ऑक्टोबर प्रवचन

एकोणिसाव्या शतकाच्या उत्तरार्धांत श्रीब्रह्मचैतन्य तथा गोंदवलेकर महाराज हे महाराष्ट्रीय संत होऊन गेले.


ऑक्टोबर १, उत्सवेषुभगवत्प्रेमएवमुख्यम् । उत्सवेभवन्तःसर्वेभृशंपरिश्रमान्कृतवन्तः । विवाहेमुख्यविधेःकृतेइत्युक्तेअन्तर्पटधरणंमङ्गलाक्षततःसप्तपदीपर्यन्तंस्वल्पःसमयःअपेक्षितः,परंसंस्काराणांमहत्त्वंगभीरत्वंचमनसिसंस्थापयितुंदीर्घंसमारम्भंकुर्वन्ति । तथैवउत्सवेभगवत्प्रेममहत्त्वपूर्णं, विनोदःउत्साहःचतस्यपोषणार्थमेव । अस्माकंप्रत्येकम्उत्सवःभगवत्स्मरणार्थमेववर्तते । देवतानाम्उत्सवाःअपिभगवत्प्रेमवर्धयितुंसन्ति । दीपावल्यांस्फोटकानि. मधुरभोजनंचगतदुःखविस्मरणार्थंवर्तेते । उत्सवः. पर्वः. धर्मकृत्यं, तीर्थयात्रा, पूजापठणं, चेतिएतेषांसर्वेषांकार्यंभगवत्प्रेमप्राप्तिःएव । मत्तःकृतंप्रत्येकंकार्यंभगवत्कृपयाएवसञ्जातमितिभावनायदिउत्पद्यतेतर्हिइच्छानिच्छायाःविलयेनभगवत्प्रेमउत्पद्येत । देवप्रेमजागरयितुंतस्यभयंनिर्गच्छेत् । पिशाचेममविश्वासःनास्तीतिवयंवदामः, परंपिशाचग्रस्तंजनंदृष्ट्वावयंबिभीमः । यथापिशाचात्वयंबिभीमःतथैवदेवादपिबिभीमःचेत्तस्मिन्देवेकथंप्रीयामहे?अतःदेवविषयेभयंमनसःनिष्कासयन्तु । देवःकदापिकस्यापिअहितंनकरोतीतिविश्वसन्तु । परमेश्वरस्तुदयासागरः । स्वपुत्रायदुःखंदातुंकामाताइच्छेत्?अन्तर्मनसावयंतांनाह्वयामः । मनसाभगवन्नामनवदामः । अत्रैवअस्माकंदोषः । भवन्तःगोन्दवलेग्रामम्आगताःअतःरामंगत्वाएकमेवयाचतां,हेराम, मयिप्रीयताम् । ”भवन्तःयत्याचन्तेतत्सःनिश्चयेनदद्यादितिविश्वसन्तु । सःतदर्थम्अत्रस्थितः । रामभक्त्याअस्माकंप्रपञ्चःअस्माकंकल्पनापेक्षयासुखकरःभविष्यति । कदापिरामनामनत्यजन्तु । भगवन्नाम्निएवतस्यसङ्गतिःलभ्येत । तस्यप्रेमउत्पद्येत । नामभगवतःअत्यन्तंसमीपेवर्तते । एतस्यसङ्गंकुर्वन्तु । एतेनसहसततंवासंकुर्वन्तु । प्राणादपितंरक्षन्तु । तेनइदमेवनामभवन्तंभगवन्तंप्रतिप्रापयेत् । यत्ररामःतत्रनामतथायत्रनामतत्ररामः । सत्यंभवन्तःरामनामस्मरणेस्वात्मानंविस्मरन्तु । रामःस्वयंभवतःपुरतःएवभवेत् ।

दृश्येभगवतःचिह्नम्इत्युक्तेनाम । रामनाम्निविश्वासःमहद्भाग्यलक्षणम् ।

ऑक्टोबर २, सगुणभक्तिः सर्वेषुभूतेषुभगवान्वर्ततेइतिस्वीकर्तुंसःमयिवर्ततेइतिपूर्वंज्ञातव्यम् । सुवर्णाभूषणंसुवर्णेनमेलितुंनेच्छति । तथैवभगवान्मयाबाह्यतःमेलिष्यतिइतिनचिन्तनीयम् । सःआत्मन्येववर्तते । मनुष्यःयथावदतितथाआचरतिचेत्सःप्रचीतिम्अवश्यंप्राप्नुयात् । ‘अहंकस्य’इतियदिज्ञातंतर्हि‘कोऽहं’इतिज्ञातुंनाधिकःसमयः । सत्समागमेनकोऽहम्इतिज्ञायते । साक्षीरूपेणनटितःयः‘अहं’, तंद्रष्टुम्अरण्यसेवनंनावश्यकम् । ममत्वंत्यजामःचेत्‘अहं’बोधःभवति । भगवान्सर्वत्रव्याप्तःइतिवयंवदामःपरंतथानवर्तामहेइत्यत्रअस्माकंप्रमादः । भगवान्मयिवर्ततेतथाअन्येषुअपिवर्ततेइतिचातुर्येणविस्मरामः । यथादीपःप्रकोष्ठंप्रकाशेनपूरयतितथासर्वंजगत्ईश्वरेणपूर्णंवर्तते । ‘कर्तारामः,नाहम्’इतिवदामःचेत्सर्वमागतम् । वेषाःभिन्नाःपरंमनुष्यःएकः । संन्यासःमनसः, नतुवेषस्य । मनसिकस्यापिपरिणामःनभवेत्इत्येवसंन्यासः । सगुणभक्तिःकरणीया । भक्त्यानामजपःकरणीयः । नाम्निभगवान्वर्ततेइतिज्ञातव्यम् । भगवतःभूत्वावर्तनीयम् । एषःएवपरमार्थस्यसुलभःमार्गः । साधुसत्पुरुषैःभृशंपरिश्रमंकृत्वास्वयम्अनुभूयएषःमार्गःअस्मान्दर्शितः । समधर्मिणैःसहअस्माकंमित्रतावर्तते । वयंदेहिनःअतःअस्माकंदेवःअपितथैवपरंततःपरमपिभवेत् । एतादृशःदेवःइत्युक्तेसगुणविग्रहः । बालकःकस्यचित्वस्तुनःकृतेयदिहठंकरोतितर्हिवयंतत्सदृशंपरम्अबाधकंवस्तुतस्मैदद्मः । तद्वत्सगुणोपासनायाःपरिणामःभवति । दृश्यवस्तुनिवयंप्रीयामहे । यत्दृश्यतेतदेवसुखकरम्इतिमन्यामहेअतःभगवन्तंवयंकल्पनयासगुणंकृतवन्तः । तम्उपास्महेअपि । उपासनायाःअन्तेअस्माकंबुद्धिःनिश्चयात्मिकाभविष्यति । आग्रहःप्रेमचकेवलंभगवतःकृतेभवेत् । अन्यानिध्येयानिभवेयुःपरंतेषामाग्रहःमास्तु । प्रपञ्चेव्यवहारसमयेभगवद्वृत्तिःयदिनकम्पतेतर्हिसःसहजसमाधिः । सहजंजीवनम्, सहजत्वात्भिन्नेननभवितव्यम्इत्येवसहजसमाधिः । ‘रामःसर्वंकरोतिसःएवममदाता’इतिभावनायस्यस्थिरा,तस्मिन्भगवतःकृपाजातेतिज्ञातव्यम् । तस्यजन्मसार्थक्यंजातमितिवचनस्यनावश्यकता ।

नामजपेस्वविस्मरणंसर्वोत्कृष्टःसमाधिः । नामस्मरणेआत्मानंविस्मरणीयम् ।

ऑक्टोबर 3, - अहंभावम्अनुवर्त्यदेवप्राप्तिःनभवति । ‘देवंजानामि’इतिवचनेनसःकथंज्ञायते?‘अहंब्रह्मजानामि’इतिवदतिचेत्ब्रह्मज्ञातमितिनभवति । यः‘ब्रह्ममयाज्ञातम्’इतिवदति, तेनवस्तुतःनकिमपिज्ञातम् । जानामिइत्यस्यउच्चारणेनतत्नज्ञायते । अज्ञात्वाएवतत्ज्ञायते । मयाज्ञातमितिभावःअपितत्रनअवशिष्यते । ‘अहंब्रह्मपरिचिनोमि’इतिउक्त्वायःदेवंगच्छतिसःकिमपिनप्राप्नोति । ‘अहंकारः’तम्अवरुणद्धि । अहंकारंस्वीकृत्यवयंदेवम्अन्विष्यामःचेत्सःकथंप्राप्नुयात् । अस्मद्देवयोर्मध्येअहंकारस्यसूक्ष्माजवनिकावर्तते । तेनवयंदेवंद्रष्टुंनशक्नुमः । साजवनिकादूरीकृताचेत्देवःदृश्यते । वाणिज्यंसम्यक्नप्रवर्ततेचेत्भवन्तःपृच्छन्तियत्वाणिज्यंकर्तुंकथितंपरंसम्यक्नप्रवर्तते । परंतेनसहमयाकथितःनामजपःनक्रियतेइतिभवन्तःनकथयन्ति । नामस्मरणेनवाणिज्येप्रमादाःभविष्यन्तिवा?परमहंप्रमत्तुं(प्रमादान्कर्तुं) नकथयामि । ममकथनेनभवद्भिःनामजपःकृतःचेत्वाणिज्यंसम्यक्भवेत् । चिन्तांविनासंसारंकुर्वन्तु । भवद्भिःकिमपिनकृतंचेदपिरामःयत्करणीयंतत्करोतिएव । चिन्तयाकःलाभः?यत्भोक्तव्यंतत्कष्टेननभुक्त्वाआनन्देनभोक्तव्यम् । आघाताःतस्यैवइतिमत्वातंप्रतिप्रेषणीयाः । ममतस्यकिमपिकर्तव्यंनवर्ततेइतिचिन्तनीयम् । यदिवयंकिमपियाचितुम्इच्छामःतर्हिसःतथायाचनीयःयत्यस्यांस्थित्यांसःअस्मान्स्थापयतितस्याम्आनन्दंदद्यात् । तेनअहंसमाधानंप्राप्नोमि । अन्यत्किमपियाचितुंबुद्धिःनभवेत् । तेनतस्यैवभूत्वावयंस्थातुंशक्नुमः । मनुष्यस्यशान्तिंविक्षेप्तुंकारणद्वयंवर्तते । एकम्इच्छानुसारंवयंनप्राप्नुमः । द्वितीयंचयत्नेच्छामःतत्प्राप्नुमः । द्वावपिअस्माकंहस्तेनवर्तेते । अतःदुःखंकिमर्थंकरणीयम्?भगवन्नाम्नःरुचिःएकदाभवतिचेत्सर्वंलभ्यते । नामअभिमानंनाशयति । नाम्नाइच्छानिच्छेनभवतः । सत्पुरुषैःआग्रहेणकथितंनामसततंस्मृत्वासमाधानस्यशाश्वतंधनंप्राप्नुवन्तु ।

भगवन्तंतथायाचतांयेनपुनःकापिइच्छाएवनभवेत् ।  

ऑक्टो.४ –भगवतःसंयोगवियोगाभ्याम्एववास्तवंसुखदुःखेवर्तेते । साम्प्रतंसर्वेजनहितायप्रयतन्ते, परम्आत्मनःस्वहितंविनापरस्यहितंकथंसिद्ध्येत्?यआत्मानंपरिष्कर्तुंनशक्नोतिसोऽन्यंकथंपरिष्कुर्यात्?अत्रापिअभिमानःमध्येआगच्छति । यतोहिसःचिन्तयति,अहंपरहितंकरोमि । ”एतेनअभिमानेनसःभारितः । अहंकारंनिरस्तुंसाधनमावश्यकम् । तत्साधनंगुरुःकथयति । अतःतस्यआज्ञानुसारंवर्तनेनस्वकल्याणंभवति । ब्रह्मकुत्रापिनान्वेषणीयम् । तत्स्वसमीपेएववर्तते । परंतत्अन्येनदर्शनीयम् । इदमेवकार्यंसद्गुरुःकरोति । श्रीकृष्णःसाक्षात्परब्रह्म । अवतीर्यवसुदेवपुत्रःजातः । परंयावत्वसुदेवःतंस्वपुत्रम्अमन्यततावत्परमात्मागृहेभूत्वापिअज्ञातः । यदानारदःतस्मैअकथयत्यत्श्रीकृष्णंस्वपुत्रंनमत्वापरमात्मानंमन्यतां । तेनभवतःकल्याणंभवेत्तदासःपर्यचिनोत् । तथैवश्रीरामःस्वयम्अवतारः, परंयदावसिष्ठःउक्तवान् ,त्वमेवसाक्षात्परब्रह्म । ”तदातेनज्ञातम् । यदिइदंसर्वम्अस्मान्बोधयितुंस्यात्तर्हितस्यएषःएवअर्थःयत्गुरोःमार्गदर्शनेनविनापरमात्मनामेलनम्अशक्यम् । गुरुःकिंकरोति?नामस्मरणंसाधनरूपेणकथयति । तत्द्रष्टुंसरलं, परम्आचरितुंदुष्करम् । दुष्करम्अतःनत्यक्तव्यम् । देवंशरणंगत्वासाधनमारभणीयम् । तत्कर्तुंपरमात्माशक्तिंयच्छति । जगतिवास्तवंसुखंनवर्तते, नतुदुःखम् । जगतिसुखदुःखेवर्तेतेइतिवयंचिन्तयामःतत्अपूर्णम् । तत्तात्कालिकम् । वास्तवंसुखदुःखम्इत्युक्तेभगवतःसंयोगवियोगःएववर्तते । वास्तविकम्अस्माकंबुद्धिःसूक्ष्मा । अस्माकंवृत्तिःकेनापिकारणेनपरिणमते । अतःअस्माकंपृष्ठतःभगवतःआधारःआवश्यकः । वयंतस्यैवस्मः । यत्यत्वर्ततेतत्तस्यएवइच्छयाइतिमत्वावर्तनीयम् । बुभुक्षाभवतिचेत्मातरंयाचामहे, चौर्यंनकरणीयम्, तथैवउदरंपूरयितुंभगवन्तंयाचामहे, अधिकंन । भगवान्अतिसमीपे, अतिदूरेअपिवर्तते । तथैवसःसर्वव्यापीवर्तते । अतःसःनदृश्यते । वयंप्रतिवर्षंतस्यजन्मोत्सवंकुर्मःयतोहिगतवर्षेवयंकृतवन्तःइतिअस्माभिःविस्मृतम् । अतःपुनःअस्मिन्वर्षेकुर्मः । वस्तुतःभगवतःवर्धापनदिवसःनकरणीयः । सःह्यःआसीत्, अद्यास्ति, श्वःभविष्यति । अतःतस्यवर्धापनदिनमेवभवितुम्अर्हति । भगवतःअस्तित्वम्अस्माभिःजागरितम् । तेनप्रतिवर्षम्उत्साहःवर्धते । वर्धापनदिनम्आनन्देनसम्पन्नंभवेत् ।

रामइतिअक्षरद्वयंजानातु । गुरुमुखेनपरिचिनोतु ॥  

ऑक्टो.५, - अभिमानस्यपूर्णाहुतिरेववास्तवयज्ञः । जलस्यवर्णःकःइतिपृच्छतिचेत्किम्उत्तरामः?भगवान्तद्वत्वर्तते । यथाभवन्तःपश्यन्तितथैवसःदृश्यते । अस्मासुविद्यमानानांविकाराणांकारणेनसःभिन्नःदृश्येत । सत्यंयत्भगवतःस्वरूपज्ञातारःदुर्लभाः । यस्यविकाराःन्यूनाः, तस्यभगवत्प्रचीतिःअधिका । एकःरामःसर्वत्रकथंभवेदितिप्रश्नःभ्रमपूर्णः । सर्वेअवताराःएकस्यभगवतःएव । नारायणःबालावतारः । यतोहिसःसर्वेषुआरम्भः । रामःयुवावतारः । कृष्णःवृद्धावतारः । भगवन्तंजन्ममरणंनवर्तते । सःतुसच्चिदानन्दः । तर्हितस्यजन्मदिनंकिमर्थंकरणीयमितिकेचनपृच्छन्ति । कस्मिञ्श्चित्गृहेबालकाःकोलाहलंकुर्वन्तिस्म । पितामहःगृहेनास्तिइतितेचिन्तितवन्तः । स्वास्तित्वंज्ञापयितुंसःविनाकासमपिकासध्वनिंकृतवान् । श्रुत्वाबालकाःअनुक्षणंतूष्णींजाताः । तथैवभगवतःजनिःनवर्ततेइत्यस्यअज्ञानेनापितस्यभानंजागरितुंजन्मोत्सवःकरणीयः । भगवतःअस्तित्वभानेनवयंविषयेषुस्कन्दनंनकुर्मः, तान्संयतंभुञ्जामहे । यावदहंसाकारंप्रीणामितावत्भगवताआकारणीयम्अनिवार्यम् । यत्वेदैःअज्ञातं, ‘नेतिनेति’इत्युक्तं, तत्परमात्मरूपंसत्पुरुषैःज्ञातम् । तैःभगवान्सगुणत्वम्आनीतः । एनम्आनन्दस्वरूपंपरमात्मानंप्राप्तुम्अस्माकंसगुणोपासनायाःअत्यन्तम्आवश्यकतावर्तते । मनुष्यस्यकृतेयदत्यन्तंहितकरंतत्शान्तम्आनन्दस्वरूपंचवर्तते । सत्यस्वरूपस्यप्राप्तिंविनातत्नप्राप्यते । अतःभगवान्प्राप्तव्यः । वैदुष्यम्अभिमानम्उत्पादयति । अतःवैदुष्यंभगवन्निष्ठाचएकत्रदुर्लभा । अहंकारस्यअभिमानस्यचपूर्णाहुतिःएववास्तवःयज्ञः । निर्हेतुककर्मणासात्विकताउत्पद्यते । अनन्तरंपूर्णाहुतिःदीयते । एतादृशंसर्वस्वार्पणम्इत्येवयज्ञस्यसारः । यःआत्मानंजानातिसःभगवन्तमपिजानाति । विकाराधीनत्वेननभवितव्यम्इत्येवमनुष्यत्वम् । भगवतःअधिष्ठानंविनाकेवलंनीतिःअनाथा । परमात्मानंनविस्मरतिसासुयोग्याबुद्धिः । सःएवसदुद्योगः । नीतिधर्मःआचरणीयः, प्रेम्णाव्यवहरणीयं, जनेभ्यःसाहाय्यंकरणीयं, चेत्येवपरमार्थः । सःप्रत्येकंजनेनसम्यक्करणीयः ।

यथाप्रपञ्चेआसक्तिःवर्तते, तथैवरामचरणौभवेत्इत्येवरामभक्तिः ।

ऑक्टो.६, - सच्चिदानन्दंपरमात्मानंसगुणत्वेनद्रष्टुंशक्यते । परमात्मासच्चिदानन्दस्वरूपःवर्ततेइतिसत्यं, परंतत्स्वरूपंसगुणाधारंविनावयंद्रष्टुंनशक्नुमः । सगुणरूपेएवतंपश्यामःचेत्तस्यस्वरूपंवयंकल्पयितुंशक्नुमः । अतःसमर्थरामदासैःउक्तंयत्निर्गुणंज्ञात्वासगुणेस्थातव्यम् । तत्रूपंसत्यं, शान्तम्, आनन्दमयंचभवेत् । इदमेवभगवतःमूलस्वरूपम् । एषासर्वासृष्टिःभगवतानिर्मिता, तस्यामेवसःव्याप्तःअर्थात्सर्वयासृष्ट्याअपिआनन्दमय्याभवितव्यम् । अहंमूलतःपरमात्मस्वरूपःतथापिविस्मरणेनआनन्दमयीसृष्टिःतथानदृश्यते । एषःभ्रमः । नेत्रेअन्तेदर्शनशक्तिःनास्तिचेत्केवलंबाह्यनेत्रेणकिमपिनदृश्यते । अन्तेशक्तिःवर्ततेचेदपिबाह्यनेत्रंविनानज्ञायते । तथैवसगुणनिर्गुणयोःसम्बन्धःवर्तते । सत्यंशाश्वतम्अतःशान्तं, शान्तम्अतःसनातनं, तत्शान्तंसनातनंचअतःतस्मिन्नेवसमाधानंवर्तते । यतोहिअशान्तःआनन्देनभवितुंनार्हति । अतःसत्यंपरमात्मस्वरूपम् । परमात्मरूपंव्यवहारभाषायांवक्तव्यम्ननु!परंव्यावहारिकंसत्यंभिन्नंवर्तते । एषासृष्टिःभगवतानिर्मिता । अतःतस्यांसर्वत्रभगवान्एववर्तते । अस्यार्थःवर्ततेयत्प्रत्येकंवस्तुनिभगवतःअस्तित्वस्यभानदातारःगुणःविद्यते । एषःगुणःवर्ततेजीवनस्यइच्छा । सर्वेशान्तिंप्राप्नुयुःइत्येवभगवतःइच्छावर्तते । एषाशान्तिःनपरिस्थित्यौअवलम्बिता । शान्तिःएकत्वेवर्तते । नद्वैते । एकस्मिन्नेववस्तुनियस्यमनःलग्नं, येनस्वमनःभगवतिस्थापितं, सःएवशान्तिंप्राप्नोति । तस्यअन्यःपरिवेशःकथमपिभवेत् । प्रपञ्चस्यअनुभवःकष्टमयः । परंभगवतःअनुभवआनन्दमयः । तस्यउपायःनामानुसन्धानंम्एव । भगवन्तंद्रष्टुम्अस्माभिःअपितथैवभवितव्यम् । सत्वगुणेभगवान्वर्तते, अतःतेनमार्गेणगन्तव्यम् । रुग्णेनजनेनविषयत्रयंकरणीयम् । कुपथ्यंपरिहर्तव्यं, पथ्यंपालनीयं, औषधंस्वीकरणीयंच । तद्वत्भवरुग्णेनापिविषयत्रयंकरणीयम् । मुख्यंध्येयंपरमात्मप्राप्तिः । ध्येयमार्गेयेविषयाःविघ्नंजनयन्तितेवर्तन्तेदुस्सङ्गतिः, अनाचारः, अधर्माचरणं, मिथ्याभाषणं, द्वेषः, मत्सरःच । तेषांत्यागःकरणीयः । परमात्मप्राप्त्यैसाहाय्यकाःसन्तिसत्सङ्गतिः, सद्विचारः, सद्ग्रन्थपठनं, सदाचारःच । पथ्यम्पालनीयम् । अखण्डनामस्मरणमौषधिः, सःसेवनीयः ।

आनन्दस्वरूपंपरमात्मानंप्राप्तुंसगुणोपासनाआवश्यकी ।

ऑक्टो.७, - त्यागःहियज्ञस्यअवितथंरहस्यम् । सदाचरणेनवसतःजनस्यव्ययःन्यूनःभवति । यतोहिवास्तवसमाधानेनतस्यउदरंपूर्यतेअतःअन्नम्अल्पमपेक्ष्यते । नैककृत्वंमयाइदंकथ्यतेयतोहिसदाचरणंनीतिधर्माचरणंचपरमार्थभवनस्यअधिष्ठानम् । अधिष्ठानंदृढंनभवतिचेत्तदोपरिभवनंदीर्घकालंस्थातुंनशक्नोति । तथैवनीतिपालनंनक्रियतेचेत्अग्रिमकर्माणांपरिणामःनभवति । परस्त्रींमातृवत्पश्यन्तु । परद्रव्यंनाभिलषन्तु । परनिन्दांविष्ठासमंत्यजन्तु । एतान्विषयत्रीन्सम्यक्पालयन्तु । परमार्थभवनम्एतेषुत्रिषुविषयेषुसंस्थापनीयम् । केवलम्अधिष्ठानेनवयम्उशितुंनशक्नुमः । तथैवअधिष्ठानंविनाभवनमपिनभवति । श्रीरामःकर्तेतिभावनयानाम्निवर्तनीयम्इत्यस्यएवअर्थःपरमार्थभवनेआनन्देनस्थातव्यम् । लौकिकंश्रेष्ठत्वम्अपनीयदेवम्अनन्यभावेनशरणंगच्छन्तु । देवंशरणंगत्वासर्वंविस्मरन्तु । चिन्तयन्तु, नाटकेकश्चनराजाइतिअभिनयति । सःअनन्तरंगृहंगत्वाराजासदृशमेवव्यवहरतिचेत्तस्यसर्वेव्यवहाराःअसमीचीनाःभवेयुः । तथैवदेवंशरणगमनसमयेअहंमहान्भक्तः, विद्वान्, धनवान्चेतिसर्वंविस्मृत्यगन्तव्यम् । कर्मफलंनास्माकंहस्तेवर्ततेअतःतस्यचिन्तानकरणीयाइतिजानीमःपरंचिन्तायाःअकरणम्अपिअस्माकंहस्तेनास्ति । वयंचिन्तांकुर्मःएव । एतदर्थंभगवन्नाम्निस्थातुंप्रयतताम् । कर्मकरणेनकापिविशेषता । कर्मविनावयंस्थातुंनशक्नुमः । कर्मकरोतुइतिगीतायाम्अपिकथितमस्ति । परन्तुकर्मणाअस्माकम्इच्छानुसारंफलंवयंप्राप्नुमःएवेतिन । अतःभगवन्तंस्मृत्वाकर्मकरोतु । अनन्तरंकिंभवतीतिपश्यतु । इदमेवनिष्कामंकर्म । भगवतःइच्छयासर्वंभवतीतिभावनयास्वकर्तव्यंकरणीयम्इत्येवगीतायाःसारः । यःज्ञात्वात्यागंकरोतितस्यलाभःभवेत् । अन्यथासंन्यासः, त्यागःचास्माकंसमीपेअपिवर्तेते । भगवतःकृतेवयंसन्यस्तवृत्तिंधरामः । अस्माकंपितरौत्यजामः । एतेनकःलाभः?त्यागःयज्ञस्यवास्तवंरहस्यम् । यत्भगवत्प्राप्तिम्अवरुणद्धितत्सर्वंत्यजामः । एषःएवयज्ञः । अस्मिन्यज्ञेवासनानाम्आहुतिःदातव्या । कस्यापिविषयेइच्छानिच्छानभवेत्इत्येववासनानाम्आहुतिदानस्यलक्षणम् ।

यत्रवासनासमाप्तिःतत्रैवभगवत्कृपावर्तते ।

ऑक्टो.८, - प्रयत्नपरमेश्वरयोर्मध्येसमञ्जनंकरणीयम् । जगतिकोऽपिसुखीनवर्ततेइतिसमर्थरामदासःवदति । कश्चनराजपुत्रःजातःअतःसःसुखीतिवयंमन्यामहे । उदरपूर्तेःसमस्याःनवर्तन्ते,अतःअन्याःसमस्याःनसन्तीतिकथम्?‘गतजन्मनिमयाकस्यचित्घातःकृतः,अतःअधुनामयिइदंदुःखम्आपतितम्’इतिवयंवदामः । परंयुगपत्फलाशयाकर्मकृत्वाअग्रिमजन्मनःसिद्धतांकुर्मः । इतःमोक्तुंमार्गम्नअन्विष्यामः । अद्यपर्यन्तंकर्मसुमहान्तःजनाःबद्धाः । जनिंप्राप्तवन्तःतर्हिसासार्थकीकरणीया । परम्अस्मिनआवर्तनेएवनिगृहीताःतर्हिकःलाभः?वस्त्रनिर्माणींगच्छामःतदा‘कथंवेमानःभ्रमन्ति‘इतिवयंवदामः । परंभ्रामकःअन्यत्रएववर्तते । तद्वत्देहस्यदेहत्वं, यावत्जीवःभवतितावदेव । जीवात्माभवतिचेत्देहत्त्वमपियाति । आत्मनःसंयोगेनैवसर्वंप्रवर्तते । कश्चनगृहस्थःबहुकार्यव्यापृतः । भोजनार्थमपिसमयःनासीत् । तस्यमातातस्यकोशेवाताम्बून्, शर्कराखण्डान्, मधुरभोज्यानिचस्थापितवतीउक्तवतीच,गच्छन्नागच्छन्कार्यंकुर्वन्चभवान्मुखेस्थापयतु । तद्वत्सत्पुरुषाःअस्मभ्यंनामरूपंभोज्यानिदत्तवन्तः, उक्तवन्तःच,गच्छन्नागच्छन्कार्यंकुर्वन्चमुखेस्थापयतु, तेनलोभस्यक्षुधानभवेत् । बहुसुखंभवेत् । ” कस्यचित्जनस्यभ्रात्रासहकलहःजातः । मृत्युपत्रेसःलिखितवान्,ममशवेभ्रातुःस्पर्शोऽपिमाभवतु । ”कथम्एषादेहबुद्धेःपराकाष्ठा!अद्ययत्करणीयंतत्त्यक्त्वामनुष्यःह्यस्तनंवाश्वस्तनंपश्यति । बहवःजनाःश्वःकिंभविष्यतीतिज्ञातुम्इच्छन्ति । परम्आगामिकालःसम्यक्कर्तुमद्यसमीचीनंवर्तनीयम् । परम्इदम्अकृत्वाअतीतस्य, अनागतस्यचचिन्तनमितिमायालक्षणमेव । माययानिगृहीताःजनाःअकरणीयंकुर्वन्ति, श्वस्तनचिन्तांकरिष्यन्तिच । मनुष्यःएकायांस्थित्यांनकदापिवर्तते । अद्यतनीदुस्स्थितिःगच्छति । समीचीनास्थितिःश्वःवापरश्वःवाआगमिष्यत्येव । परंस्वप्रयत्नाःनत्यक्तव्याः । व्यवहारेसदाप्रयत्नपरमेश्वरयोःसमञ्जनंकरणीयम् । कर्मणःहेतुरेवज्वालनीयःइतिअग्रिमःसोपानः । रामेच्छयासर्वंभवतीतिदृढभावनयामरणभयंव्यपाकृत्यजीवनचिन्तानकरणीया । सदानामस्मरणेस्थातुंप्रयतनीयम् ।

कर्तव्येतत्परता । मुखेनामनिरन्तरम् ।

ऑक्टो.९,- भगवतःस्मरणमेवभक्तेःरहस्यम् । ‘नाहंभवान्नेव’इतिएतस्यज्ञानमेववास्तवाभक्तिः । भक्तेःविषयःएकःभगवान्यदिवर्ततेतर्हिअन्यत्सर्वंविस्मरति । भक्तिःकृताचेत्चित्तंनिर्विषयंभवतिइत्येतस्यवचनस्यआवश्यकतानवर्तते । स्वस्यविस्मरणंभगवतःस्मरणमेवभक्तेःरहस्यम् । भगवत्प्राप्तिंयदिइच्छतितर्हिभक्तिःकरणीया । भगवच्चरित्रेभक्तानांसर्वप्रकाराःसन्ति । तेषुवयंनिश्चयेनकोपिभवितुम्अर्हामः । भगवान्तेभ्यःसर्वेभ्यःसमाधानंदत्तवान् । वयंकिमर्थंनप्राप्नुमः?जगत्उन्नतिमुखंवर्ततेइतिसत्यंपरंवित्तं, पुत्राः, प्रतिष्ठा, इत्यादिऐहिकसुखवृद्धिरेवउन्नतिःइतिवयंमन्यामहे । भगवत्भक्तिरेववास्तवाउन्नतिः । एषाउन्नतिःबाह्यतःनदृश्यते । भगवन्तंविनायशःअपयशःएवमन्यताम् । नैकवारम्अपयशःएवयशःभवति । अतःअपयशोऽपिभगवदिच्छयाआगतमितिमत्वाशान्ततयावर्तनीयम् । भगवान्वर्ततेइतिवचनस्य, मननस्यवाएषःएवअर्थःवर्ततेयत्एषासृष्टिःभगवताकृता, तस्याःरक्षणं, पालनंचसःएवकरोति । सृष्ट्यांनैकेसमूहाः । तेषामपिरक्षणंपालनंचसःएवकरोति । तस्मिन्समूहेअहम्अपिएकःजीवः । ममरक्षणपालनमपिसःसदाकरोति । वास्तविकंप्रत्येकंमनुष्यःअद्वैतस्यएवअभ्यासंकरोति । अद्वैतंप्रतिनयत्द्वैतंवयम्इच्छामः । भगवान्इत्युक्तेसगुणपरमात्माएवंवर्ततेयत्भगवान्भिन्नत्वेनदृश्यतेतथापिभक्तम्आत्मलीनंकरोति । मातृपुत्रयोःमध्येसाम्यंवर्तते । पुत्रस्वरंमातासदैवमधुरमेवमन्यते । तथैवभक्तस्यस्वरःईश्वरेणमधुरःइत्येवअवगम्यते । क्षेत्ररक्षणार्थंयष्ट्युपरिकम्बलंसंस्थाप्यप्रतिरूपंकुर्वन्तितथासगुणोपासनायाःभावःवर्तते । रक्षकस्यअनुपस्थितौतत्प्रतिरूपंक्षेत्ररक्षणंकरोतितथैवनिर्गुणस्यअभावेपरमात्मनःस्मरणंसगुणंकारयति । गिरिशिखरारोहणेनविनाविपरीतदिशिवर्तमानंस्वग्रामंद्रष्टुंनशक्नुमः, तद्वत्सगुणत्वेनविनानिर्गुणत्वंप्राप्तुंनशक्नुमः । यःभगवतिअवलम्बितः, सःएवअवितथंस्वतन्त्रः । भगवतःनिदिध्यासःएवतद्रूपत्वम् । भगवतःप्रीतिरेवभक्तिः । ममत्राता, चिन्ताकर्ता, रक्षकः, पालकःचसःभगवान्एवेतिमननंतथावर्तनंचैवभगवद्विषयेवास्तवाआस्तिक्यबुद्धिः । स्वप्रेम्णःअधिकंभगवत्प्रेमएववास्तवाउपासना । इदमेवजीवनसर्वस्वम् ।

आपद्गिरयःयदिमस्तकेआपतन्तितर्हियस्यवृत्तिःभगवतःनविचलतिसःएवभगवतःआत्मीयः ।

ऑक्टो.११ –भगवत्समीपेवासःआत्मानंनिर्वासनंकरोति । कञ्चनदुर्जनंदृष्ट्वागतजन्मनिसःव्याधःस्यात्इतिवयंवदामः । परम्इदम्अयोग्यम् । जन्मवासनयालभ्यतेनतुकर्मणा । अतःकर्मनपरिहर्तव्यं, वासनापरिहर्तव्या । कर्मनबाधते, तस्यपृष्ठतःविद्यमानःहेतुःबाधते । अधिकारिणःअग्रेआरक्षकःचलति, बद्धस्यपुरतःअपिचलति । तयोःमध्येयःभेदःसःएवसत्पुरुषसामान्यजनवासनयोःमध्येवर्तते । वयंवासनायाःउर्वरकंविषयमूलेसिञ्चामः, विषयेएवबद्धाःभवामः । सत्सङ्गंविनावासनाक्षयःनभवति । सङगत्यामनःपरिणमते । वासनाकेनापिउपायेननतृप्यतिकेवलंभगवत्सहवासेनसाशान्ताभवति । वासनाइत्युक्तेविषयसन्निधेवासःन । आदिनं, आरात्रिःचसर्वकर्माणिवासनयापरस्परंनिबद्धानि । वृद्धानांयूनांचकृतेवासनासमाना । ‘अधुनाममग्लानिःजाता’इतिवदामःपरंवासनामांनत्यजति । देहावसानसमयेअपिवासनाआत्मनासहआयाति । परमात्मनासमंवासनापिचिरञ्जीवि । वासनायाःइच्छायाःवातिस्रःअवस्थाः । प्रथमासामान्याइच्छा, द्वितीयालोभः, तृतीयाध्यासः । प्रथमायांवस्तुकेवलम्इच्छामः । द्वितीयायांसदावस्तुनासहवासम्इच्छामः । तृतीयायांतद्विनाकिमपिनचिन्तयामः । विशालःवृक्षःयदित्रोटनीयःतर्हिप्रथमंबाह्यशाखाकर्तनंकुर्मः । अनन्तरंमध्यभागंकर्तयामः । तद्वत्वासनावृक्षनिखन्दनार्थम्आरम्भेइच्छानिच्छेत्यक्तव्ये, अनन्तरंवासनाहननीया । अस्माकम्इच्छांभगवतेकथयामः । तेननदत्तंचेत्तदेवअस्माकंहितायइतिबुद्धिःभवेत् । तेनैववासनाम्रियते । वासनानाशेनबुद्धिःभगवत्स्वरूपाभवति । किमपिअकृत्वाकथंपरमार्थंलब्धुंशक्नुमः?एतावत्वासःसरलः?सुवासनासुअपिनीतिधर्मानुकूल्यःएवभोक्तव्याः । धनिकानाम्आवश्यकताःआजीवनंनसमाप्नुवन्ति । यतोहितेषांवासनाःअधिकाः । कालःअस्मान्आशानिबद्धान्करोति । अन्तपर्यन्तंसुखम्अद्त्त्वाअस्माकंजीवनंसमाप्नोति । जीवनेएवयःवासनाविरहितत्वंप्राप्नोतितंसुखदुःखेनबाधेते । स्वगृहेअतिथीसदृशंवर्तनेनवासनाक्षीयते ।

‘रामःकर्ता’इतिभावनयानामस्मरणेस्थातुंप्रयतनीयम् । तेनवासनारहस्यमेवभग्नंभवतिइतिमन्यन्ताम् ।  

ऑक्टो.१२ –वृत्तेःभगवन्मयताइत्युक्तेभक्तिः । भगवतःपञ्चमहाभूतानिनिर्मितानि । तथापश्यामःचेत्सर्वश्रेष्ठःचमत्कारःभगवत्सामर्थ्येननिर्मितानांपञ्चमहाभूतानाम्कार्यमेववर्तते । भगवतियत्यत्वर्तते, तत्तत्सर्वंस्वात्मनिअपिवर्तते । भगवान्जगतःस्वामी । तस्यसत्तयासर्वंप्रवर्तते । वयंजीवाःतस्यांशाः । अतःकर्तव्यंकृत्वाफलंभगवदिच्छायांत्यक्तव्यम् । अधुनाप्रश्नःउद्भवतियत्सर्वेविषयाःभगवदिच्छयाप्रवर्तन्तेतर्हिममइच्छापिभगवताएवउत्पद्यते । अतःममइच्छामहंकिमर्थंहन्येयम्?सत्यम् । रात्रौअन्धकारःभवति । तस्यकिंकारणम्?सूर्यः । यतोहिसःअस्तंगतोभवति । तेनअन्धःकारःआयातिइतिएतस्यअर्थःयत्प्रकाशस्यकारणंसूर्यःतद्वत्अन्धकारस्यकारणमपिसूर्यःएव । केवलंभेदःवर्ततेयत्प्रकाशस्यकारणंतस्यअस्तित्वम्, अन्धःकारस्यकारणंतस्यनास्तित्वम्च । तद्वत्ममइच्छायाःकारणमपिईश्वरःएव, परंतस्यनास्तित्वेन । सारांशेन, भगवतःविस्मरणंभवतिचेत्ममइच्छाउद्भवति । अतःयःभगवन्तम्इच्छतितेनतस्यस्मरणंकृत्वास्वेच्छातस्मैसमर्पणीया । स्वदेहबुद्धिःविनष्टाचेत्भगवन्तंज्ञातुंशक्नुमः । यथाभवनस्यमानचित्रंकर्गजेभवतितद्वत्सगुणमूर्तिःधातव्या । ब्रह्मनिराकारं, तम्आकारेआनयनंप्रमादपूर्णम्इतिकेचनवदन्ति । परंयावत्अहम्आकारेअस्मितावत्सगुणमूर्तिपूजनम्आवश्यकमेव । ‘अहंरामस्य’इतिवचनम्‘अहंब्रह्मास्मि’इतिवचनमेव । तदाकारवृत्तिःइत्युक्तेअनुसन्धानम् । अनुसन्धानेनवृत्तिःभगवन्मयीभवतिचेत्साभक्तिः । ‘ब्रह्मसत्यंजगन्मिथ्याइतिवचनस्यसारांशेनअर्थःवर्ततेयत्जगत्यथावयंचिन्तयामःतथानविद्यते । अन्तर्बाह्यंपरमात्मदर्शनमेवभक्त्याःलक्षणम् । एतदर्थंभगवान्निरन्तरंमांपश्यतीतिभानंसदैवभवेत् । भगवतःदूरेअस्मिइतिकदापिनचिन्तनीयम् । भगवत्प्राप्त्यर्थंदेहस्यपालनंकरणीयम् । मनःरामेआसक्तःचेत्देहविस्मरणंभवति । अतःनामस्मरणयोगेनमनःभगवतिलीनंकरणीयम् । एषःपरमार्थसारः ।

वेदान्तिनःयंब्रह्मइतिवदन्ति, तमेवभक्ताःनामेतिवदन्ति ।  

ऑक्टो.१3, - बलवत्तरीनिष्ठाअपेक्ष्यते । प्रवचनेसमाप्तेसतिश्रवणकार्यंसमाप्तम्, आचरणस्यसमयःआगतःइतिअवगन्तव्यम् । प्रवचनस्यमूल्यंप्रवचनकारायधनंदत्त्वानसमाप्नोति । तत्मूल्यम्एवंभवेत्येनद्वयोरपिकल्याणंभवेत् । भगवद्भक्तिःएववास्तवंमूल्यम् । जगतिनैकेविषयाःअज्ञाताःसन्ति । परंतान्वयम्असत्यंनमन्यामहे । अस्माकम्अत्यल्पज्ञानस्यअपिवयम्अभिमानंधरामःइतिअस्माकंप्रमादः । भगवतःददतःज्ञानस्यवयम्अभिमानंधरामः, तर्हिखड्गहस्तेनशत्रुशिरःकर्तनस्यअपेक्षयास्वशिरकर्तनमेवकृतमितिभवेत् । ययाविद्ययास्वहितंनज्ञायतेसानविद्याअपितुअविद्याएव । असत्यंयेनसत्यंभातितत्अज्ञानम् । अविद्याअज्ञानम्एकमेव । परमात्मस्वरूपविषयेमनःशङ्कतेइतिएतस्यकारणम्आत्मनःअज्ञानम्एव । देवःआत्मानम्आत्मनःकृतिम्अपिपश्यतिइतिएतस्यभानमेवज्ञानम् । प्रत्येकंजनायतस्यआवश्यकतानुरूपंभगवान्ददाति । अतःविद्यमानेसमाधातव्यम् । यस्यसमाधानंभगवतिअवलम्बितंतस्यसमाधानंसर्वदाप्रवर्तते । स्वनिष्ठाबलवत्तरीआवश्यकीययावयंसमाधानेस्थास्यामः । हरिश्चन्द्रः, प्रह्लादःचइतिएतादृशाणांज्येष्ठानांकियत्आस्कन्दनंजातं, परम्अतिबलवत्तर्यानिष्ठयातेआपदःउत्तीर्णवन्तः । परिस्थितिःपरिवर्तनशीलाअतःअस्माभियाचितंफलंपरिवर्तितायांपरिस्थित्यांकदाचित्सुखकरंनभवेदपि । अतःप्राप्तेफलेसमाधातव्यम् । गीताकथयतियत्सर्वधर्मान्त्यक्त्वाभगवन्तंशरणंगन्तव्यम् । परंवयंतथाअकृत्वाविषयान्शरणंगच्छामः । तदाकिंकरणीयम्?अर्जुनःश्रीकृष्णम्आत्मनःपक्षेस्वीकृतवान् । तेनपाण्डवानांयथासमाधानंरक्षितंतथाकौरवाणांनरक्षितम् । पाण्डवैःदेहेनवनवासःसोढःपरंमनसातेभगवद्भजनाः । अतःवनवासेअपितेसमाहिताःआसन् । भगवदिच्छयासर्वंवर्तते, सःएवसर्वंकरोतिइतिईदृशीभावनाएवसर्वोत्तमंसमाधानम् । आनन्दःकृत्यांवर्ततेनतुफलाशायाम् । नामस्मरणकृत्याशाश्वदानन्दसमाधानप्राप्तिंविनानभविष्यामः । यत्वर्ततेतत्भगवदिच्छयाइतिअनयाभावनयायःएकंवर्षंस्थास्यतिसःसमाधानस्वरूपंनिश्चयेनज्ञास्यति ।

नामजपसमयेभगवान्कथनीयःयत्प्रपञ्चेविद्यमानायमह्यंनकिमपिददातु । केवलंमयिप्रीयताम् ।  

ऑक्टो.१४ –परमात्मनःप्रियत्वंप्राप्नुमःचेत्जनप्रियत्वम्लभ्यते । परमात्मनासर्वाःशक्त्यःआत्मनेलोककल्याणार्थंदातव्याइतिकेचनजनाःचिन्तयन्ति । परम्अमुकदेहद्वाराएवजनकल्याणंभवेदीतिकिमर्थम्अस्माभिःईष्यते?देहबुद्धिःनगताइतिएषःएवएतस्यअर्थःवान?शक्तेःउपयोजनसामर्थ्यंवर्ततेचेत्परमात्माकदाचित्दद्यादपि । बालकस्यहस्तेखड्गंदत्त्वाकःलाभः?जनैःअस्माकंश्रोतव्यम्इतिमन्यामहे, परंक्रोधःनगतः, मनःनियन्त्रणेनवर्ततेइत्यपिभवन्तःवदन्ति । प्रथमंस्वविकारान्परिहरन्तु । मनस्संयमनंकुर्वन्तु । अनन्तरंजनानांचिन्तयन्तु । भवन्तःजनप्रियत्वम्इच्छन्ति । प्रथमंजनानांराज्ञःपरमात्मनःप्रियत्वंसंपादयन्तु । तेनसहजंजनप्रियत्वम्अपिलभ्येत । भवन्तःजनान्दुर्जनत्वेनपश्यन्ति । परंतेषांपरिष्करणार्थंनप्रयतन्ताम् । भवतांमनसिदुर्भावनावर्ततेअतःजनाःतथादृश्यन्ते । प्रथमंस्वात्मनिसंशोधनंकुर्वन्तुतेनकोऽपिदुर्जनत्वेननदृश्येत । बालिकाःपाञ्चालिकयासहक्रीडन्ति, तांभोजयन्ति, स्वापयन्ति । ताःजानन्तियत्पाञ्चालिकाःनिर्जीवाः, परंभावनयातांसजीवाम्इतिकल्पयित्वातयासहताःक्रीडन्ति । भवन्तःअपिएतादृशींभावनांकिमर्थंनकुर्वन्तियत्परमात्माअस्माभिःसहभाषते, वयमपितेनसहभाषामहेच?एषाभावनायथादृढाभवेत्तथासःअवितथंभवद्भिःसहभाषेत । मनसाअस्माकंभावबन्धःभगवतासहस्थापनीयः । अस्माकंसर्वंजीवनंयदितस्यहस्तेवर्तते, तर्हिजीवनेसर्वाःघटनाःअपिसःएवनियतते । सात्विककर्माणिवयंकुर्मः, परंतेषाम्अभिमानंधरामः । सात्विककर्माणिउत्तमानि, परंतेषाम्अभिमानःभवतिचेत्नयोग्यम् । दुष्कृत्यानिभवन्तिचेत्नचिन्ताकदाचित्पश्चात्तापेनमुक्तिंप्राप्स्यामः । परंसात्विककृतिषुनिहितम्अभिमानंकथंनिष्कासयामः?आप्तजनेभ्यःसाहाय्यंकृत्वायदितेवदन्ति,‘अनेनकिंविशेषंकृतम्?परमात्मनादत्तम्अतःएषःसाहाय्यंकृतवान्,’तर्हिवयंदुःखम्अनुभवामः । अत्रतेपरमात्मनंस्मरन्ति । वयंमयादत्तम्इतिअभिमानंधृत्वादुःखिताःभवामः । परमात्मातेभ्यःममहस्तात्दत्तवान्इतिवास्तवेवर्तमानेसतिमयाकिमर्थंदुःखंभाव्यम्?अतःपरमात्मेच्छयासर्वंप्रवर्ततेइतिभावनारक्षणीया । परमात्मानंप्रार्थयामहेयत्कस्यामपिस्थित्यांमांस्थापय, परंममसमाधानभञ्जनंनकरोतु । ममअहंकारंनाशयतु । भवतःविस्मरणंनभवतु । नामस्मरणेप्रेमयच्छतु । तवचरणौदृढाश्रद्धासततंभवतु ।

अस्माकंजीवनंदेवहस्तेवर्तते, देवःनामाधीनःवर्तते ।

ऑक्टो.१५ –नम्रःजनःभगवन्तंशीघ्रंप्राप्नुयात् । नामस्मरणम्अभिमानंत्यक्त्वाकरणीयम् । परमेश्वरःअनन्यशरणंगत्वैवतस्यनामस्मरणंकरणीयम् । बहुधासाधनम्आरब्धंचेत्तस्यअपिअभिमानःजायतेवर्धतेच । तेनसाधनाव्यर्थाभवति । सत्पुरुषंप्रतिगमनसमयेमनसिकोऽपिहेतुःधृत्वानगन्तव्यम् । अथवातस्मात्नेतव्यंचेत्भगवत्प्रेमएवनेतव्यम् । वयंप्रपञ्चप्रेमअभिमानंचगृहीत्वागच्छामः । तेनएकस्यउपरिअन्यत्लिखितंयथापठितुंनशक्नुमःतद्वत्अवस्थाभवति । किञ्चनवस्तुआवश्यकीचेत्तत्प्राप्तुंचिन्तयामः । अतःप्रथमंभगवान्आवश्यकःइतिमन्तव्यम् । तदनन्तरंतस्यप्राप्तेःसाधनानाम्अभ्यासःकरणीयः । एषःअभ्यासःमनसेकष्टदः । क्रोधप्राकटनस्यअपेक्षयाक्रोधस्यअन्तरङ्गेशामनम्अधिकंकष्टकरम् । वर्तमानेकष्टानिसन्तिपरन्तुअग्रेनिश्चयेनसुखंभविष्यति । वर्तने, भाषणे, चलनेचनिरन्तरंसावधानताआवश्यकी । अनुचितंपरिहर्तव्यम् । भगवतासहअनन्यतायैनधनंनविद्याचअपेक्ष्येते । तदर्थंकेवलम्अस्माकम्अभिमानवृत्तिःपरिहर्तव्या । भगवतःभवितुंनम्रताअनिवार्या । नम्रःजनःभगवन्तंशीघ्रंप्राप्तुम्अर्हति । लीनतायांभगवन्तंविनाअन्यत्सर्वंविस्मरति । वृत्त्याकनीयःजनःभगवन्तंशीघ्रंलभते । ज्येष्ठःजनःबालकवत्व्यवहरतिचेत्उत्तममेव । मनसातुसुदृढेनभवितव्यम् । आत्मनासहआत्मनाचतुर्विंशतिःहोराःमुक्ततयाव्यवहर्तव्यम् । भगवताकदापिदृष्टःचेत्मया–हीःनअनुभूया । अस्माकंवर्तनम्एतादृशंभवेत्यत्भगवत्प्राप्तेःइच्छामनसिवर्धमानाभवेत्तस्याःध्यासःभवेत् । रात्रौयत्स्वप्नम्ईष्यामहेतच्चिन्तनम्आदिनंकरणीयम् । वृत्तिःनामस्मरणेनियोक्तव्या । ‘सर्वेषुभूत्वापिकस्यापिनभवितव्यम्’अनयावृत्यायःव्यवहरेत्सःशीघ्रंपरमार्थंलब्धुंशक्नुयात् । देहोपचारान्प्रतियःलुब्धःसःभगवन्तंपूर्णतःविस्मरति । परन्तुयस्यअनुसन्धानंसम्यक्वर्ततेसःबाह्यजगतिविद्यमानस्यऐश्वर्यस्यचिन्तांनकरोति । वित्तवासनालोकेषणाचजनंभगवतःदूरंनयतः । तयोःपाशेननिगृहीतव्यम् । लोकेषणावित्तेषणाभ्यांसहप्रपञ्चेसंसर्गःभवेदेव । तयोःपरिहरणंदुष्करम् । यःभगवत्प्रेमइच्छतितेनतयोःगुणधर्मान्ज्ञात्वातयोःउपयोगःकरणीयः । तेनतयोःदोषाःतंनबाधन्ते ।

अभिमानरहितत्वेनगच्छतुरामंशरणं । आत्मीयःसःभवेदितितेनभवतुज्ञानम् ॥

ऑक्टो.१६ –परनिन्दाविद्याभिमानःचमनुष्यंभगवतःअपनयतः । परनिन्दासमंपापंनविद्यते । निन्दाभ्यासःअतीवअसमीचीनः । तेनआत्मनःहानिरेवप्रवर्तते । परदुःखार्थंमनुष्यःनिन्दांकरोति, परंतांश्रोतुंसःअनुपस्थितः । अतःतेनकिंसाधितम्?निन्दयास्वमनःएवदूषयति । दूषितंमनःदुष्कर्मवापरनिन्दार्थंप्रवर्तते । परनिन्दायस्मैरोचतेतेनज्ञातव्यंयत्परमेश्वरःतस्मात्बहुदूरंवर्तते । सर्पविषनाशस्यचिह्नंवर्ततेयत्कटुःकटुःएवअनुभूयते, तद्वत्परनिन्दानरोचतेचेत्ईश्वरःसमीपम्आगतःइतिज्ञातव्यम् । अतःयःस्वहितम्इच्छतितेनपरनिन्दात्यक्तव्या, जिह्वानामजपार्थम्एवअर्पणीयाच । भगवन्मार्गेणगच्छताजनेनपरदोषबीजम्आत्मन्येववर्ततेइतिमनसिनिधायवर्तनीयम् । अवगुणान्स्वान्तःकरणतःनिष्कास्यभगवन्नामतस्मिन्वपनीयम् । बहुधाअस्माकंदोषान्वयंजानीमः । तेअस्मान्भगवन्तंप्रतिगन्तुंरुन्धन्तिइत्यपिवयम्अवगच्छामः । परंवयम्असहायाः । उदाहरणार्थंकेषाञ्चनजनानांदृष्टिःअन्यान्बाधते । किमपिसमीचीनंवस्तुतैःदृष्टंचेत्तत्भ्रंस्रते । एतादृशान्दोषान्स्वयमेवपरिष्कर्तुंनशक्नुमः । परंसत्सङ्गत्यापरिष्करणंशक्यम् । एषाएवसत्पुरुषसङ्गत्याःमहिमा । मनुष्यःस्वभावतःस्वदोषान्वर्धयतिअतःतस्यजीवनंसुखकरंनभवति । सःअन्यान्तेषांदोषान्दर्शयेत्परंस्वदोषावगमनंदुष्करम् । विद्याबहुधामनुष्यंभगवतःअपनयति । अज्ञाः‘वारकरिणः’अपि‘विठ्ठलविठ्ठल’इतिवदन्तःभगवन्तंजानन्ति । परंविद्वज्जनाःपरमार्थपुस्तकानिपठित्वापितंनावगच्छन्ति । गृहेवाताम्बुखर्जूरिकापूर्णाःस्यूताःयदिविद्यन्तेतर्हिनलाभः । यदिएतानिव्यञ्जनानिभुक्त्वारक्तेनसम्मिलन्तितदातेषाम्उपयोगःभवति । तद्वत्पुस्तकेविद्यमानंज्ञानम्आचरणेनपरिणमतेतर्हिव्यर्थम् । भगवतःकृतेकष्टानिमाकुर्वन्तु । एषःकष्टसाध्यःविषयःन । सात्विकप्रेम्णाएवभगवान्साध्यः । प्रेम्णाजातान्परिश्रमान्जनःविस्मरति । भवान्भगवत्प्रेम्णापूर्णःभवतु । परस्परंप्रेमवर्धयन्तु । तेनसर्वंजगत्आनन्दमयंप्रेममयंचदृश्येत । आत्मानंविस्मरन्तुच ।

निन्दाअस्माकंसाधनंज्वालयति ।

ऑक्टो.१७, - अनन्यतायामेवभक्तिःउदेति । भगवन्तंविनाभक्तिःन । सौभाग्यवत्याःस्त्रियःपतिःविद्यतेएवतथैवयत्रभक्तिःतत्रभगवान्विद्यतेएव । भगवान्भक्तेःप्राणः । भक्तिःमायाचभगवतःएवद्वेभार्ये । तेनतेद्वेसपत्न्यौ । सपत्न्यौएकस्मिन्गृहेसुखेनननिवसतःइतिजगतिसर्वत्रानुभवः । मायाअपनेतव्याचेत्भक्तिःअनुसरणीया । सामायांसहजंप्रतिसंहरति । मायायाःप्रभावःनश्यतिचेत्अस्माकंकार्यंजातम् । व्यायामशालांगन्तारःअगन्तारःएतयोःमध्येस्वल्पःवाभेदःद्रष्टव्यः । व्यायामकर्तुःशरीरेकिञ्चित्वास्नायुवलयंद्रष्टव्यम् । तथैवभक्तिकारणेनस्वभावेकिञ्चनवाभिन्नत्वम्आगच्छेत्एव । विद्याम्इच्छामःचेत्विद्वत्सङ्गतिःआवश्यकी । तद्वत्भक्तिःआनन्दःचआवश्यकौचेत्भगवत्सङ्गतिःअनिवार्या । सर्वसृष्ट्यांरामरूपदर्शनमेवभक्तेःफलम् । तदर्थम्अनन्यतायाःआवश्यकताअतीववर्तते । अनन्यतायामेवभक्तिःउदेति । द्रोपद्याःअनन्यतासत्या । भगवन्तंविनाममकृतेकोऽपिआधारःनवर्ततेइतिएतस्यविश्वासःएवअनन्यतायाःस्वरूपम् । ममप्राप्तेःसाधनंभक्तिःइतिसाक्षात्परमात्मनाकथितम् । यथानामस्मरणंविस्मरणेननकर्तुंशक्यतेतथैवभक्तिःअभिमानेनकर्तुंनशक्यते । चिन्तयन्तु, कस्यचिद्जनस्यविवाहःजातः । ह्यःसःब्रह्मचारीआसीत्अद्यसःगृहस्थःजातः । तथापितस्यजीवनेइतरकार्याणितथैवप्रवर्तन्ते । तद्वत्वयंभगवतःभवामःचेदपिप्रपञ्चव्यवहाराःपूर्ववत्प्रवर्तन्ते । यद्यत्प्रवर्ततेतत्तत्सर्वंभगवान्कथनीयः । भगवतःअस्तित्वस्यभानंरक्षितुंभगवतेकथयित्वाएवप्रत्येकंकार्यंकुर्मः । भक्त्याभगवान्लभ्यते, फलाशासहजंनिमिलतिच । अतःअस्माभिःउपासनाभक्तिःचवर्धनीये । ‘अहंदेही’इतिवदन्‘अहंदेहस्य’एवजातः । तद्वत्‘अहंदेवस्य’इतिवदन्‘अहंदेवस्य’अपिभविष्यामि । परंतदर्थंसगुणोपासनायाःआवश्यकतावर्तते । मार्गाक्रमणेनविनागृहंगन्तुंनशक्नुमःतथैवसगुणोपासनयाविनाउपाधिरहितत्वंनप्राप्नुमः । ‘रामःकर्ता’इतिभावनाएवसगुणोपासना । इदम्एवसत्यभक्त्याःस्वरूपम् । ‘भवान्यत्ददातितत्मह्यंरोचते’ । इदंभगवन्तंकथयित्वा‘देवायइदंरोचेतकिम्’इतिविचिन्त्यव्यवहरामः ।

‘प्रत्येकंघटनाभगवदिच्छयाएवप्रवर्तते’इतिस्थिराभावनाएवभक्तिः ।

ऑक्टो.१८ –भगवत्प्राप्तेःसाधनानि । भगवान्तथाचवयम्एतयोःमध्येअभिमानस्यजवनिकावर्तते । एषादूरीभवतिचेत्भगवत्प्राप्तिःभवति । एतांदूरीकर्तुंविविधाःउपायाःवर्तन्ते । कर्ममार्गः, राजयोगः, हठयोगःइत्यादिभिःमार्गैःएषानदूरीभवति, कदाचित्वर्धतेअपि । भक्तिमार्गःसरलः । भक्तिःइत्युक्तेभगवन्तम्अभिमानेनविनाअनन्यतयाशरणगमनम् । भगवतःभूत्वाअवस्थानम् । भगवन्तंविनाकस्यापिनदर्शनंकरणीयम् । सर्वत्रभगवत्प्रतीतिःएव । एतादृशींभक्तिंप्राप्तुम्उपायःइत्युक्तेसर्वंकर्तृत्वंभगवतेदातव्यम् । सर्वंजगत्तस्यइच्छयाप्रवर्ततेइतिमन्तव्यम्, अस्माकंप्रत्येकंक्रियातस्मैसमर्पणीयाच । एतेनअस्माकम्अभिमानःशीघ्रंनश्यति । इदंयदिनशक्यतेतर्हिगुर्वाज्ञयाव्यवहर्तव्यम् । अस्माकम्अभिमानःसुज्ञत्वंचव्यपाकृत्ययथागुरुःकथयतितथाविनाआक्षेपंवर्तनीयम् । इदम्अपियदिनशक्यतेतर्हिसत्पुरुषाणांसमीपेकेवलंस्थातव्यम् । तैःसहवासेनवचनैःचशनैःशनैःअभिमानःक्षीयते । भक्तिम्उत्पादयितुम्उपायद्वयम् । प्रथमोपायःसर्वंपरित्यज्यएकवस्त्रेण‘यदाभवन्तंप्राप्स्यामितदाएवउत्थास्यामि’इतिएवंनिग्रहेणस्थातव्यम् । एषःअतिदुर्गमःमार्गः । प्रापञ्चिकानांकृतेअसाध्यःएव । अपरोपायःवर्ततेयत्सहवासेनभक्तिःउत्पादनीया । भगवद्गुणवर्णनं, श्रवणं, पठनं, तस्यदर्शनं, प्रत्येकंकृतिःभगवतेएव, प्रत्येकंकृतौतस्यस्मरणंचेतिएवंतेनसहअखण्डवासेनभगवत्प्रेमउत्पद्यते । विषयार्थंकृताभगवद्भक्तिःनवास्तवाभक्तिः । निष्कामभगवत्सेवाअपेक्ष्यते । यतोहिभक्तिःइत्युक्तेसंलग्नता । विषयेणसंलग्नताविषयभक्तिः, नभगवद्भक्तिः । वयंविषयसेवांकुर्मः, नतुभगवत्सेवाम् । तेनवयंविषयाणांम्एवदासाः । दासाःभूत्वाविषयान्कथंभुञ्ज्महे । स्वामिनःभूत्वाविषयाःभोक्तव्याः । सत्पुरुषाःभगवान्चनिरतिशयंसुखदातारः । तेभ्यःविषययाच्ञाइत्युक्तेरामंभिक्षावस्त्रयाच्ञासदृशंमूर्खताएव । सेवाफलंप्रार्थ्यवयंभगवन्तंदूरीकुर्मः । भगवत्प्राप्तिःएवअस्माकंजीवनध्येयम्इतिनिश्चित्यतांपरितःएवसदाभ्रमणीयम् । भगवतितद्रूपाःभवन्तितेनप्रत्यागच्छन्तिइतिअवधातव्यम् ।

भगवत्प्राप्त्यैयेविक्षेपाःतान्व्यपाकर्तुंयःव्याकुलःतस्यसाधनासम्यक्प्रवर्तते ।

ऑक्टो.१९ –संस्कारकर्मणःमूलहेतुः । धार्मिकसंस्काराःबहुसमीचीनाः । यतोहितेनअस्माकंमनःसम्यक्प्रवर्तते । प्रत्येकंधर्मेसंस्काराःतुसन्तिएव । संस्कारविहीनस्यनकोऽपिधर्मः । सःआस्तिकःभवेत्वानास्तिकः । वस्तुतःकिमपिकर्मयथाशास्त्रंनभवति । परंयावत्शक्यंसंस्कारकर्मयथाशास्त्रंकरणीयम् । तस्मिन्यत्रन्यूनतावर्ततेतत्रभगवत्स्मरणंकरणीयम् । यतोहिभगवत्श्रद्धावर्धनीयाइतिएवसंस्काराणांमूलहेतुः । संस्कारकर्मसमयेआवश्यकःधार्मिकविधिःकरणीयःतथैवयेषांमनसिअस्माकंविषयेप्रेमवर्ततेतथाचयेषांविषयेअस्माकंमनसिप्रेमवर्ततेतेभोजनार्थम्आह्वयनीयाः । नअत्रलौकिकःवर्धनीयः । असमीचीनंत्यक्तव्यम्समीचीनंस्वीकरणीयंचइत्यैवसंस्कारस्यमूलहेतुः । संस्काराःभगवत्स्मरणंकारयन्ति । समाजःबन्धनंविनानप्रवर्तते । बन्धनंमाअस्तुइतिवदन्तःजनाःमूर्खाः । बन्धनैःअस्माकंधर्मःसनातनत्वंप्राप्नोत् । अतःबन्धनानाम्अतीवमहत्त्वम् । धर्मःकदापिननश्यति । बन्धनानिनश्यन्ति । साम्प्रतंबन्धनानिनश्यन्तःसन्ति । पुराधर्मेश्रद्धाआसीत् । अतःएतावताम्अन्वेषणानाम्अभावेअपिस्वास्थ्यम्आसीत् । परम्अधुनाबाह्यजगतिबहूनिसंशोधनानिजातानितथापिअविद्यमानेनधर्माधिष्ठानेनमानवस्यकृतेस्वास्थ्यंनविद्यते । साम्प्रतंकेचनजनाःवदन्तियत्यथासमाजःपरिवर्ततेतथानीतिनियमाःअपिपरिवर्तनीयाः । परम्अध्यात्मविद्यानुसारंनीतिनियमाःशाश्वताः । तान्अपरिवर्त्यमनुष्येणस्वयंपरिवर्तनीयम् । यस्यसमाजस्यअधिष्ठानंनबुद्धिः, नधनंवा, अपितुधर्मःवर्तते, सःसमाजःवास्तवंसमाधानंप्राप्नुयात् । धर्मःइत्युक्तेएकेनअर्थेनव्यवस्थितता । धर्मःवस्तुमात्रंसंस्काररूपेणसम्यक्धरति । व्यवहारेउपयुक्तःएववास्तवःवेदान्तःतथापरमार्थेउपयुक्तःएवयोग्यःव्यवहारः । वयंभगवन्तम्इच्छामः, परंजगत्मध्येआगच्छतिइतिमन्यामहे । किमर्थंजगत्मध्येआगच्छति?यतोहिअस्माकंजगतासहसम्बन्धाःस्वार्थपराः । जगतासहनिस्वार्थतयाव्यवहारस्यअविद्यमानेनअभ्यासेनजगन्मोहःअस्मान्नमुञ्चति । तंनाशयितुम्अस्माभिःनिस्वार्थित्वेनभवितव्यम् । तदर्थंमनःनियन्त्रणेआनेतव्यम् । तदर्थंसाधनंनामस्मरणम् । जनिंप्राप्ययदिकिमपिकरणीयंतर्हिभगवन्तम्अविस्मृत्यकर्माणिकरणीयानि । इदंपर्याप्तम् ।

नामस्मरणेयःगार्हस्थ्यंकरोतितस्यगार्हस्थ्यंपूर्णत्वंप्राप्नोति ।  

ऑक्टो.२१ - प्रारब्धम्इत्युक्तेअज्ञातविषयाणांकारणम् । किंभवेत्अस्माकंध्येयम्इतिनिश्चिनोतुंमनुष्यस्यबुद्धिःवर्तते । सानतुपशूनाम् । इदमेवमनुष्यपश्वोःमध्येभेदः । प्रारब्धभोगाःपशुभिःमनुष्यैःचभोक्तव्याःएव । परंयस्यभगवत्कृपावर्ततेसःसौकर्येणयथानुकूलसमयेभोक्तुंशक्नोति । जगतःघटनाःयथाप्रवर्तन्तेतथाएवअस्माकम्अपिसर्वेविषय़ाःप्रारब्धेनप्रवर्तन्ते । मयाप्राप्तंसर्वंस्वप्रयत्नेनएवविद्यतेइतिएतायाःकल्पनायाःपरित्यागंविनादेहःप्रारब्धेस्थापयितुंनशक्नुमः । ममसर्वंतस्यकृपाफलम्इतिमननेनक्रियाप्रवर्तते, परंकर्तृत्वंनविद्यते । बहवःविषयाःएवंसन्तियत्तान्निर्दिश्यतेषांकारणानिवयंवक्तुंशक्नुमः । परंकेषाञ्चनविषयाणांकारणानिवयंदर्शयितुंनशक्नुमः । तदावयंप्रारब्धकारणंवदामः । प्रारब्धम्इत्युक्तेविषयाणांअज्ञातकारणानिइतिवचनेनहानिः । सत्पुरुषैःअपिप्रारब्धंभोक्तव्यम्परंतेषांदेहबुद्धिःनविद्यते । अतःभोगानांसुखदुःखंतेषांकृतेनभवति । व्यवहारतःऔषधिंस्वीकृत्यभोगाःभोक्तव्याःएषःएवसत्यमार्गः । कश्चनसाधुःसिद्धिद्वाराजनानांरोगान्दूरीकरोतिइतिनसमीचीनम् । तेनसाधुःविख्यातःभवेत्परंतेनतस्यकल्याणंनास्ति, नतुजनहितम् । चिन्तयन्तु, कश्चनमनुष्यःमार्गेगच्छन्दशरुप्यकाणांमुद्रांपश्यति । पूर्वसंस्कारेणताम्उन्नेतुंतस्यमनसिवासनाउद्भवेत् । परंसासाक्षाद्उन्नेतव्यावानेतिनिश्चिनोतुंस्वातन्त्र्यंतस्यवर्तते । देहभोगःप्रारब्धेनआपद्यन्ते, परंमनोवृत्तिम्अवस्थापयितुंस्वातन्त्र्यम्अस्माकंकृतेवर्तते । तत्नप्रारब्धेअवलम्बितम् । भगवान्सगुणरूपेप्रकटितःचेत्सोऽपिप्रारब्धनियमैःबद्धः । अस्माकंस्वभावःजन्मतःअसम्यक्वर्ततेचेदपितंनिश्चयेनपरिष्कर्तुंशक्नुमः । अन्तःकरणेयावत्अवगुणाःवर्तन्तेतावत्विकासःदुष्करः । बीजवपनार्थंक्षेत्रस्ययथासिद्धताकरणीयाभवतितथैवभगवत्प्रेमआनेतुम्अन्तःकरणंदुर्गुणविरहितंस्वच्छंचकरणीयंभवति । एकदाअन्तःकरणम्एवंशुद्धंभवतिचेत्भगवन्तंविनानकोऽपिविद्यतेइतिभावनाम्अनुवर्तयितुम्इत्युक्तेअनुसन्धातुंबहूनिकष्टानिनभवन्ति । अनुसन्धानम्एवअस्माकंध्येयमितिमत्वातदनुसारेणइतरविषयाःकरणीयाः । तदर्थंसर्वैःमनसानामस्मरणंकरणीयम्आनन्देस्थातव्यंच ।

प्राप्तिर्वियोगःद्वावपिप्रारब्धाधीनौ । अतःहर्षशोकौकिमर्थम्?

ऑक्टो.२६, - भगवत्कृपायाःआवेगःइत्युक्तेकिम्? वपनार्थंबीजम्अत्यन्तंशुद्धम्अपेक्ष्यते । दूषितंनष्टंवामास्तु । भगवन्तंविनाअन्यस्यकस्यापिफलस्यअपेक्षांमनसिनिधायकृताभक्तिःदूषितबीजवद्वर्तते । आरम्भेएवउत्तमबीजोत्पत्तिःकदाचित्नशक्या, परंप्रयत्नेनसापिशक्या । बहुधाऐहिकसुखेच्छयामनुष्यःभक्तिम्आरभतेइत्युक्तेसःदूषितंबीजंवपति । प्रारम्भःतुकेनापिनिमित्तेनभवति । परम्अल्पविचारेणशुद्धबीजवपनम्आवश्यकमितिचित्तम्आकलति । तादृशीभगवत्प्रार्थनाअनन्यभावेनकरणीया । वृष्टेःभावाभावौभगवदधीनौ । सःयथाकालंवृष्टिंकारयत्यपि । कदाचित्अधस्तनभागेवर्तमानेक्षेत्रेअधिकंसञ्चितंजलंयदिबहिःननिष्कासयामःतर्हिसर्वंसस्यंनष्टंभवति । तथैवभगवत्कृपावेगःयदिअत्यधिकःतर्हिबन्धंभञ्जयित्वासःबहिःत्यक्तव्यः । तेनउभयत्रअपिलाभः । क्षेत्रात्अधिकंजलंबहिःत्यजामःचेत्सस्यंसम्यक्वर्धतेतथाबहिःनिस्सरितेनजलेनपरितःवर्तमानानिक्षेत्राणिसुफलानिभवन्ति । भग्नबन्धात्जलनिस्सरणम्इत्युक्तेपरोपकारः । साधकस्ययथाउन्नतिःभवतितथासिद्धिंप्राप्यवचनानुसारंघटना, परचेतसःअवगमनम्, अदृश्यंभूत्वास्थानान्तरणम्इत्येतादृशाःप्रकाराःप्रभवन्ति । तदामोहग्रस्तैःनभूत्वास्वार्थायतेषामुपयोगःनकरणीयःइतिअवधातव्यम् । उपयोक्तव्यंचेत्अन्येषांकृतेपरोपकारायवा । एतदर्थमेवबन्धंभञ्जयित्वाजलंबहिर्निस्सारणम्इतिउक्तम् । सुज्ञजनेनस्वसुखार्थंबाह्यवस्तुनःउपरिनिरवलम्बनस्यअभ्यासःकरणीयः । बाह्यवस्तुत्यजामःचेत्मनसःकृतेअन्यत्किमपिआवश्यकम् । एतत्वस्तुवर्ततेभगवान् । भगवान्नित्यःस्वयम्पूर्णःआनन्दमयःचवर्तते । तस्यचिन्तनेनएतेगुणाःमनसिअवतरन्ति । अर्थात्मनसःभगवच्चिन्तनेनआनन्दमयत्वेनमनुष्यजीवनंकियत्रसमयंभवेत्इतिएतस्यकल्पनांकुर्वन्तु । ‘अहंतस्य’‘इदंसर्वंतस्य’चेतिभानंसततंभवेत् । कियान्आनन्दःतत्रवर्तते ।

शुद्धचेतसानामस्मरणेनभगवत्कृपाअनुभवःचप्राप्यते ।   ।

ऑक्टो.२५ –ईश्वरप्राप्तेःमार्गः, वास्तवासिषाधयिषा, सम्पूर्णाशरणागतिःच । केवलंविषयत्यागेनईश्वरप्राप्तिःनभवति । नपत्नीत्यागेन, नजनेषुउषित्वा, नवावनेउषित्वा । वस्तुतःअमुकंकिमपिविशिष्टंनवर्ततेयेनतस्यप्राप्तिःभवेत् । तथायदिअभविष्यत्तर्हिसत्पुरुषाणाम्अवगमनंसहजम्अभविष्यत् । सत्पुरुषाःकिंनकुर्वन्ति?केचनप्रपञ्चंकुर्वन्ति, केचनवनेनिवसन्ति । अतःअमुककरणेनईश्वरप्राप्तिःभवतिइतिन । अतःकिंकरणेनतस्यप्राप्तिःभवेत्?तदर्थम्एकमेवआवश्यकंयत्ईश्वरप्राप्तेःअन्तर्मनसितीव्रेच्छाभवेत् । यस्यएतादृशीसिषाधयिषाविद्यतेतस्यअर्धंकार्यंजातम् । यथाविशालंभवनंनिर्मातुंप्रथमंदृढम्अधिष्ठानम्आवश्यकंतथावास्तवयासिषाधयिषयाअग्रिमकार्यार्थम्अधिकाबाधानायाति । इदंभाग्येनएवभवति । सिषाधयिषाविद्यतेचेत्भोगानांत्यागःनअनिवार्यः । अहंरामस्यइतिमनसाचिन्तनीयम् । तंशरणंगत्वातथाव्यवहर्तव्यंचइत्युक्तेमनसातस्यैवभवितव्यम् । अनेनप्रपञ्चःअसमीचीनःभवेदितिमन्यतेकिम्?वयंसेवावृत्तिंकुर्मःतदाअधिकारिविषयेअस्माकंमतंसम्यग्वर्ततेकिम्?मनसेसःनरोचतेतथापिवयंदेहेनतस्यकार्यंकुर्मएव । तद्वत्मनसावयंरामस्यइतिनिश्चित्यदेहेनप्रपञ्चःकरणीयः । तेनप्रपञ्चःअसम्यग्नभूत्वाउत्तमःएवभविष्यति । यतोहियंवयंशरणंगच्छामःतस्यमनसिचिन्तावर्ततेएव । यदाबिभीषणःशरणम्आगतःतदासःहन्तव्यःइतिअन्येउक्तवन्तः । परंरामःउवाच,मांशरणम्आगतस्यरक्षणंममकर्तव्यम् । ”शरणागतायनकेवलंजीवदानम्अपितुलङ्काराज्यमपिदत्तवान् । यःरामस्यभूत्वावर्ततेतस्यचिन्तांरामःकरोति । एतावन्तःजनाःमाम्आगच्छन्ति, परंरामस्यप्राप्तिंकारयतुइतिएकःअपिजनःपृष्टवान्वा?अहंभवतांविषयान्पूरयितुम्आगतःकिम्?चिन्तयन्तु, चौर्यार्थंप्रस्थितस्यजनस्यमार्गेमारुतिमन्दिरंवर्तते । सःमारुतिंप्रार्थयति, चौर्यकार्येयदियशःप्राप्नोमितर्हिमन्दिरशिखरेसुवर्णकलशंसंस्थापयामि । ”अधुनावदन्तुयत्मारुतिःतस्मैकिंदद्यात्?तेनतस्यपणःस्वीकरणीयःवा?यदिन, तर्हिभवन्तःविषयान्याचन्तेतदाहंनददामिचेत्भवन्तःमांकिमर्थंदूषयन्ति । यदिभगवत्समीपेपणःकरणीयःतर्हिएतादृशःकरणीयःयत्‘मांयस्यांस्थित्यांसंस्थापयसितस्याम्आनन्देनसमाधानेनवामयाभवितव्यम् । याच्ञायाःइच्छाएवनभवेत्इतिकरोतु’ ।

साधकेनयावच्छक्यंकर्तव्यंकरणीयम्अनन्तरंगुरुःभगवान्वापश्येत्इतिमत्वाआनन्देनस्थातव्यम् ।  

ऑक्टो. २८, - परमेश्वरःअस्माकंहृदयेनिवसति । सर्वकारीयाःकर्मकराःवरिष्ठाधिकारिणाम्आज्ञयाव्यवहरन्ति । तेनतेषांव्यक्तिगतंदायित्वंकिमपिनविद्यते, नकर्तृभावःअपितान्स्पृशति । तथैवगुरौश्रद्धांनिधायतस्यआज्ञयावर्तनीयम् । लाभहानीदेवःजानाति । गुरोःदायित्वंतथाचसःएवसाधनंकारयति, अतःकर्तृभावःअपितस्यैव । ततःअपियाःयाःकृतयःभवन्तिताःसर्वाःतस्यइच्छयाअधिकारेणचभवन्तिइतिदृढाभावनावर्ततेचेत्कर्तृत्वंपरित्यज्यपूर्णतःनिर्बन्धनत्वंलभते । एतादृशीअवस्थाप्राप्यतेचेत्स्वतःयत्प्रवर्ततेतत्तस्यैवसेवा । मुख्यविषयःवर्ततेयत्‘परमात्माआत्मनःहृदयेवर्तते’‘अहंतस्मिन्वर्ते’‘अहंसःएवअस्मि’चइतिएतादृशीभावनाआवश्यकी । इतःपूर्वंसोपानंवर्ततेयत्परमात्मापश्यतितथाचअहंसर्वंकरोमीतिभानम् । तेनअभिमानःसर्वतःनगलतिपरम्असमीचीनानिकर्माणिनप्रवर्तन्ते । क्षेत्रायक्षेत्रत्वंभावनयानदद्मःचेत्तत्रजलम्अश्मानःचवर्तन्ते । काशी, गङ्गाचेतिनामनीउच्चारयामःचेत्अन्तःकरणेपवित्रसंस्काराःउद्भवन्ति । परन्तुतत्रस्थाःस्थानीयजनाःएतादृशाःभावविहीनाःभवन्तियत्वर्षानुवर्षंस्नानार्थमपिनगच्छन्ति । अनेनतत्स्थानंक्षेत्रंनइतितेचिन्तयन्तिइतिदृश्यते । क्षेत्रंभावनयाएवप्रवर्ततेखलु । अतःतत्गृहेएवकिमर्थंननिर्मामः?अर्थात्तदर्थंदृढःभावःअपेक्षितः । तादृशःदृढःभावःयदिनभवतितर्हिक्षेत्रंगन्तव्यम् । अर्थाभावेनयदिनशक्यतेतर्हिकाशींगच्छामिइतिनित्यंवक्तव्यम्, इत्युक्तेकाश्याःनित्यंस्मरणंकरणीयम् । तेनपवित्रसंस्काराःउद्भूयमनःपवित्रीकुर्वन्ति । देवःसर्वत्रव्याप्तः । परंभावेनसःप्रकटनीयः । प्रह्लादः, द्रोपदीइतिएतादृशानाम्एवंदृढःभावःआसीत्यत्देवःअस्माकंसाहाय्यकर्तावर्तते । अतःप्रकटनंदेवस्यकृतेअनिवार्यंजातम् । सद्गुरुःममसाहाय्यंकरिष्यतिएवइतियदिदृढःविश्वासःवर्तते, तर्हितेनसाहाय्यंकरणीयमेवभवति । अस्यअनुभवंस्वयमेवभवन्तःकर्तुंशक्नुवन्ति । स्वार्थवशात्कर्मइत्युक्तेप्रपञ्चः । निःस्वार्थतयाकर्मकरणम्इत्युक्तेपरमार्थः । यःआसक्त्यांनविद्यतेसःनिःस्वार्थी । आसक्तिंनिराकर्तुंप्रथमसोपानंवर्ततेउदासीनता । देवःवर्ततेइतिनिःशङ्कंभाव्यतेतत्ज्ञानम् । इदंज्ञानंभगवदनुसन्धानेनसहजंप्राप्यते ।

 रामःअस्माकंकृतेआधाररूपेणवर्ततेइतिभावनाउत्पादनीयाइतिउपासनायाःहेतुःभवेत् ।  

ऑक्टो.२९ –भगवतःभवितुम्अस्माभिःनिर्दोषैःभव्यम् । भगवत्प्राप्तेःसमाधानंवयंनप्राप्नुमःयतोहिवयंयेषाम्आत्मीयाःस्मःइतिचिन्तयामःतेषांबन्धंनत्रोटयितुंशक्नुमः । प्रपञ्चंवयम्इच्छामः । जगन्मुखंदृष्ट्वासमाधानंलभ्येतइतिवयंमन्यामहे । परंप्रपञ्चस्य, जगतःइच्छायाःत्यागंविनाभगवतःदास्यंविनाचसमाधानप्राप्तिःदुष्करा । इदंदास्यंलब्धुंभगवत्प्राप्तेःअत्यन्ताउत्कण्ठाअपेक्ष्यते । एषाउत्कण्ठाकथम्उद्भवेत्?भगवतःभवितुम्अस्माकंपूर्णंनिर्दोषत्वम्अपेक्ष्यते । इदंनिर्दोषत्वंलब्धुंवयंयथानस्मःतथानदर्शयामः । मनःसदाशुद्धंभवेत् । वयंवस्तुतःसुयोग्याःनस्मःइतिज्ञात्वापिजनाःस्तुवन्तिइतिएतेनअस्माभिःखेदनीयम् । जगतिअस्माकंवर्तनम्एतादृशंभवेत्यत्अस्माकंविषयेकोऽपिनशङ्केत । कश्चिदपिमिथ्याचारःमास्तु । आचारविचारैःएवंपवित्राःभूत्वावयंभगवतःकिमर्थंभवितुंनशक्नुमः? यदिभगवतःभवेमतर्हिचिन्तायाःकारणम्?वयंसर्वे‘वयंभगवतः’इतिवदामःपरंचिन्तामपिकुर्मःइतिइदंकियत्विपरीतम्!एतांप्रपञ्चचिन्तांवारयितुंप्रपञ्चेविद्यमानंवैभवंधनंचसर्वम्अस्माकंकर्तृत्वंन, अपितुइदंरामेच्छयाआगतम्इतिअस्माभिःचिन्तनीयम् । ममप्रपञ्चःभवतःइच्छयाप्रवर्ततेभवान्यथास्थापयतितथाहंसमाधानेस्थास्यामि, इतिएतादृशीवृत्तिःभवितव्या । एतदर्थंयथार्थंवैराग्यम्आवश्यकम्इतिन । वस्तुतःतत्वैराग्यंत्यागःचेत्यादीनिगूढकार्याणिभवद्भिःनचिन्तनीयानि । भगवान्यथास्थापयतितथासमाहितेनभवितव्यम्इतिएतादृशंवैराग्यंनान्यत् । यत्रभगवन्तंविस्मरामःतत्रवैराग्यंकुर्वन्तु । यत्रभगवतस्स्मरणंभवतिसःविवेकःइतिमत्वाआचरन्तु । प्रपञ्चंसम्यक्कुर्वन्तु । परंतस्मिन्आसक्तिःमास्तु । आसक्तिःपापम् । प्रपञ्चकरणंनपापम् । यावच्छक्यंधर्मपालनंकुर्वन्तु । नीतिंप्राणेनसहपालयन्तु । गतेप्राणेअपिनामचैतन्यंभवतु । एतावत्नामरक्षन्तु । एतान्त्रीन्विषयान्रक्षन्तु । गोन्दवलेग्रामंभवन्तःसर्वेआगच्छन्ति । अहंसङ्कोचम्अनुभवामियत्एतावत्कष्टंसोढ्वाधनंव्ययीकृत्यचभवन्तःआगच्छन्ति, परंकिंनयन्ति?किमपिनीत्वातत्आचरणेआनयन्तु । नामस्मरणेसदास्थातव्यम् । नामार्थमेवनामजपंकुर्वन्तु । नामजपंकृत्वाकिमपिनयाचन्ताम् । श्रीरामःकल्याणम्अकृत्वानस्थास्यति ।

यदिकश्चनअस्मान्उत्तममितिवदतितर्हिजीवायपीडनंभवेत्, नामस्मरणंकुर्यात्च ।

ऑक्टो. 3१–मनुष्यमात्रंभगवत्प्राप्त्यर्थंजातम् । भगवान्एकमेवजानाति । तस्यभक्तस्ययत्वर्ततेतदेवतस्मैरोचते । तत्रनजातिवर्णबन्धनम् । वयंकःभाग्यवान्इतिकथयामः?धनिकः । परंसःनवास्तवःभाग्यवान् । येनभगवान्मिलितःसःएववास्तवःभाग्यवान् । भगवतासहमेलनम्एवजीवनेमुख्यकार्यमितिप्रत्येकंजनःचिन्तयेत् । धनंभगवन्तंनरुणद्धि । अस्माकम्अहंकारःएवभगवन्तंरुणद्धि । ‘अहंसेवे’इतियःवदतितेनवास्तवासेवानभवति । कर्तृभावःयावत्पर्यन्तंवर्ततेतावत्पर्यन्तंसेवानभवति । भगवन्तंस्मृत्वायत्कुर्मःतत्पुण्यकर्म । भगवान्ममसमीपेवर्ततेइतिश्रद्धयाव्यवहरन्तु । श्रद्धयायःकरोतिसःनिश्चयेनफलंप्राप्नोति । श्रद्धयाविनाकृतंभजनपूजनंवृथाइतिमाचिन्तयन्तु । भगवद्भक्तिम्उत्पादयितुमेवभजनपूजनंकरणीयम्, नतुमनोरञ्जनार्थम् । सत्कर्मकुर्वाणाःबहवःसन्ति । परंबहुधातत्रस्वार्थबुद्धिःवर्तते । फलाशाविरहितंसत्कर्मएववास्तवाभक्तिः । सर्वभूतेषुभगवद्भावःएवपरमार्थसारः । मयिभगवान्वर्ततेइतियदाजानामितदाइतरेषुअपिभगवन्तंद्रष्टुंशक्नोमि । कोऽहम्इत्यस्यअज्ञानेनसर्वःदोषःभवति । आत्मनिविद्यमानःभगवान्प्रकारद्वयेनज्ञातुंशक्नुमः । सर्वांचेतनांतस्मादेवप्राप्नुमःइत्येकम् । वयंवदामःयत्तस्यदेहःशान्तःजातः । तस्यइत्युक्तेअन्यःकश्चनअपेक्षितः । तेनज्ञातुंशक्नुमःयत्देहःनाहम् । जागृतिः, स्वप्नः, सुषुप्तिःइतिएतासाम्अवस्थानांकश्चनसाक्षीवर्तते । कोऽहम्इतिज्ञातुंसाक्षिरूपेणव्यवहर्तव्यम् । सर्वंजगत्ममेतिवयंवदामःपरंयःवास्तवःमदीयःतमेवममेतिनवदामः । भगवान्मयिवर्ततेइतिभानम्उत्पादनीयम् । अनुमानेनअनुभवेनचयदिपश्यामःतर्हिभगवान्मयिवर्ततेइतिनिश्चयेनजानीमः । वर्षस्यआनन्दःवर्षप्रतिपत्तः, आयुरानन्दःवर्धापनदिनतः, दिनस्यानन्दःउषःकालतःचआरभन्ते । अतःभगवद्भक्तिःतस्यनामजपेनआरभणीया । तेनततःलभ्यमानःआनन्दःअस्माभिःप्राप्यते । आरम्भःमधुरःअन्तोऽपिमधुरः । आकाशंयथासर्वेषांकृतेसमानंतथामानवजीवनस्यध्येयंसर्वेषांकृतेसमानम्एकंच । मनुष्यःकस्यापिजातेःधर्मस्यदेशस्यवाभवेत्सःभगवत्प्राप्त्यर्थ्यम्इत्युक्तेपरमार्थायएवजातः ।

भगवन्तंशरणंगच्छामःचेत्सःकदापिनत्यक्ष्यति ।  


References : N/A
Last Updated : March 28, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP