पराजित एत्वसावमुष्यायणो अमुष्याः पुत्र: ॥३॥
अस्नाव्यक्त एतु ।
अघं हिरण्येत्वसावामुष्यायणो अमुष्या: पुत्र: ॥४॥
अघप्रतीको ऽघेनैनं विध्याम: ।
अभूया एनं पाशेसि त्वा दुष्वप्नेन संसृज्य मृत्योर्व्यात्त आसन्नपि दधामि ॥५॥

४९
सृजाम्याप उशतीरुषेमा: सं रराणा: पयसा सं बभूवुः ।
दत्तो अस्मभ्यं द्रविणेह भद्रा अपां प्रति प्रतिगृह्णात्वेनाः ॥१॥
उत्स्रयस्व बहुर्भवस्वेन महसा यव । वहु
पृणीहि सर्वा पात्राणि मा त्वा दिव्याशनिर्वधात् ॥२॥
आशृण्वन्तं यवं देवं यत्र त्वाच्छावदामसि ।
तदुत्स्रयस्व द्यौरिव समुद्रेवैध्यक्षित: ॥३॥
अक्षितास्त उपसदो अक्षिता: सन्तुराशयः ।
प्रणतो अक्षिता: सं त्वत्तार: सं त्वक्षिता: ॥४॥
सकृद्ध द्यौरजायत सकृद् भूमिरजायत ।
सकृद: पृश्न्या दुग्धं तदन्यो नानु जायते
मा त्वानुजनि कश्च न ॥५॥
इष्वग्रमिषु या वनं मणिं कृण्वेषु मङ्गलम् ।
समा शरव्याभ्य: पातु दिवा नक्तं च जीवसे ॥६॥
प्रतिष्ठितोसि ब्रह्मणा जम्भयामसि त्वा वयम् ।
अपामार्गेण विद्वला इदं त्वाप मृज्महे युवन्तं क्षिवन्तं त्वं जहि ॥७॥
शीर्णं तं एतन् न क्षुतं तत् एतत् संयुतं दुक्षुतं तुभ्यमस्तु ।
रुद्राशनिष्टे जघनेन ग्रीवा इन्द्र इव वृत्रं वज्रेण हन्तु ॥८॥
अनुहवं परिहवं परिवाद परिक्षवम् ।
सव्ये मे रिक्तकुम्भान् परा तान् सवित: सुव ॥९॥
अपपापं परिक्षवं पुण्य भक्षीमहि क्षवम्॥
शिवा ते पाप नासिकां पण्डकश्चाभि मेहताम् ॥१०॥

५०
अभि त्वा पञ्च शाखेन हस्तेनाधां सहीयसा ।
यथा न विद्विषावहै न विभवाव कदा चन ॥१॥
चक्रवाकं संवननमश्वस्य स्वं करम्।
अमु स्वं कृणोतु मे यमहं कामये प्रियम् ॥२॥
यत् कक्षीवान् संवननं च्यवनश्चक्र आसुरः ।
तद् वां कृणोमि दंपती संप्रियौ भवतं युवं ॥३॥
यथा संयुक्तौ पक्षिणौ संप्रियौ चरतौ मृगौ।
एवा संयुक्तौ ब्रह्मणा संप्रियौ भवतं युवं ॥४॥
प्रेहि प्र हर पादावा गृहेभ्यः स्वस्तये ।
कपिञ्जल प्रदक्षिणं शतपत्राभि नो वद ॥५॥
भद्रं वद दक्षिणतो भद्रमुत्तरतो वद॥
भद्रं पुरस्तान् नो वद भद्रं पश्चात् कपिञ्जल ॥६॥
शुनं वद दक्षिणतः शुनमुत्तरतो वद॥
शुनं पुरस्तान् नो वद शुनं पश्चात् कपिञ्जल ॥७॥
यौवनानि महयसि जिग्युषामिव दुन्दुभि: ।
कपिञ्जल प्रदक्षिणं शतपत्राभि नो वद ॥८॥
(इत्येकर्चनाम विंशतिकाण्डे अष्टमो अनुवाकः)

N/A

References : N/A
Last Updated : May 13, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP