नोहेम्बर१ –गीतासर्वग्रन्थानांजननी । भगवद्गीतासर्वग्रन्थानांजननीवर्तते । गीतावेदेभ्यःअपिश्रेष्ठा । वेदाःदेवस्यनिश्वासात्निर्गताःगीतातुतस्यमुखात् । गीतायाःकःविषयः?तत्त्वदृष्ट्यासाधनदृष्ट्याचमोहनाशस्यविवेचनमितिगीतायाःविषयः । गीतायाःआरम्भेअर्जुनःमोहग्रस्तः । कर्तृत्वाभिमानेनतस्यमनसिअसमाधानम्उदपद्यत । तेनकार्याकार्यविषयेतस्यसम्भ्रमःजातः । गीतान्तेअर्जुनस्यमोहनाशःजातः, इत्युक्तेकर्तापरमात्माइतियदातेनज्ञातंतदाजीवस्यसुखदुःखेसमाप्ते । सत्यंयत्गीतायाःरहस्यंज्ञानेश्वरमहाराजेनएवकथनीयम् । भारतीययुद्धेपरणाङ्गणेपीताम्बरधारिणापरमात्मनाअर्जुनरथेउपविश्यअर्जुनायगीताकथिता । सहस्त्रवर्षानन्तरंभगवान्वस्त्राणिपरिवर्त्यआगतवान्, ज्ञानेश्वरींकथितवान्च । ज्ञानेश्वरीभगवन्वाणी । यथातेनकथितंतथाआचरणीयम् । ‘भवान्चलतु, अहंपृष्ठेअस्मि’इतिभगवतावयंकथिताः । काचनउपवराकन्यायदिसख्याःविवाहंगच्छतितर्हितंसमारम्भंदृष्ट्वातस्याःमनसिस्वविवाहसमारम्भस्यकल्पनाउद्भवति । तथैवप्रवचनेवर्णिताःअवस्थाःवयंकथंप्राप्तुंशक्नुमःइतिचिन्तनीयम् । आत्मनिवेदनम्इत्युक्तेकोऽहम्इतिएतस्यज्ञानम् । प्रारब्धकारणेनप्राप्तेषुदेहस्यभोक्तव्येषुसुखदुःखेषुवयंस्मःइतिदर्शनीयं, परंवस्तुतःनभवितव्यम् । ग्राहकस्यअभियोगःस्वकीयःइतिमत्वाअधिवक्ताविवदति, परंनिर्णयःकथमपिभवेत्, तस्यसुखदुःखेसःनमन्यते, बाह्यतःग्राहकंदुःखंदर्शयतिचतथाअहमपिकरोमि । व्यवहारःसत्यम्इतिमन्तॄभिःसहव्यवहर्तव्यंचेत्बाह्यतःतैःसदृशंवर्तनीयम्इतिआवश्यकमेव । एतादृशेव्यवहारेभगवदनुसन्धानंयदिनखण्डितंतर्हिव्यवहारःक्रीडाभवति । कदाचिज्जयःकदाचित्पराजयः । क्रीडायांजयापजयौवास्तवजीवनदृष्ट्यासमानौ । तथापिक्रीडासमयेजयार्थंपूर्णत्वेनप्रयतनीयम् । भगवन्नामजपेनएषायुक्तिःसम्यक्सिध्यति । अतःअहोरात्रंमदीयान्जनान्अहंकथयामियत्केनापिकारणेनभगवन्नामनत्यजन्तु ।
भगवदिच्छयासर्वंप्रवर्तते, अनयाभावनयास्वकर्तव्यंकरणीयमितिगीतासारः ।
नोहेम्बर२ –आसक्तिःभगवतिभवेत् । कस्यापिधर्मस्यनिन्दाकदापिनकरणीया । प्रत्येकंधर्मेविधयःभवन्ति । धर्मस्यविधेःअत्यावश्यकतावर्तते । वयंविषयान्अपिविधिनाउपभुञ्ज्महे । वयंगङ्गास्नानार्थंगच्छामः । वस्तुतःमनसापिगङ्गांगच्छामःचेत्शक्यते । परंगङ्गास्नानंकृत्वाअपवित्रमनसाप्रत्यागच्छामःचेत्कःलाभः?नामस्मरणंकुर्वन्तःविषयवाणिज्यंकुर्मःचेत्कःलाभः?कर्मबन्धनान्त्रोटयितुंशास्त्रबन्धनानिपालनीयानि । देवायधनसमर्पणंकर्तुंअस्माकंलोभक्षयःभवेत् । वस्तुतःकर्मकृत्वावयंस्वस्थतांनलभामहे । वयंवृथाफलम्आशास्महे । अत्रएवअस्माकंप्रमादः । कर्मविरहित्वेनमनुष्यःस्थातुंनशक्नोति । यदिकश्चनसूचितःयत्हस्तपादौस्थिरीकृत्य, किञ्चिदपिनसंचाल्यतिष्ठतुतर्हितस्यतत्दण्डनमेवभवेत् । किमपिकरणीयंयदिअनिवार्यंतर्हिउचितमेवकुर्यात् । बन्धनस्यकारणंविपरीतंकर्म । कर्तृत्वाभिमानेनकृतंकर्मविपरीतंकर्म । ज्ञानावस्थायाम्उद्भूतंकर्मपरिपूर्णमेव । तस्मात्प्राक्जातंकर्मअपूर्णम् । धर्मःतुकिंकथयति?प्रत्येकंजनेनकर्तव्यंकरणीयम् । परन्तुकर्तव्यम्अपिकिमर्थंकरणीयम्?भगवतःकृते । भगवतिश्रद्धांसंस्थाप्ययदिकर्तव्यंकरोतितर्हिमनुष्यःसुखीभवति । अन्वेषणैःसुखसाधनानिवर्धितानिइत्युक्तेदेहसुखंवर्धितम् । तेनपरावलम्बनम्आगतम् । परंपरावलम्बनेनवास्तवंसुखम् । लौकिकीविद्यानतुवास्तवाविद्या, सातुअविद्याएव । विद्ययासमाधानंप्राप्तव्यंवावित्तंप्राप्तव्यम्वा?युगपत्द्वेअपिसाधयितुंनशक्नुमः । विद्वान्अपिसेवावृत्त्यर्थंप्रार्थयते । एषाविद्यानस्वयंप्रकाशिनी । जीवनार्थंवायुःजलम्अन्नंचआवश्यकम् । एतानिवस्तूनिकथमपिप्राप्तव्यानि । परम्अन्यानिवस्तूनिविलासार्थंवालौकिकार्थंचआवश्यकानिवर्तन्ते । विद्यमानेधनेदीनतामास्तु । परंधनासक्तिःअपिमास्तु । आसक्तिःभगवतिभवेत् । प्रपञ्चवस्तुविषयेउदासीनताभवेत् । ममनकोऽपिशत्रुःवानकोऽपिमित्रम्इतिवृत्तिःयस्यसःसुखी । यःकस्मिन्नपिनअवलम्बितः, यंकिमपिनरुणद्धि, सःमुक्तःइतिजानन्तु । देहेकुत्रापिस्पर्शःभवतिचेत्वयंजानीमः । तद्वत्मनसःसर्ववृत्तिषुभगवत्स्मरणम्एवअनुसन्धानम् । एषाएवविद्या । एषःएवसद्धर्मः । एषःएवपरमार्थसारः ।
यस्यप्रपञ्चेपरमात्माएवआधारः, तस्यकृतेसःप्रपञ्चःएवपरमार्थः ।
नोहे. 3 –मनसिउत्पद्यमानेषुविषयेषुसत्सुभगवन्तंस्मरन्तु । ‘भगवान्ममभोगंसम्यक्करोतु’इतियदिवयंतंनवदामःतर्हितस्यशुद्धंस्मरणंभवेत् । भगवत्स्मरणेआनन्दःवर्तते । आनन्दभानंभवतिचेत्दुःखंन्यूनंजायते । अनुसन्धानेनइदम्एवसिध्यति । भगवन्मार्गेयत्विक्षेपंजनयतितस्यचिन्ताएवनकरणीया । भिक्षाटनस्यप्रसङ्गःआयातिचेत्अपिभगवतःअनुसन्धानंनत्यक्तव्यम् । रात्रौवयंगृहंरक्षामः । चोरेभ्यःसावधानाःभवामः । प्राप्तेअवसरेभगवतःनअपसरामः । समयेसावधानतांसाधयितुंयःनशक्नोति, तेनअखण्डसावधानतारक्षणीया । विषयाःमनसिउत्पद्यन्तेचेत्भगवत्स्मरणंकरणीयम् । ‘अन्तेमतिःसागतिः’इतिलोकोक्तिःवर्तते । आजन्मयत्नकृतंतत्अन्तेकथंस्मरेत्?तदर्थंभगवदखण्डस्मरणंकरणीयम् । भगवन्नामऔषधिःइतिचिन्तयन्तु । भगवत्प्राप्तिःतस्यफलम् । बिन्दुबिन्दुरूपेणऔषधिःसततंस्वीकरणीया । नामस्मरणंयदिअन्तपर्यन्तंप्रवर्ततेतर्हिसःयोगःएव । तेननाम्नासहयोगंसाधयितायोगीएव । एकःएवअग्निस्फुल्लिङ्गःसर्वंकार्पासंनाशयितुंसमर्थःभवति, तथैवभगवन्नामसर्वपापानाशार्थंसमर्थंवर्तते । वयंतत्प्रेम्णा, रुच्या, सिषाधयिषयाचनस्वीकुर्मःचेत्नाम्नःकःदोषः?नामजपभावनावर्धनीयाइतिएवउपासना । कस्यैअपिमात्रेवयंकथयामःयत्पुत्रंसमीपेस्थापयतु, परंप्रेमनकरणीयम्तर्हितदशक्यम्, तद्वत्नामस्मर्तासत्कर्मविनानभवितुमर्हति । कदाचित्भजनंदेहबु्द्धिःदूषयेतपरंनाम्नःतत्भयंनास्तिइतिस्मर्तव्यम् । मरणभयस्यपृष्ठतःभगवत्स्मरणस्यअनुधावनंयोजनीयम् । तेनमरणभयंनश्येत् । त्रयोदशकोटिजपंकर्तुंचेतसःसिषाधयिषाएवउपयुक्ता । भगवतःविभक्तत्वेननस्थातव्यं, सःनविस्मरणीयः, सदैवतस्यस्मरणेनाम्निचस्थातव्यम् । तस्मिन्अवस्थानमेववास्तवंसमाधानम् । तेनसुखं, शान्तिश्चलभ्येते । सत्यंवच्मियत्जनिंप्राप्यमनुष्येनएकमेवकरणीयंयत्आत्मनानाम्निस्थातव्यम्अन्यस्मात्नामस्मरणंकारणीयंच । प्रपञ्चेन्यूनतानभवेत्, परंभगवतःविस्मरणमपिनभवेत् । भगवत्स्मरणेस्वत्वंविस्मर्तव्यम् । सर्वभूतंप्रतिनम्रताएवअभिमाननाशनस्यउपायः । इतरसाधनैःयत्साध्यतेतत्केवलम्अनुसन्धानेनसाध्यतेइतिअस्ययुगस्यमहिमा ।
मायाअस्मासुविषयास्त्रंक्षिपतिचेत्अस्माभिःनामास्त्रंक्षेपणीयम् । तेनविषयाःसहजंनश्यन्ति । ।
नोहे.४ –भगवतासगुणत्वंप्राप्तम्इत्युक्तेकिम्? कश्चनगृहस्थःमयामिलितः । तेनाह, हिन्दूधर्मसदृशःअन्यःधर्मःनवर्तते । परंभगवतासगुणत्वंप्राप्तम्इतिअहंनस्वीकरोमि । जनाःविविधाःउपासनाःवदन्ति । देवेनिर्गुणेसतिरामः, कृष्णः, दत्तःचेत्यादयःनैकाःदेवताःतेषाम्उपासनाःचकथम्?”गच्छताकालेनतस्यगृहेकेनचित्विचारणाकृता । तदातस्यविषयेकश्चन‘दादा’, कश्चन‘दामोदरः’कश्चन‘रावसाहेब’इतिसंबोध्य‘गेहेनवर्तते’इत्युकठाळे्तवन्तः । विविधैःनामभिःउक्तेसत्यपिजनःएकःएव, तथैवसगुणत्वेविविधनामभिःपरिचितःपरमात्मानिर्गुणःएकःएव । भगवतिसगुणत्वेसतिसोऽपिमनुष्यनियमैःबद्धः । सगुणोपासनयाविनानिर्गुणोपासनांयःकरोतिसःरहस्यंनजानाति । वस्तुतःसगुणोपासनामेवकरोतिपरंनजानाति । अस्माकंवेदोपनिषदः, ब्रह्मसूत्राणिइत्येतैःनिर्गुणस्यस्वरूपचित्रंलेखितंवर्तते । सत्पुरुषैःतस्मिन्वर्णानिपूरितानिभगवतःसुन्दरंचित्रंनिर्मितंच । एषासगुणभक्तिः । सगुणोपासनयाविनानमोक्षः । उपासनाइत्युक्तेअतिसन्निकर्षः । उपास्यगुणःप्राप्तव्यः । तुलसीदासःरामोपासनाम्एतादृशींकृतवान्यत्सःस्वयंरामरूपःजातः । तुलसीदासस्यरामायणंशृण्वन्मनुष्यःतल्लीनःभवति । रामरूपंप्राप्तुंरामसदृशंनिस्वार्थिनाभवितव्यम् । रामः‘जगत्ममकृते’इतिन, ‘अहंजगतःकृते’इतिउक्तवान् । एषःएववास्तविकःपरमार्थः । एकपत्नीव्रतं, सत्यभाषणमितिद्वौरामस्यगुणौ । अन्येषुअवतारेषुअपिमहत्त्वपूर्णाःविषयाःसन्ति । परंरामचरित्रंप्रापञ्चिकानांकृतेअत्यन्तम्आदर्शरूपम् । रामचरित्रंसर्वेषांकृतेसर्वकालेआदरणीयम्अनुकरणीयंचवर्तते । रामचरित्रपठने, कथने, वाश्रवणेरामप्रेम्णाआत्मविस्मरणम्अत्यन्ताउच्चावस्थावर्तते । भगवन्तम्इच्छामिइतिएतायांभावनायांसर्वंरहस्यंवर्तते । एषाभावनावाभगवतःसिषाधयिषाउत्पादनीयाइतिनभगवतःहस्तेवर्तते, अपितुसत्पुरुषाणांहस्तेवर्तते । सत्सङ्गत्यातत्साध्यते । साधवःगृहम्आयान्तिसाएवदीपावलीसाएवविजयादशमीइतिवयंवदामः । सत्पुरुषाःविजयादशमीम्आनयन्ति, दीपावलीसहजम्अनुवर्तते । अस्माकंवृत्तिःविषयाकाराजातावर्तते । सत्पुरुषाःतांसन्मार्गम्आनयन्ति । सःएवमुहूर्तःयदाअस्माकंवृत्तिःभगवन्मयीभवितुम्आरभते ।
भगवत्प्रेम्णायःसमाहितःसःवास्तवःभाग्यवान् ।
नोहे.५ –भगवान्एकःएवआधारःइतिमन्तव्यः । एकःभगवान्एवसत्यम् । वयंप्रमदामःयत्प्रपञ्चंसत्यंमन्यामहे । पनसंकर्तयितुंहस्तेतैलंयोजनीयंभवतितथैवराजकारणेवाप्रपञ्चेवाप्रथमंहस्तेहरिप्रेमतैलंयोजनीयंभवति । समर्थरामदासैःमुख्यंतुहरिकथानिरूपणम्इतिकथितंवर्तते । तेनअन्येविषयाःअनुवर्तन्ते । वयंकर्तृत्वंप्रदर्शयामः । अत्रैवसर्वंनष्टंभवति । हरेःअधिष्ठानात्प्राक्वयम्अस्माकंकर्तृभावस्यअधिष्ठानंस्थापयामः । विवाहात्प्राक्देवंनमामःपरंविवाहानन्तरंदेवंविस्मरामः, इदंप्रमाद्यते । केवलंविषयाःघातकाःनभवन्ति । वयंतेषुआनन्देनआसक्ताःभवामःइतिघातकम् । विषयाधीनत्वंघातकम् । मन्दिरंसुन्दरंकरणीयं, शिखरेकलशःसुवर्णस्यकरणीयः, परंयदिअधिष्ठानम्एवदुर्बलंतर्हिमन्दिरंकथंदृढायते? कस्यापिसाहाय्येनविनायथावयम्इच्छामःतथानभवितुमर्हति । यदिसाहाय्यंस्वीकरणीयंतर्हिअस्मादृशानांदुर्बलानांकिमर्थम्?भगवतःएवस्वीकरणीयम् । वयंभगवन्तंविषयान्याचामहेतर्हितेषांपरिणामाःअपिस्वीकरणीयाःभवन्ति । दुर्योधनार्जुनौभगवन्तंसाहाय्यंयाचितुम्आगतौ । विशालंसैन्यंत्यक्त्वाअर्जुनःभगवन्तम्एवस्वीकृतवान् । दुर्योधनेनयत्याचितंतदेववयम्अधुनायाचामहेकिल!वयंनकार्यं, लौकिकमेवपश्यामः । ‘नाहम्अन्यस्यकस्यापि’इतिचिन्तयामःचेत्भगवन्तंअनन्यत्वेनशरणंगन्तुंशक्नुमः । परमात्मानम्इच्छामःइतिअस्माकंभानंनभवति । जगत्एवइच्छामः । सर्वंजगन्माम्अधिक्षिपतिइत्यपिवदामः । अहंवदामियत्जगत्अधिक्षिपेत्परंरामःकिंवदतितत्अवधातव्यम् । परमेश्वरस्यपरमेश्वरायदत्तंचेत्काहानिः?यःनदृश्यते, नभासतेतस्यएवेदंसर्वम्इतिचिन्तनेनकाहानिः?तथाचिन्तनेनयत्समाधानंप्राप्नुमःतन्नअवगच्छामः । वस्तुतःपरमात्माकल्पवृक्षःवर्तते । वयंसदाचिन्तांकुर्मः, अतःसःअस्मभ्यंचिन्तामेवददाति । आनन्दंयाचामहेचेत्आनन्दंदद्यात् । भगवतःआनन्दःबलवत्तमः । एकवारंप्राप्यतेचेत्प्रपञ्चस्यलाभहान्योःमहत्त्वमेवनावशिष्यते । रामःत्रैलोक्यस्वामी । वयंतस्यसेवकाः । वयंसेवाम्अन्यस्यकुर्मः, वेतनंरामंयाचामहे । तथानकरणीयम् । वास्तवंरामस्यएवदासेनभवितव्यम् । ज्ञानंयोगःप्राणायामःचभगवन्तंविनाप्राप्तुंशक्नुमः । परंभक्तिःभगवन्तंविनाअशक्यम् । भक्तिःतुभगवतःउपायनम् ।
प्रपञ्चःस्वार्थःइतिवयंवदामःपरंसःनवास्तविकःस्वार्थः । वास्तविकःस्वार्थःअस्तिअस्माभिःभगवतःभवितव्यम् ।
नोहे.६, - भगवत्कृपा । वस्तुतःभगवत्कृपांविहायअन्येविषयाःभवेयुःवानभवेयुःसमानमेव । काचनकन्याविवाहानन्तरंपत्युःगृहंगच्छति । तत्रश्वश्रूः,श्वशुरः, देवरः, ननान्दा, देवराणीचेतिएताभिःसहतस्याःउत्तमाःसम्बन्धाःसन्ति, परंपत्यासहएवतस्याःसमञ्जनंनभवति । तेनसावास्तविकंसुखसमाधानंप्राप्तुंनशक्नोति । परन्तुचिन्तयन्तु, पत्यासहतस्याःसम्यक्समञ्जनंभवति, अन्यैःसहतावन्नभवति, तर्हितस्याःकृतेअधिकाःसमस्याःनभविष्यन्ति । तथैवअनारोग्येधनं, वैद्यः, औषधयः, जनसाहाय्यम्इतिसर्वम्अनुकूलंवर्ततेपरंयदिभगवत्कृपाएवनवर्ततेतर्हिसर्वंव्यर्थम् । अस्यविपरीतंयत्यदिभगवत्कृपावर्ततेअन्येषांविषयाणाम्अभावःवर्ततेतर्हिअपिसम्यक्प्रवर्तते । अतःसर्वेषुविषयेषुभगवत्कृपाआवश्यकी । तदर्थंतस्यस्मरणम्एवमार्गः । चिन्तयन्तु, काचनकुरूपाकन्या । बहुत्रदर्शिता, परंनअभिमता । अथएकेनअङ्गीकृताचेत्अनुक्षणंसर्वेसौभाग्यगुणाःतस्याम्आयान्ति । तथैवभगवत्कृपाभवतिचेत्कार्यंपूर्णंजातम् । तेनकियत्पापपुण्यंकृतम्इतिकःपश्यति? भगवत्कृपासर्वेषुअर्थात्अस्मासुअपिवर्तते । अस्मासुविद्यतेइतिविश्वासःभवतिचेत्साप्रकटीभवति । कृपाइत्युक्तेभगवतासहएकरूपता । पिबामिचेत्मातृदुग्धमेवपिबामिइतिविचिन्त्यगोवत्सःगावंतुदति, गोःतंपाययतिच । तथैववयंभगवतासहअनन्यतयाव्यवहरामः, तंतस्यस्मरणंयाचामहेचतर्हिसःकृपांकरोतिएव । अस्माकम्इच्छानुसारंप्राप्तेसतिनभगवत्कृपा, अपितुविद्यमानायांपरिस्थित्यांसमाधानरक्षणम्एवतस्यवास्तवाकृपा । भगवान्मयिकृपांकरोतिइतियाच्ञाइत्युक्तेकृपापात्रःनास्मि, तर्हिकृपांकरोतुइतियाच्ञाभवति । अपात्रेकृपाकथंभवितुमर्हति?यथापर्वतात्अस्माकंशब्दःप्रतिध्वनिरूपेणप्रत्यागच्छतितथाअस्माकंप्रार्थनायाःप्रतिध्वनिःभगवत्कृपारूपेणआयाति । भगवत्कृपयाएवतस्यनाममुखेप्रवर्तते । भगवत्कृपाअस्मासुवर्ततेएवइतिचिन्तनीयम् । साकार्यंकरोतिएव । शङ्कयाअस्माभिःसानआच्छादनीया । बहुकृतं, परंशङ्कयाव्यर्थंभवति । वयंनामस्मरणंनत्यजामःइतिनिश्चयःभवतिचेत्अस्माकंवृत्तिःनिशङ्काभवति । येभगवतःसन्तितेअहेतुकंनामस्मरणंकुर्वन्ति ।
कस्याम्अपिपरिस्थित्यां, कस्मिन्नपिसमये, कस्याम्अपिअवस्थायांचयत्कर्तुंशक्नुमःतत्नामस्मरणम्एव ।
नोहे.७ - साधनंनिष्कामबुद्ध्यासावधानंचकरणीयम् । यःभगवतः, यःनविभक्तः, सःमुक्तः । ‘अहंभगवतः’इतिवदामःचेत्बद्धतासमाप्ता । ‘अहंन, सःएववर्तते’इतिज्ञानमेवमुक्तताप्राप्तिः । देहेभूत्वादेहातीतःभवतिसःमुक्तः । ‘रामःकर्ता’इतिजानातिसःमुक्तः । ‘मम, मम’इतिवदन्तःवयंबद्धावस्थायांपतामः । बद्धत्वंनिष्कासयामःचेत्वयंमुक्ताःएव । मनसिकस्यापिविकारस्यपरिणामःनभवतितथाचसमाधानंचिरंभवतिचेत्मुक्तावस्थाएव । 'मत्सदृशःपापीअहम्एव’इतिस्वमनसिएवविचिन्त्यवयंदुःखंकुर्मः । ‘अहम्एकस्यभगवतःएव, नान्यस्यकस्यापि’इतिमनसिनिधायजगतिनटेनसदृशंव्यवहर्तव्यम् । वस्तुतःवयंमाययानिगृहीताः । मायाभगवतःछायाइव । मायायाःनियन्त्राभगवतःभवितव्यम् । मायानसत्याइतिज्ञानंभवति । मायायाःज्ञानम्इत्युक्तेविवेकः । भगवान्यथास्थापयतितथाआनन्देनस्थातव्यम्इत्युक्तेवैराग्यम् । पापपुण्येमनोधर्मौ । नामस्मरणेनममपापानिनष्टानिइतिदृढाभावनाभवतिचेत्निष्पापःभवति । अन्यजनाःकुर्वन्तिअतःअहमपिसाधनंकरोमिइतिनयोग्यम् । साधनेदृढःभावअपेक्षितः । साधनंयोग्यमार्गेणकरणीयम् । तत्पूर्णतःनिष्कामम्आवश्यकम् । बुद्धिभेदंकुर्वाणाःजनाःतुसर्वत्रसन्तिपरंसाधकेनस्वबुद्धिभेदंयथानभवेत्तथाजागरूकेणभवितव्यम् । केषाञ्चनपुरुषमहिलानांकृतेप्रपञ्चःसमाप्तःवर्तते । एतेजनाःवृथाअन्येषांदोषाणांचर्चांकुर्वन्तःसन्ति । अन्येषांगृहंगत्वानिरर्थकोद्योगान्कुर्वन्ति । इदंमहत्पापम् । साधकेनतत्परिहर्तव्यम् । येस्वदोषान्नजानन्ति, तेअधस्तरीयाःजनाः । येस्वदोषान्जानन्तितेमध्यमस्तरीयाः । प्रयत्नेनापिभगवन्तंप्रतिगन्तुंबन्धरूपाःदोषाःनापगच्छन्तिइतिमत्वायेदुःखिताःतेउत्तमाःजनाः । साधकेनतथाभवितव्यम् । परमार्थमार्गेअर्धमन्तरम्आक्रम्यअग्रेगन्तारःवस्तुतःसाधनं, पठनंचकुर्वाणाःकदापिपृष्ठतःनस्थास्यन्ति । ब्रह्मचारिसाधकेनप्रपञ्चेक्रियाकलापाःचनकरणीयाः । तेनप्रपञ्चेप्रेमलभ्यते । प्रपञ्चात्चतुष्पदंदूरेस्थातव्यम् । अन्यथाप्रपञ्चस्यएवइच्छाभवेत् । जगतिकियन्तःधर्मग्रन्थाः, कियन्तिमतानिचसन्ति । सर्वंद्रष्टुंकस्यसमयःवर्तते?अतःसाधकेनगीता, ज्ञानेश्वरी, गाथा, भागवतं, वादासबोधइतिएतेषुकश्चित्ग्रन्थःप्रमाणीकृत्यअध्ययनीयः ।
पिपीलिकापर्वतारोहणम्आरभते । गच्छताकालेनशिखरंप्राप्स्यतेइतिमत्वाप्रयतामहे ।
नोहे.८, - कर्तव्यम्आचरणीयम् । अनन्तरंयत्भविष्यतितत्भवेत् । जगतिजीवनेचदुःखंतुवर्ततेइत्यत्रनशङ्का । परंपञ्चविंशतिःप्रतिशतंदुःखंबाह्यतःआगच्छति । युद्धं, महार्घता, दुर्भिक्ष्यं, चौर्यं, दारिद्र्यम्चेत्येतानिदुःखानिबाह्यतःआगच्छन्ति । पञ्चसप्ततिःप्रतिशतंदुःखंस्वान्ततःउत्पद्यते । शरीरंमनःआत्मस्थःभगवान्चसंभूयमनुष्यःभवति । भगवान्आनन्दरूपःअतःसःदुःखंननिर्मातुम्अर्हति । देहस्यस्वभावःएवशीर्णत्वं, क्षयशीलत्वम्, असमर्थत्वंच । सःस्वमार्गेणगच्छति । सःदुःखंननिर्माति । यःजडः, सःनसुखदः, नदुःखदः । अवशिष्टंमनः । केनापिसहयोजनंतस्यस्वभावधर्मः । येनतत्युज्यतेतस्यगुणधर्मम्अङ्गीकरोति । भक्तस्यमनःभगवतासहयुज्यते, अतःतस्यमनसिदुःखंनैवउत्पद्यते । देहेनयुज्यतेचेत्मनःदुःखंनिर्मायात् । भगवतःभिन्नत्वं, देहेनएकरूपत्वंचनाणकस्यपार्श्वद्वयम् । देहःकनीयः, सङ्कुचितः, तात्कालिक, सान्तःच । सःएवअहम्इतिदृढयाभावनयासर्वत्रद्वित्त्वंदृश्यते । ततःएवभयरूपपिशाचंसाकारीभवति, जीवंपीडयतिच । भगवत्स्मरणेआनन्दमत्ततांभोक्तुंजातःमनुष्यः, भयेनचिन्तां, ततःदुःखंचनिर्माति । भगवतास्वसङ्कल्पेनविश्वंनिर्मितम् । तत्रघटन्तीनांघटनानांप्रारूपंतस्मिन्संकल्पेएवविद्यते । कालचक्रंयथाभ्रमतितथाघटनाप्रकटीभवन्ति । सर्वंभगवान्एवकरोति । तस्यविस्मरणेनवयंसम्भ्रमामः । अस्माकंकल्पनाभयंनिर्माति । भगवान्एवमांपालयतिइतिवास्तवास्थितिःयतोहिभगवतास्वतःइदंजगन्निर्मितम् । वयंचेतसितस्यनामजपनेरमामहेचेत्तस्यसाहाय्यंप्राप्यतेइतिसहजम्अनुभवामः । भगवान्नामस्वरूपः, अतःतस्यनाम्नियःनिवसतितस्यकुतोवादेहचिन्ता? स्वप्रयत्नेनयावत्शक्यतेतावत्कर्तव्यम् । तत्भवत्येव । अस्माकंप्रयत्नेनवयंकेवलंनिमित्तमात्राःभवामः । मममनोनुकूलमेवभवेत्इतिएषणाइत्युक्तेभव्यमानाःघटनाःपरिवर्तनीयाः । परंताःघटनानपरिवर्तन्ते, नतेनवयम्आनन्दंप्राप्नुमः । अतःकथयामियत्रामेनिष्ठाभवतु । ममकर्तव्यंमयाकृतंकिम्?तत्कुर्वन्अहम्अनीत्याअधर्मेणचव्यवहृतवान्किम्?अधुनायत्भविष्यतितत्भवेत् । किमर्थंचिन्ताकरणीया?अनयावृत्तयायःव्यवहरेत्सःसुखीभवेत् ।
देहप्रत्यग्रंभगवतेदत्त्वानामस्मरणेआनन्देनदिनानियापयेत् । ।
नोहे.९ –जनमनपीडनंहिंसाएव । भगवतानिर्मितायाःसृष्ट्याःअनुकृतिःइत्युक्तेचित्रकला । चित्रकारेणलेखितंचित्रंवस्तुतःमिथ्यापरंयदिसत्यसदृशंभासतेतर्हितत्उत्तमंचित्रम् । भगवतःभूत्वायांकलांजानीमःसाकलासुयोग्या । भगवतःअस्मत्कारितासाकलाकृतिःइतिमन्तव्यम् । यत्कर्मभगवन्तंप्रतिगन्तुंसाहाय्यंकरोतिसाकला । अस्यांकलायांमनसःयोजनंतथाचकर्मशीलत्वेनभवितव्यम्इत्येषाभगवत्सेवाएव । मनःइत्युक्तेकल्पनानांमूर्तस्वरूपम् । मनःचञ्चलम्तेनदेहेअपिनस्वस्थता । मनःनिरन्तरंचलनवलनंकरोतिअतःतस्यस्थिरीकरणार्थम्अभ्यासआवश्यकः । मनसःशिक्षणम्इत्युक्तेअभ्यासः । मनसःविश्रान्तिःइत्येववास्तवाविश्रान्तिः । कश्चनृष्ट्यांसर्वत्रवैचित्र्यंदृश्यते । प्राणिनांबह्व्यःजातयः । जनाःअपिनसमानाः । परंभगवान्सर्वेषुसमानःसूत्रितः । जगतिप्राणिनःपरस्परंघ्नन्तितथापिसंभूयजीवन्तिइतिदृष्ट्वाआश्चर्यंभवति । जगतिमनुष्यव्याघ्रौयुगपत्उषित्वापरस्परंबिभ्यतः । अतःपरस्परंसहसानव्यापादयतः । ययापरहितस्यघातःभवतिसाकृतिःहिंसा । परहितस्यघातःएवतस्याःलक्षणम् । भगवन्तंप्राप्तुंअस्माकम्अवरोधकानांहिंसा, अहिंसाएव । परंस्वस्वार्थायलौकिकायचजनमनपीडनंहिंसाएवइतिमन्तव्यम् । परमनःपीडनम्इत्युक्तेभगवन्मनःपीडनम् । स्वयमपिस्वमनोनुकूलंकर्तुंनशक्नुमःतर्हिअन्येभ्यःस्वमनोनुकूलव्यवहारस्यअपेक्षाअनुचिता । अस्माकंप्रदेशेमहिलाःचातुर्मासेव्रतानिकुर्वन्ति - उदाहरणार्थंप्रतिदिनम्एकाप्रवज्याज्वालनीया, दक्षिणहस्तेनजलप्राशनमिति । प्रवज्याएकावाद्वे, दीपप्रज्वालनम्आवश्यकमेव । तदपेक्षयाकस्यापिचेतःअहंनदूषयामिइतिव्रतंकरणीयम् । आरम्भेचातुर्मासेकरणीयम्, अनन्तरम्आवर्षंपालनीयम्, अनन्तरम्आजीवनंस्वीकरणीयम् । काश्चनमहिलाःचातुर्मासेलवणंत्यजन्ति । एतादृशीलवणरहितंखादन्तीमहिलालवणंपरिवेषयन्तींमहिलांदूरतःएव‘मास्तु,मास्तु’इतिवदति, यतोहिकदाचित्लवणंवालवणयुक्तंव्यञ्जनंवास्थालिकायांपतेत् । इदंव्रतंयथासाअनुवर्तयतितथाकस्यापिचेतःनदूषयामःइतियदिव्रतंवयंकुर्मःतर्हिकियतासंयतवाण्यावदामःकेनापिसहअवधानपूर्वकंव्यवहरामःच! भगवान्सर्वत्रवर्ततेइतिवदामःपरंतथानव्यवहरामः । एतदर्थंकःउपायः?भगवतःभूत्वातस्यनामस्मरणेस्थातव्यम्इत्येकःएवउत्तमःमार्गः ।
परेषाम्अन्तःकरणम्नदूषयित्वाभाषणम्एववाण्याःतपःइतिउच्यते ।
नोह.११ –परमेश्वरभक्तेराजमार्गः । येनपरमात्मानंपरिचिनुमःतत्ज्ञानम् । अन्यत्ज्ञानंशब्दावडम्बरम् । केवलंशब्दज्ञानेनपरमात्मपरिचयःनशक्यः । भक्त्याएवशक्यः । यथागोःगच्छतितथावत्सःअपिअनुवर्तते । तस्यभिन्नम्आह्वानंनआवश्यकम् । तद्वत्भक्तिंकुर्मःचेत्ज्ञानंसहजम्आयति । अधुनाभक्तिःकथंकरणीयाइतिचिन्तनीयम् । देवात्नविभक्तःसःभक्तः । देहंपीडयित्वावैराग्यंनप्राप्यते । देवेनयथास्थापितंतथाआनन्देनअवस्थानम्इत्येववैराग्यम् । सुखेस्थापितंचेत्आसक्तिविरहित्वेनभवितव्यम् । वैराग्यंप्राप्तुंप्रपञ्चत्यागःनअनिवार्यः । सत्पुरुषाःप्रपञ्चंत्यक्त्वानअवतिष्ठन्ति । किम्बहुनाअस्मदपेक्षयातेउत्तमंप्रपञ्चंकुर्वन्ति । परन्तुमनसातेआसक्तिरहिताः । मनसाअन्तरङ्गेयःआसक्तिरहितः, सःएववैराग्यंप्राप्नोति । अङ्गेभस्मंलेपितंचेत्वैराग्यंनआयाति, अपितुदेहःप्रारब्धेभगवतिचसंस्थाप्यअवस्थानमेववैराग्यम् । कस्यापिलोभम्अकृत्वाआनन्देनभवितव्यम्इत्युक्तेईश्वरेच्छास्वीकरणीया । तथाभवतिचेत्सहजंभक्तत्त्वंप्राप्नुमः । तदर्थंनामस्मरणमेवराजमार्गः । नामस्मरणेविश्वस्यविश्वासेननामस्मरणंकरणीयम् । गुरुणायत्नामस्मरणंकथितंतदेवकरणीयम् । तत्रैवसःद्रष्टव्यः । तेनयत्दृश्यतेतत्सर्वंगुरुरूपंदृश्येत । सर्वत्रगुरूरेवदृश्यते । उत्तमेसभागृहेसःदृश्यतेअसमीचीनेसभागृहेन, इतिन । सर्वत्रगुरुरूपंदृश्यतेचेत्जगतिअसम्यक्किमपिनवर्तते, यतोहितदर्थंस्थानमेवनावशिष्यते । नामस्मरणंसाधनंसाध्यंच । अन्येनकथितेकस्मिन्नपिविषयेविश्वासःनकरणीयः । नामस्मरणमेवसत्यम् । तद्विनाजगतिकिमपिनवर्ततेइतिविश्वासःकरणीयः । एतावान्विश्वासःदृढःभवतिचेत्ईश्वरःनातिदूरे, भवत्समीपेएववर्तते । प्रपञ्चेविद्यमानाम्आसक्तिंततःनिष्कास्यपरमार्थेस्थापयतु । तेनपरमार्थःनकठिनः । गुरुम्अनन्यशरणगमनम्इत्युक्तेस्वाहंकारनाशनम् । अहंकारस्यसमूलनाशंकृत्वाएवअनन्यशरणंगन्तुंशक्यते । अहंतागुरुणाकथितंनामस्मरणंकारंकारम्एवनश्यति । अतःसततंनामस्मरणंकरणीयम् ।
वैराग्यंवृत्त्यांवर्तते । भगवतादत्तायाम्अवस्थायांसमाधानंतथाचअन्यस्यअनिच्छाएववैराग्यम् ।
नोहे.१२ –बद्धमुक्तयोःभेदः । बद्धाःजगतः । मुक्ताःनजगतः, तेभगवतःवर्तन्ते । सत्पुरुषान्विचारणाउपासनाविषये, गुरुविषयेचकरणीया । तेषांमातृपित्रोःविषयेन । सत्पुरुषाणांदेहस्यस्मरणंनभवति । तेदेहाभिमानम्अहङ्कारंचभगवतेददति । परमात्मनःप्रेमापेक्षयायेषांविषयासक्तिःअधिकातेबद्धाः । विषयप्रेम्णिक्षीयमाणेसतिमुक्तदशारम्भःभवति । ‘अहंभगवतः’इतिवदामःचेत्बद्धतासमाप्नोति । वयंबद्धाःइतिअस्माकंभावनाअस्माभिःएवकारिता, अतःवयंबद्धाः । अस्माकंमूलरूपंस्वयंसिद्धंतथापिसर्वाणिइन्द्रियाणिसंभूययःदेहःसःअहम्इतिवयंवदामःतथाचदेहस्यसुखदुःखंममइत्यपिवदामः । आत्मास्वयम्अलिप्तः । परंदेहःआत्माचभिन्नौ । अहम्एवदेहः, देहएवआत्माचइतिअस्माकंभावनादृढावर्तते । परंभाषणेवयं‘ममहस्तःव्रणितः’, ‘ममउदरेवेदनावर्तते’इतिवदामःकिल । अतःप्रत्येकम्अवयवःभिन्नःइतिवदतिसःकश्चनभिन्नःइतिसत्यम् । तत्वयंसम्यक्नजानीमः । अहङ्कारःअस्मासुएतावान्दृढीभूतःवर्तते । अस्माकंमनःविषयानन्देरमते । तत्रवयम्आत्मीयतयाव्यवहरामः । परंविषयाःएवमिथ्याः, तथापिमनःरमते । यदाविषयाःनश्यन्तितदादुःखम्अनुभवामः । वयम्अन्येषुअवलम्बिताः, अतःअपिसुखदुःखेअनुभवामः । अतःवयंसर्वेभ्यःअलिप्ताःस्मःइतिमत्वाव्यवहरामः । तदर्थंपरमेश्वरस्यभक्तिःकरणीया । भक्त्यांविक्षेपंकरोतिसाअस्माकंदेहबुद्धिः । यावत्सानापगच्छतितावत्वास्तवाभक्तिःनभवितुमर्हति । तथापिवयंभगवतःइतिमत्वाव्यवहरामः । यत्भवतितत्तस्यएवइच्छाइतिमत्वाव्यवहरामःचेत्देहबुद्धिःशनैःशनैःक्षीयते । एतदर्थंतपःयज्ञंवाअन्यत्किमपिकरणीयंनास्ति । प्रपञ्चंत्यक्त्वावनगमनमपिनावश्यकम्नवाविशेषप्रयत्नाः । यत्भवतितत्अहम्अकरवम्इतिअहङ्कारंत्यक्त्वाअहंदेवस्यइतिचिन्तयित्वायत्भवतितस्मिन्आनन्दम्अनुभूयस्थातव्यम् । तेनअहङ्कारःगलति । इदंनमयाकृतं, परमात्मनःइच्छयासर्वंजातम्इतिमन्यामहेचेत्अहङ्कारःक्वअवशिष्टः?
यथामनसा‘अहंदेहस्य’इतिभावनयावयंदेहरूपाजाताःतथामनसा‘अहंभगवतः’इतिभावनयावयंभगवद्रूपाःभवामः ।
नोहे.१3 –परमेश्वरंज्ञातुंमार्गः । कर्ताकर्मतःभिन्नःतथापिकर्मणिअंशत्वेनविद्यते । न्यायाधीशःनिर्णयंददाति । ‘अमुकन्यायाधीशेननिर्णयःदत्तः’इतिवयंवदामः । यद्यपिन्यायाधीशःभिन्नःतथापिनिर्णयेसःस्वयंविद्यतेएव । तथाएवपरमात्मनाइदंसर्वंजगत्निर्मितम् । तस्मिन्प्रत्येकंवस्तुनिसःअंशत्वेनविद्यते । सर्वेचराचरेईश्वरःद्रष्टव्यःइतिवदन्ति, तस्यइदमेवकारणम् । अस्मिन्चराचरेसृष्ट्यौचईश्वरंद्रष्टुम्अस्माकंतावतीप्रबलाइच्छाआवश्यकी । देवःविद्यतेइतिबहूनांजनानांकेवलाभावनाविद्यते । परंसःसम्यक्नज्ञायते । तंसम्यक्अवगन्तुम्एषणाएवआवश्यकी । यस्यएवम्इच्छाभवेत्तस्यअर्धंकार्यंजातम् । तदनन्तरंदेवंद्रष्टुंमार्गाणाम्अन्वेषणंसःकरोति । बहून्मार्गान्वदन्तःजनाःतेनमिलन्ति । कश्चनवदेत्संन्यासंस्वीकरोतु, शीघ्रम्ईश्वरप्राप्तिःभवेत् । केचनवदेयुःयत्ब्रह्मचारित्वेनवर्ततेचेत्देवःमिलेत् । केचनकथयेयुःयत्वेदैःगृहस्थाश्रमःश्रेष्ठःइतिकथितम्अतःतथैवव्यवहरतिचेत्देवःस्वयमेवगृहम्आगच्छेत् । केचनयज्ञं, केचनहठयोगं, केचनजपतपादिसाधनानिचकथयेयुः । एतादृशेमतमतानांकोलाहलेअस्माभिःकिंकरणीयम्?यैःएषःमार्गःस्वीकृतःतैःकिंकृतम्इतिद्रष्टव्यम् । एषःमार्गःकैःअङ्गीकृतः?सत्पुरुषैः । तेईश्वरंप्राप्तवन्तः, अतःतेकिंकथयन्तिइतिद्रष्टव्यम् । गृहात्प्रस्थिताःवयंमार्गेणचलामः । चतुष्पथिफलकानिसन्ति । पन्थानःक्वगच्छन्तितत्तत्रलिखितंवर्तते । चिन्तयन्तु, वयंपण्ढरपूरंगन्तुकामाः । परंकश्चित्पन्थाछायायुतःअतःतेनमार्गेणगच्छामःचेत्पण्ढरपुरंप्राप्नुमःकिम्?आतपयुतंपण्ढरपुरमार्गंत्यक्त्वाछायायुतेनमार्गेणगच्छामःतथाअस्माकंजातंविद्यते । विषयेषुआनन्दंमत्वावयंरताः । तेनदेवमार्गःच्युतः । अतःसत्पुरुषाःयथावदन्तितेनमार्गेणगन्तुंनिश्चेतव्यम् । यद्यपिसःमार्गःकठिनःतथापिसःदेवंनयतिइतिस्मर्तव्यम् ।
सत्पुरुषैःकथितेनमार्गेणनेत्रेनिमिल्यगन्तव्यम् । पतनस्य, अवरोधनस्यचनभयम् ।
नोहे.१४ –प्रपञ्चःभगवतःइतिमत्वाकरणीयः । इदंसर्वंजगद्दृश्यतेतस्यकश्चननियन्तावर्ततेइतिभवन्तःमन्यन्तेकिम्?कञ्चित्नास्तिकंपृच्छामःयत्इदंजगत्केननिर्मितंचेत्सःवदेत्यत्पञ्चभूतैःइदम्उदपद्यत । परम्एतानिपञ्चभूतानिकेननिर्मितानि?तदासःवदेत्यत्ततसःनजानाति । परंयत्नअवगच्छतितदर्थम्अपिकश्चनकर्ताआवश्यकः । अतःदेवःनास्तिइतिकोऽपिवक्तुंनशक्नोति । निर्जनक्षेत्रेअपिवयंमन्दिराणिपश्यामः । कैःतानिनिर्मितानिइतिवयंनजानीमः । परंतानिसन्तिअतःकश्चननिर्मातातुवर्ततेएव । अतःजगतःकश्चननिर्मातानिश्चयेनभवेत् । सःकःइतिवयंनअवगच्छामइत्येव । यथावयंसंसारेव्यवहरामःतथाबालकाःखेलन्ति । तेषांखेलनेविवाहःभवति, समारम्भःभवति, पाञ्चालिकायाःसर्वेसंस्काराःभवन्ति । प्रसूतिःभवति, कन्यापुत्राःभवन्तिपरंगृहात्कश्चनआह्वयतिचेत्अनुक्षणंक्रीडांत्यक्त्वाधावन्ति । तदाशिशुःरुदेत्इतिचिन्तातेषांनभवति । तद्वत्अस्माभिःसंसारेव्यवहर्तव्यम् । सर्वंदेवेनएवकृतंतर्हिपालनंतथासंहारमपिसःएवकरोति । अतःतेनदत्तेसंसारेकिमपिसम्यगसम्यग्भवतिचेत्सुखदुःखस्यअस्माकंकःअधिकारः?चिन्तयन्तु, किमपिगृहम्अस्माभिःभाटकेनस्वीकृतम् । बहूनिवर्षाणिवयंभाटकंदत्तवन्तः । यदितत्गृहंवयम्अस्माकम्एवेतिमन्यामहेतर्हिस्वामीकथंशृणुयात्?केनापिउपायेनसःअस्मान्गृहात्निष्कासयेत्वान?प्रपञ्चेअस्माकंतथैवजातंवर्तते । यःप्रपञ्चःतेनअस्मभ्यंभाटकेनदत्तःसःवयम्अस्माकम्एवइतिमन्यामहे । अस्मान्निष्कासयितुंकदापिसःसमर्थःतथापिवय़म्एतादृशंकथंचिन्तयामः?अतःसःतस्यएवइतिमत्वावर्तनीयंतथाचयदासःनेतुम्आगच्छेत्तदागन्तुंसिद्धाःभवामः । तेनसंसारेसुखदुःखानिनबाधन्ते । भजनम्आरभामहेतर्हिसंसारस्यकिंभवेत्इतिचिन्तानकरणीया । तुकाराममहाराजसदृशंभवतितर्हिकाचिन्ता?तथानभवतितर्हिप्रपञ्चःप्रवर्ततेएव । प्रपञ्चेकेवलंरोदनेनकिम्?तदपेक्षयाआनन्देनरामनामवदामः । सर्वंदायित्वंरामायदत्त्वाकानिचित्दिनानिपश्यन्तु । मनःचिन्ताविहीनंभवेत् । पूर्णानिष्ठाउत्पद्येत ।
इदंसर्वंविश्वम्अखिलःप्रपञ्चःचईश्वरस्यएव । तंतस्मैदत्त्वामुक्ताःभवामः । ।
नोहे.१५ –चिन्तायाःमूलंकर्तृभावनायाम् । आनन्दंद्रष्टुम्अन्यत्रगमनम्आवश्यकम्किम्?न । यःस्वयम्एवआनन्दरूपःसःभ्रमेणस्वयम्‘अहंदुःखी’इतिमन्यते । कश्चनदर्पणेस्वमुखम्अपश्यत् । परंनअदृश्यत । तदाअन्यःकश्चनवदति, ‘अहंदर्शयामि । ’दर्पणेसञ्चितंमलंदूरीकृत्यसःअदर्शयत् । तदामुखंस्पष्टंदृष्टम् । सत्पुरुषाःतद्वत्कुर्वन्ति । तेअस्मान्बोधयन्तियत्भवान्ब्रह्मरूपःइत्युक्तेभवान्स्वतःसिद्धआनन्दरूपः । परंवयं‘प्रपञ्चःमम’इतिचिन्तयामः । तेनतत्रस्थानिसर्वाणिसुखदुःखानिअस्मासुआरोपयामः । येनसःउत्पन्नःसःतंरक्षितुंसमर्थः । स्वेच्छयासःकरोत्यपि । परंकर्तृभावम्अङ्गीकृत्यवयंसचिन्तंभवामः । वस्तुतःअस्माकंहस्तेकिंवर्तते?परमात्मास्वेच्छयासर्वंकरोति । वयंकेवलंचिन्तांकृत्वाश्रमामः । अतःचिन्तांत्यक्त्वाभगवन्तंशरणंगच्छामः । तस्यएवभूत्वावर्तामहेचेत्सुखदुःखंनबाधेते । वयंआनन्दम्अपिलभामहे । चिन्ताअतिविलक्षणा । ममपुत्रःउद्योगंकथंलभेतइतिकस्यचित्मनुष्यस्यचिन्ताआसीत् । अग्रेसःपुत्रःमनोनुकूलंकार्यंप्राप्तवान् । तदापुत्रस्यविवाहचिन्ताआरब्धा । कानिचित्दिनानिगतानि । पुत्रस्यविवाहःजातः । अग्रेस्नुषासम्यक्नव्यवहरतिइतिचिन्ताआसीत् । अनन्तरंतस्याःपुत्रःआवश्यकःइतिचिन्तालग्ना । गच्छताकालेनपुत्रःजातः । परंपुत्रस्यअपस्मारःकथंगच्छेत्इतिचिन्ताआरब्धा । सःबालकःसम्यग्जातःपरंसःस्वयम्अपस्मारेणपीडितःजातः । अन्ततःचिन्तांकुर्वन्कुर्वन्सःमृतः । चिन्ताअस्मान्भगवतःदूरंनयति, कालायसमर्पयतिच । कालाधीनाःभवामः. तेनअस्माकंबुद्धिःभ्रष्टाभवति । वस्तुतःचिन्तायाःमूलंममत्वेकर्तृभावेचविद्यते । कर्तृभावस्यमूलंभगवद्विस्मरणेविद्यते । व्यवहारिणःजनाःचतुराः । भगवन्तंसाक्षीकृत्यतेचिन्तांकुर्वन्ति । एषःतुततःअपिमहत्तरःअपराधः । ‘चिन्तास्वाभाविकी’इतिकल्पनाएवपरिहर्तव्या । किमर्थंचिन्तानअपगच्छति?अस्यप्रश्नस्यउत्तरंसरलम् । चिन्तयावयंननिगृहीताःपरम्अस्माभिःएवचिन्तानिगृहीता । साकथम्अपगच्छेत्?येनभगवान्आत्मीयःकृतःतस्यचिन्तानअवशिष्यते ।
सङ्कटम्आपततिचेत्चिन्तानकरणीया । भगवान्यत्करोतितदस्तिअस्माकंहितायइतिचिन्तनीयम् ।
नोहे.१६ –अभिमाननाशःदेवकृपा । अधुनाउत्सवःसम्पन्नः । भवन्तःसर्वेप्रतिगमनसमयेकमपिचिह्नंस्वीकृत्यगच्छन्तु । चिह्नंकिम्?क्षेत्रस्थानेकश्चनअवगुणःत्यक्तव्यः । किमपिप्रियवस्तुत्यक्तव्यम् । अतःअत्रभवन्तःविषयेषुकमपिविषयंत्यजन्तिकिम्?अत्रसाक्षात्परमात्माआगतः । तस्यदर्शनंभवद्भिःकृतम् । इतोऽपिकिमपिअधिकंकरणीयम्इतिमन्ये । एकंवस्तुदातव्यम्एकम्इतःस्वीकरणीयम्च । अभिमानम्अत्रत्यजामःतस्यस्थानेदेवकृपांनयामः । अभिमानंभवन्तःदातुंशक्नुवन्तिकिम्?अभिमानात्श्रेष्ठंदानयोग्यंवस्तुअस्तिकिम्?अभिमाननाशःएवदेवस्यकृपा । अभिमानंत्यजामिइत्युक्त्वात्यक्तुंनशक्नुमः । कदाचित्कश्चनप्रसङ्गःघटितः । कश्चनएकस्मिन्एवस्थानेउपविश्यसाधनंकुर्वन्आसीत् । अहम्एतादृशंसाधनंकुर्वन्अस्मिइतिअभिमानःतस्यजातः । एकदातस्यगुरुःततःगच्छन्आसीत् । सःतस्यस्थितिम्अवगतवान् । सःतंपृष्टवान्,‘भवान्अत्रकिंकरोति?’‘त्रिवर्षेभ्यःअत्रएवअहंसाधनंकुर्वन्अस्मि । ’शिष्यःउक्तवान् । गुरुःआह, ‘साधु, साधु, अग्रेदिनत्रयंभवान्अत्रएवसाधनंकरोतु । अद्यपर्यन्तंकृतस्यश्रेयःभवान्प्राप्स्यति । ’शिष्येनतथाआरब्धम् । ‘वर्षत्रयंकृतंदिनत्रयंनकठिनं, सहजंकरोमि’इतिसःअचिन्तयत् । परंविलक्षणंजातंयत्गुरुकथनानन्तरंपञ्चनिमेषान्अपिसःउपवेष्टुम्अक्षमःजातः । अन्ततःकश्चनतंक्षिपतिइतिसःअनुभूतवान् । शरीरेअधस्तात्जडत्वंतेनअनुभूतम् । सःभीतः । तदास्वप्रमादंसःअवगतवान् । गुरुंशरणम्आगत्यसःउक्तवान्,‘अद्यपर्यन्तम्अभिमानेनअहंसाधनंकृतवान् । परंभवान्नअकारयिष्यत्तर्हिसर्वंसम्यक्नअभविष्यत् । भवद्भिःमत्तःकारितं, भवद्भिःशक्तिःदत्ताअतःएवसर्वंसाधनंजातम्, अन्यथाअसम्भवम्आसीत् । अहंभवन्तंशरणागतः । ’शरणागतःसःगुरुकृपांप्राप्तवान् । अतःसात्विकाभिमानःअपिनउपयुक्तः । कदाचित्प्रपञ्चाभिमानःअनुमतः, यतोहितस्यशीघ्रगमनंसंभवम् । परंसात्विकाभिमानःनिगलितुंबहुसमयंस्वीकरोति ।
परमार्थेप्राप्तेःअपेक्षयाप्राप्तस्यरक्षणंदुष्करम् ।
नोहे.१७ –भगवान्अपेक्षतेनिष्ठामात्रम् । परमेश्वरःकिम्याचनीयः?एतावताकष्टेनभवन्तःएतावत्दूरंगोन्दवलेंग्रामम्आगताःतत्विषयान्याचितुंकिम्? याचन्तेतर्हिसःनदद्यात्इतिन । अस्मत्सदृशःसःसङ्कुचितःदातान । दानेनअस्माकंधनंन्यूनायते, परन्तुकियतापिदानेनतस्यऐश्वर्येन्यूनताअसंभवा । परंयाचिताःविषय़ाःप्राप्ताःचेत्अपिअस्माकंवास्तवंकल्याणंभवतिवा?तेनभवताम्अवितथंसमाधानंभवेत्किम्?न । यतोहिअद्यएकःदेहभोगःसमाप्नोतिपरम्अपरःअनुवर्तते । अतःदेहभोगाःयथेच्छयाआगच्छेयुः । यस्यांस्थित्यांमांस्थापयितुंदेवःइच्छतितस्यांस्थित्यां‘समाधानंदेहि’इतिएवअभ्यर्थनीयम् । आर्ततयातस्ययाच्ञाकरणीयायत्‘मांनिर्विषयंकरोतु । याच्ञायाःवाञ्छाएवनभवेत्इतिदानंमह्यंददातु । ’अनन्यशरणंगत्वाइमंदानंयाचन्ताम् । तेनैवभवतांकल्याणंभवेत् । भगवतःआवश्यकताकेवलंअस्माकंनिष्ठायाः । अतिप्रियविषयेयत्प्रेमअस्माकंमनसिवर्ततेतदेवभगवद्विषयेभवेत् । सत्वगुणात्परंगमनेनविनादेवमेलनंनशक्यम् । अतःदेवस्यअनन्यशरणगमनेनविनाकिमपिनभवति । यावत्पर्यन्तम्अभिमानःवर्ततेतावत्पर्यन्तंवयंशरणंगन्तुंनशक्नुमः । अतःअभिमानंपरित्यज्यकरुणार्द्रतयातंयाचताम् । तेनसःदयाघनःपरमात्मासत्वरंकृपांकुर्यात् । जगतियस्मैयत्रोचतेतत्वयंयदिकुर्मःतर्हितस्यप्रियंभवति । भगवान्प्रेमविनाअन्यत्किमपिनेच्छति । निस्वार्थबुद्ध्याकृतेनप्रेम्णाभगवन्तंबद्धंकर्तुंशक्नुमः । प्रेम्णाजगज्जेतुंशक्नुमः । प्रेमभगवतःवस्तु । प्रेमकर्तुंस्वगृहतःआरभामहे । सर्वैःसहअतिस्नेहेननिष्कपटतयावर्तनीयम् । अस्माकंवाणीमधुराभवेत् । अस्माकंनकेवलंभाषणम्, अपितुदर्शनेनापिप्रेमभवेत् । प्रेमकर्तुंदारिद्र्यंनअवरुणद्धि, नवाश्रीमत्वेसतिबहुकिमपिदातव्यंभवति । नामप्रेमरूपंवर्तते । वास्तवःप्रेमव्यवहारःइत्युक्तेदेयंस्वीकरणीयंच । अतःयदिवयंनामजपामःतर्हिभगवत्प्रेमलभ्येतएव । नामप्रेमनाम्नःएवउत्पद्यते । देवायदातुमेकंनामएव । तत्स्वीकृत्यसःअस्मान्सुखेस्थापयति । अतिगुह्यात्यत्गुह्यंतदहंभवद्भ्यःकथयामि । नामप्रेमएवतत्गुह्यम् । भगवत्प्रार्थनांकृत्वानामजपेसातत्यंनत्यजामःचेत्सःसाहाय्यंकरोतिएव, अस्माकंमनःसहजंनाम्निरमेतच ।
भगवतःनामश्रेष्ठम् । तस्मिन्यःरमतेसःवास्तवःप्रेमी ।
नोहे.१८ –श्रद्धामहतीशक्तिःवर्तते । अतिचिकित्सामनुष्यस्यदेहबुद्धेःलक्षणम् । अतिचिकित्सांकुर्वाणःग्राहकःनक्रीणातिइतिआपणिकःनिश्चिनोति । परमार्थेअपिअतिचिकित्सकस्यतथाएव । रणाङ्गणेगुरुःकथंमारणीयःइतिचिकित्सायाम्अर्जुनःपतितः । भगवान्अर्जुनंस्वरूपंदर्शितवान् । तत्रआगामिनःसर्वप्रसङ्गान्अर्जुनःअपश्यत् । देहबुद्ध्यधीनस्य, अभिमानाधीनस्य, माययानिगृहीतस्यअर्जुनस्यसंभ्रमःएतेनविश्वरूपदर्शनेनविनष्टः । मायायाःमूललक्षणंवर्तते‘अहंकर्ता’इतिभावः । ‘अभिमानंविहायकार्यंकथंभवेत्?’इतिवयंवदामः, पापम्आचरितुम्उद्युक्ताःभवामःच । देहबुद्ध्याकृतःधर्मःनफलदायी । अभिमानेनकृतानिपुण्यकर्माणिअपिपुनर्जन्मार्थंकारणंभवन्ति । सर्वंदेवायअर्पितम्इतिस्मरणंननश्यति । दुःखकालेजीवनंप्रारब्धाधीनं, ग्रहाणां, संचितस्य, भविष्यस्यवाअधीनंवर्ततेइतिवदामः । परंतत्भगवतःहस्तेवर्ततेइतिश्रद्धाव्यपगच्छति, वयंतंविस्मरामःच । वयम्अस्माकंशङ्कायाःसमाधानंनकर्तुंशक्नुमः । तदर्थंकस्मिञ्चित्विश्वासःआवश्यकः । वयम्अद्यपर्यन्तंजीवामःइतिएतस्यकिंकारणम्?नमृताःअतःजीवामःइतिएतदेववा?‘अहंकथंजीवितः’इतिकोऽपिवक्तुंनशक्नोति । अतःरक्षकःभगवान्एवइतिश्रद्धाआवश्यकी । एषासृष्टिःभगवतानिर्मिता । सृष्ट्यांभगवान्सर्वत्रव्याप्तः । सःआनन्दमयः । वयंतस्यांशाः । तथापिवयंकिमर्थंदुःखिनः । एतस्यउत्तरंवर्ततेयत्देवःअस्तिइतिसत्यंमत्वावयंनव्यवहरामः । यत्रभगवान्वर्ततेतत्रवयंतंनपश्यामः । श्रद्धयासाधनंनकुर्मः । श्रद्धांविनाकदापिपरमार्थःनसिद्ध्यति । श्रद्धाबहुसुदृढा, तस्यांमहतीशक्तिःवर्तते । श्रद्धयायत्कार्यंसहजंभवतितत्कृतिनादुष्करम् । विद्या, बुद्धिः, कलाचेत्यादिविषयाःबिलसदृशाः । श्रद्धाततःनिस्सरति । विदुषांमतानिभिन्नानि । तेनअस्माकंश्रद्धाविचलति । वयम्अधिकंपठितुम्इच्छामः । अस्माकंस्वभावेभगवतःश्रद्धयाउत्पन्नंधैर्यम्आवश्यकम् । वयंस्वयम्आत्मसुयावतींनिष्ठांधरामःतावतींभगवतिधरामःचेत्महत्कार्यंभवेत् । नाम्निभगवान्वर्ततेइतिश्रद्धाभवतु । अखण्डंभगवन्नाम्निभवितुंप्रयतामहे । एषःएवपरमार्थस्यसरलःमार्गः ।
भगवतिनिष्ठांधरतु, प्रेमभावंधरतु । भगवान्नकष्टसाध्यःसःतुसहजसाध्यः ।
नोहे.१९ –भगवतःकिंयाचनीयम्? परमात्माकथंवर्ततेइतिपृच्छतिचेत्किंवदामः?सःतुनामरूपगुणातीतः । अतःअस्माकंभावनयायथावयंपश्यामःतथासःवर्ततेइतिवक्तुंशक्नुमः । इत्युक्तेसर्वंभावनायाम्एववर्तते । वयंकिमपियाचामहेतर्हिसःदातुंसिद्धः । वयंविषयान्याचामहेतर्हिसःनददातिइतिन । परंतेनसहतस्यफलम्इत्युक्तेसुखदुःखानिअपिभोक्तव्यानि । अतःकिमपियाचनीयंतर्हिचिन्तयित्वायाचनीयम् । कश्चनगृहस्थःशान्तःवृक्षतलेउपविष्टः । सःवृक्षःकल्पवृक्षःआसीत् । सःसहजम्उक्तवान्, ‘अत्रयदिपेयजलम्आप्नुयांतर्हिउत्तमंभवेत् । ’तत्कालंसःजलंप्राप्तवान् । अग्रेतेन‘आहारार्थंकिमपिलभ्येततर्हिसमीचीनं’इत्युक्तेसतिव्यञ्जनानिप्राप्तानि । तदनन्तरंसःविश्रान्तिम्ऐच्छत् । तस्यशय्याव्यवस्थापिजाता । ‘अधुनाममदारपुत्रादयःभवन्तितर्हिकियान्आनन्दः’इतितस्यमनसिआगतम् । तेअपिआगताः । ‘एतावत्सर्वंजातम्, इदानींमरणम्आगच्छेत्तर्हि ...’इतिसःअमन्यततदासमृतः । अतःविषयाणांयाच्ञानिरन्तरंवर्धमानावर्तते । अतःयेनअस्माकंकल्याणंभवेत्तथायाचनीयम् । कश्चनराजाभिक्षुकंयाचितुंसूचितवान्, तदासःआच्छादनार्थंकम्बलंयाचितवान् । याचितेसतिराजाअर्धंराज्यंदातुम्अपिसिद्धः । परंसःक्षुद्रंकम्बलंयाचितवान् । समर्थःदातालभ्यतेचेत्सम्यक्चिन्तयित्वायाचनीयम् । अतःभगवतःतस्यभक्त्याःयाच्ञाकरणीया । तेनवयंसमाधानंप्राप्स्यामः । अन्यत्किमपियाचितुम्इच्छाएवनभवेत् । भगवतःअवताराःकदाजाताः?भक्तानांकृतेएवदेवःअवतारंस्वीकृतवान् । तस्यअवतारेणकेवलंभक्तानाम्एवकार्यंभवतिइतिन, अपितुइतराणामपि‘देवःवर्तते’इतिभावनाउत्पद्यते । वयंतंशरणंगत्वातस्यएवभूत्वास्थास्यामः । तेनकापिचिन्तानबाधते । भगवान्अतिदयालुःवर्तते । अयसापरिसःताडितःचेदपितस्यसुवर्णंभवति । तद्वत्भगवताभरतःबन्धुत्वेन, बिभीषणःशरणागतत्वेन, रावणःशत्रुत्वेनचतारिताः । तेनकोऽपिनत्यक्तः । एतादृशंभगवन्तंयोजयितुंनामविनानकोऽपिसरलउपायः ।
भगवतःनामविनाकिमपिनजानामि, इतियेनज्ञातंसःसर्वज्ञाता ।
नोहे.२१ –कल्पनाविरामेणवृत्तिःस्थिराभवेत् । कश्चनजनःतालुकास्थानंगतः । ‘भवान्कुतः?’इतियदिसःपृष्टःतर्हिसःग्रामस्यनामवदेत् । जनपदस्थानंगतःचेत्तालुकास्थानंवदेत् । प्रान्तस्थानंगतःचेत्जनपदस्थानंवदेत् । अन्यप्रान्तंगतःचेत्प्रान्तस्थानंवदेत् । विदेशंगतःचेत्स्वदेशस्यनामवदेत् । इत्युक्तेमनुष्यस्यमनसियावतीविशालतातावतीभेदभावनान्यूनावर्तते । तथैवमनुष्यस्यकोऽपिधर्मःभवेत्, सर्वधर्माणांमूलम्एकमेव, अतःधर्ममूलंयःगतःतस्यकृतेसर्वेधर्माःसमानाः । परम्एतावतीविशालादृष्टिःयावत्नलभ्येततावत्जन्मनाप्राप्तस्यधर्मस्यआचरणंहिताय । सुखप्राप्त्यर्थम्अस्माकंसर्वाःकल्पनाःअधुनामिथ्याजाताः । आरम्भेश्रीमत्वेसुखंवर्ततेइतिकल्पनाकृता । तदर्थंबहुधनमर्जितम्, परंयदिसुखंनप्राप्तंतर्हिकल्पनामिथ्याआसीत्इतिवक्तुंकाहानिः?एकमेववस्तुएकस्यकृतेसुखदम्अन्यस्यकृतेविपरीतंवर्तते । इत्युक्तेतत्वस्तुनसुखरूपंनवादुःखरूपम् । अद्ययत्वस्तुसुखदम्इतिमन्यामहेतदेवश्वःतथानभवितुमर्हति । अस्माकंबुद्धिःअस्थिरा, अतःकल्पनाअपिचञ्चला । अतःतस्मिन्एववस्तुनिसुखंवर्ततेइतिकल्पनापिमिथ्याभवेत् । साकल्पनाएवसत्याइतिवयंकिमर्थंवदामः?जगतिविद्यमानान्अस्माकंसम्बन्धान्वयंकल्पनयाएवनिर्मामः । तेनसन्तिइतिवक्तुं, विस्मर्तुंवावयंसिद्धाःभवामः । आपदिआगतायांसत्यांपूर्वतनविषयाःसम्बन्धाःचनमधुरायन्ते । वयम्अस्वस्थाःभवामः । एषःसर्वःकल्पनायाःखेलः । एकेनकण्टकेनअन्यःनिष्कासनीयः, द्वावपिक्षेपणीयौच, तद्वत्एकयाकल्पनयाअन्यामारणीया, द्वेअपिनाशनीये । कल्पनाकरणीयाचेत्भगवतःविषयेकरणीया । भगवान्दाता, त्राता, सुखकर्ताचेतिकल्पयामः । तत्रैववास्तवंहितं, तेनएवसंसारःनूनंसुखमयःभवेच्च । कल्पनायाःसत्यासत्यत्वम्अनुभवान्तेज्ञायते । अतःअनुभवानन्तरंकल्पनाशान्ताभवेत् । अनयापद्धत्याशान्तयाकल्पनयायदावृत्तिःस्थिराभवेत्तदासास्थिरवस्तुनासहआश्लेषणीया । भगवान्नित्यम्एकमेवंतादृशंस्थिरंवस्तु । ‘अमुकमेकंवस्तुममसमीपेवर्ततेअतःअहंसुखी’इतिएतायांवृत्यांनसत्यत्वम् । वस्तुनःअभावेअपिवृत्तेःसमाधानंभवेत्, साभगवतिस्थिराभवेत् । इदमेवपरमार्थरहस्यम् ।
कल्पनाइत्युक्तेमायायाःशास्त्रम् । कल्पनाविहीनःस्वल्पोऽपिनामजपःफलति ।
नोहे.२२ –देवःअतिप्रेमीवर्तते । बहुकष्टेनभवन्तःआगच्छन्ति । कियान्तःपरिश्रमाः, कियन्तिकष्टानिचभवद्भिःसह्यन्ते । अत्रापिबहुक्लेशान्भवन्ति । परन्तुअत्रवयंकिमर्थम्आयामः?किंवयम्इच्छामः?अस्माभिःअवगम्यतेकिम्?किंवयंसत्यंदेवम्इच्छामः?अस्मिन्विषयेवयम्अधिकंनचिन्तयामः । यदाकापिआपत्आपतति, किमपिअसमीचीनंभवतिवातदादेवेनएतादृशंकथंकृतम्इतिवयंवदामः । एतेनवचनेनसदृशंनान्यत्पापम् । एतादृशस्यजनस्यअपेक्षयानास्तिकःउत्तमःयतोहिसःदेवेनअसमीचीनंकृतम्इतिनवदेत् । देवःअतीवप्रेमी । सःकस्यापिदुःखंनसोढुंशक्नोति । दुःखिनःपीडितस्यचपुत्रदर्शनंकस्यैमात्रेरोचेत?अतःदेवेनममअसमीचीनंकृतम्इतिमिथ्यांधारणांमनसःनिष्कासयन्तु । द्रोपदींवस्त्रहरणार्थंदुःशासनःसभायाम्आकर्षत्तदापाण्डवाःइदंसोढुंनशक्नुवन्तिइतिसाअमन्यत । तेतस्याःविडम्बनांकारयितुंनअनुमंस्यन्तेइतिसाचिन्तितवती । दुःशासनंतेशतधःखण्डयिष्यन्तिइतितस्याःकल्पना । पाण्डवानांविषयेतस्याविश्वासःआसीत् । यदादुःशासनःतस्याःआञ्चलंधृतवान्तदासाआशयाधर्मंदृष्टवती । अधुनाअवरुणद्ध्मिचेत्ममसत्यव्रतंभञ्ज्यात्इतिमत्वासःलज्जयामुखम्अधःकृतवान् । कथम्एषःअहंकारेणलिप्तःइतितुसत्यम् । साएवस्थितिःअन्यपाण्डवानाम् । अथसाभीष्माचार्यम्अपश्यत् । सःअपिअधोमुखःजातः । तदासाजगतःआशांत्यक्तवती । सिषाधयिषयापरमात्मानंश्रीकृष्णम्आहूतवती । सःतस्यैनैकान्वस्त्रान्पूरयित्वातस्याःलज्जांरक्षितवान् । गच्छताकालेनकदाचित्श्रीकृष्णःतयामिलितःतदासाअपृच्छत्, भवान्पूर्वमेवकिमर्थंममसाहाय्यार्थंनआगतवान्?सःदुष्टःममकेशान्धृत्वाकर्षयन्आसीत्तदाकिमर्थंनागच्छत्?”तदाश्रीकृष्णःउक्तवान्, तत्रममकःदोषः?अहंभवतींरक्षितुम्आतुरः । भवतीपाण्डवानाम्इतराणांचआशांकुर्वतीआसीत् । तेरक्षयन्तिइतिभवतिमन्यतेस्म । ममकृतेद्वारम्उद्घाटितंनासीत् । कथम्आगच्छानि?भवतीयदाजगदाशांत्यक्तवती, माम्आहूतवतीचतदाअहंधावितः । ”जगदाशायाःआसक्त्याःचपरित्यागंविनापरमेश्वरंप्रतिअस्माकम्आह्वानंकथंप्राप्नुयात्?यस्मिन्वयंप्रीणीमःतस्यएवअभावःअस्मान्तुदति । देवस्यअभावःअस्मान्तुदतिकिम्?देवस्यप्रेमप्राप्तुंतेनसहनिरन्तरंवासःअपेक्ष्यते । एषःवासःतस्यनामजपेनएवलभ्यते । भगवन्नामजपंकृत्वातस्यप्रेमलभन्ताम्इदमेवममकथनम् ।
सर्वंविस्मृत्यभगवन्तम्आर्ततयाप्रार्थयामहेचेत्सःकृपायते ।
नोहे.२3 –भगवान्कल्पनातीतःवर्तते । कल्पनायांयावत्आयातितावदेवसत्यम्इतिमननंमनुष्यस्वभावः । परम्अस्माकंकल्पनाएवकियतीसङ्कुचिताइतिकोऽपिनचिन्तयति । यःकल्पनातीतः, यत्रकल्पनाविरमते, कल्पनायम्आकलयितुंनशक्नोतिचतंकल्पनयाकथंपरिचिनुमः?यःज्ञानातीतःतंममअल्पबुद्ध्याकथम्अवगच्छामि?सःममबुद्धेःअतीतः । तस्यइच्छयाएवतस्यअवितथंज्ञानंलभ्यते । अस्माकंकल्पनयाप्राप्तंज्ञानंसत्यम्इतिमननम्एवअविद्या । एतदर्थंश्रद्धाकल्पनयोःभेदःज्ञातव्यः । कल्पनातीताश्रद्धाएवसत्या । प्रल्हादसमंनामजपमहात्म्यंवयंनमन्यामहे । कल्पनयाप्रल्हादःनबाधितः । अस्माकंक्षुद्रसंसारेकल्पनातीताःप्रसङ्गाःभवन्तितर्हिभगवान्कल्पनातीतःइतिमन्तुंकःप्रत्यवायः?यथासूर्यप्रकाशःसर्वत्रव्याप्तःतथापरमात्मामन्दिरे, गृहे, तीर्थक्षेत्रेचसर्वत्रपूर्णः । परमात्माकेवलंविदुषांश्रीमतांन, सःसर्वेषाम् । भगवान्सर्वेषाम्अतःसर्वेषांकृतेसुसाध्यः । कश्चनज्येष्ठःगणितज्ञःशीघ्रंगणनांकर्तुंशक्नोति । ग्रामस्थाःअज्ञजनाःअपिगणितंनपठित्वाअपिगणनांसम्यक्कुर्वन्ति । तेषांव्यवहारःअपिसम्यक्प्रवर्ततेच । कदाचित्विद्वान्भगवन्तंसत्वरंप्राप्नुयात्, परम्अज्ञःअपितंप्राप्तुंशक्नोति । भगवान्अस्माकम्अन्तःकरणंस्पष्टंद्रष्टुंशक्नोति । तादृशीएवतस्यदृष्टिः । अस्माकम्अन्तःकरणंयथावर्ततेतथासःअस्मान्समीपेदूरेवास्थापयति । जातःमनुष्यःसर्वान्सम्बन्धान्सहजंप्राप्नोति । तद्वत्परमात्माआनन्दरूपःइतिवदामःचेत्अन्यान्सर्वान्गुणान्सःप्राप्नोतिएव । यथामारुतौदेवांशःआसीत्तथाअस्मासुअपिवर्तते । तेनसःपोषितःविकसितःच । वयंतम्आवृत्यआच्छादयामः । एतदर्थंकिंकरणीयम्?सर्वकाराधिकारिणःआरक्षकात्नबिभेति, परंचोरःबिभेति । तद्वत्भगवान्मयासहविद्यतेइतियस्यभावःसःउपाधिंनबिभेति । यतोहिउपाधिःतस्यइच्छयाएवआगतःइतितस्यविश्वासःविद्यते । अतीतंसर्वंभगवतेअर्पयामःचेत्अनागतस्यदायित्वम्अपितस्यैवभवति ।
यत्अनिश्चितंतस्यनामकल्पना । देवःवर्ततेइतिनिश्शङ्कतयामननम्एवज्ञानम् । ।
नोहे.२४ –उत्कटतयाभगवतःउपासनाकरणीया । अग्नेःअज्ञानेसतिप्रमादेनस्पर्शःभवतिचेदपिहस्तःभर्ज्यते । परिसःअज्ञानेनअपिलोहदण्डेनताडितःचेत्तस्यसुवर्णभवनंनपरिहरति । तद्वत्ज्ञानंविनाकेवलंभक्त्याभगवन्तंप्राप्नुमःचेत्कार्यंभवति । परम्अन्यविषयाणाम्आसक्तिःयावत्मनसिवर्ततेतावत्अन्तःकरणेभगवद्भक्तिःनभवति । यत्रउत्कटाभक्तिःवर्ततेतत्रसगुणमूर्त्याम्अपिमनुष्यधर्मिणःभगवन्तंलभन्ते । उपासकःयदादेहंविस्मरतितदाउपास्यविग्रहेसःचैतन्यम्अनुभवति । अन्येयेअल्पमात्रेणतन्मयाःभवन्तितेअपितादृशान्अनुभवान्प्राप्नुवन्ति । परम्उपासकानांभक्तानांवाभावनासदातावतीउत्कटाभवेत्इतिननिश्चितम् । अतःएतादृशःउपासकःमूर्तौचैतन्यम्अनुभूयअपिपरमार्थदृष्ट्यालाभंप्राप्नुयात्इतिननिश्चितम् । केनचित्बालकेनकृतेनचाटुल्येनप्रतिवेशिनीमहिलातस्मैचपेटिकांदत्तवती । तदातेनआक्रन्दनम्,आरब्धंकदर्थान्उक्तवान्च । तान्श्रुत्वातस्यमाताबहिरागतवतीतंसम्यक्ताडितवतीच । परंमातुःएतावत्ताडनंप्राप्यसःनआक्रोशितवान्, नमातरम्अपशब्दान्उक्तवान्च । तथैवअस्मासुआगच्छन्त्यःआपदःभगवताआनीताःसन्तिइतियदिनिष्ठाभवतितर्हिअस्माभिःकष्टानिअनुभूयअपिअस्माकंशान्तिःनविचलेत् । भगवतःविस्मरणंभवतिचेत्शान्तिःविचलति । यैःदन्तैःसिंहःप्राणिनःसंहरतितैःस्वशावकान्व्रणंविनाउन्नयतिइतिस्मर्तव्यम् । निष्पक्षबुद्ध्याचिन्तयामःचेत्भगवन्तंगन्तुंमार्गंवयंप्राप्नुमः । भगवान्सर्वैःसाध्यः । केवलंनिष्क्रियाणांकृतेसःअसाध्यः । यावत्ज्ञातंतावत्आदौकरणीयम्यथाधिकंज्ञायतेतदाअधिकंकरणीयंच । तस्मिन्नेवसमाधानंभवेत् । वृथाअधिकाचिकित्साअहंतायाःदेहबुद्ध्याःचलक्षणम् । भगवतःसन्निकर्षःयेनलब्धःसःएवनिर्भयतां, निर्वासनतांचलभते । प्रत्येकंजनःआधारम्अपेक्षते । परम्अस्माभिःअपूर्णस्यआधारस्यस्वीकरणेननिर्भयतानप्राप्यते । एतदर्थंभगवतःआधारःस्वीकरणीयः । बुद्ध्यानिश्चयःकरणीयः, मनःभगवतियोजनीयम्च, तेनइन्द्रियाणितंबलेनगमिष्यन्ति । श्रीरामःउपाधिविहीनःतस्यनामापिउपाधिविहीनंच । अतःयथापाषाणः, सिकतावाजलेननसम्मिलति, शर्करा, लवणंचद्रवेणसम्मिलतःतथारामेणतस्यनामएवसमरसंभवति ।
सर्वासृष्टिःरामरूपादृश्यतेइत्येवभक्त्याःफलम् ।
नोहे,२५ –विषयवासनांत्यक्त्वाभगवन्तंशरणंगच्छतु । भगवतःअस्तित्वंयत्रपश्यामःतत्रवर्तते । भगवतःरहस्यम्अवगन्तुंमयाकथंवर्तनीयम्इतिआदौद्रष्टव्यम् । भगवान्वर्ततेउतवानेतिज्ञातुम्अस्मभ्यंबुद्धिःदत्ता । निश्चयेनभगवान्वर्ततेइतिकेचनअनुभवेनज्ञातवन्तः । तेषाम्आप्तवाक्यम्अस्माभिःप्रमाणितम् । भगवतःअस्तित्वंयदिनिश्चितंतर्हितंकथंपरिचिनुमः? बीजगणितेप्रश्नम्उत्तरितुम्अज्ञातः‘क्ष’स्वीकरणीयःभवति । उत्तरस्यअन्तेएव‘क्ष’स्यमूल्यंज्ञायते । परंतत्विनानप्रवर्तते । तद्वत्जीवनस्यप्रहेलिकाम्उद्घाटयितुम्अद्यअज्ञातःभगवान्स्वीकरणीयःभवति । तस्यभगवतःस्वरूपं, जीवनरहस्येज्ञातेसतिज्ञास्यामः । नूनंजन्ममरणात्मुक्तिमार्गंयःदर्शयतिसःआप्तः । भगवतेकिंरोचतेतत्सत्पुरुषैःसर्वेभ्यःकथितम् । तत्वर्तते‘विषयवासनादिकंसर्वंत्यक्त्वाभगवन्तंशरणगमनम् । ’वयंविषयान्एवशरणंगच्छामः । भगवन्तंयःशरणंव्रजतिसःजगतःनबिभेति । सर्वान्चमत्कारान्कर्तुंशक्नुमः, परंभगवन्तंशरणगमनंबहुकठिनम् । वयम्उपरितनम्अट्टंगन्तुम्सोपानम्आरोहामः । उपरितनाट्टगमनंसाध्यं, सोपानःसाधनंच । तद्वत्तीर्थयात्राव्रतनियमाःसाधनानि, परमेश्वप्राप्तिःसाध्यम्च । परंपरमेश्वरप्राप्तिम्अपाकृत्यसाधनमेवदृढंधरामःतर्हिकिंकरणीयम्?मूलतःभगवान्तुनिर्गुणः, निराकारः, अव्यक्तःच । परंमनुष्यःतंस्वकल्पनायाम्आनयति । अस्मासुविद्यमानाःगुणाःपूर्णतःभगवतिअपिवर्तन्तेइतिकल्पयामः । इत्युक्तेवयंभगवन्तम्आदौजडेदृष्ट्वन्तः, अनन्तरंतस्यनामप्रतिगच्छामः । भगवतानिर्मितासृष्टिःयथावर्ततेतथैवसर्वदाभवति । तस्यांपरिवर्तनंनभवितुमर्हति । परिवर्तनम्आत्मनिआवश्यकम् । अस्माकंसर्वंजीवनंभगवद्हस्तेवर्तते, तर्हिजीवनस्यप्रत्येकंआवर्तप्रत्यावर्तयोःतस्यैवहस्तेसर्वंवर्ततेइत्यत्रकाशङ्का?वृक्षमूलेजलंसिञ्चामःचेत्वृक्षस्यसर्वेभागाःजलंप्राप्नुवन्ति । तद्वत्भगवन्तंनविस्मरामःचेत्सर्वंसम्यक्प्रवर्तते । भगवतःआर्ततयाइच्छाएवसर्वंरहस्यम् । आत्मासमुद्रसदृशः । तस्यकश्चनलघुजलबिन्दुःइवजीवः । तम्अभिज्ञायआत्मनासामरस्यम्एववास्तवंतत्वज्ञानम् । इमम्आत्मानंनित्यंस्मृत्वाआनन्देभवामः ।
सत्पुरुषैःनामस्मरणरूपानौकाअस्मभ्यंदत्ता । तस्यांविश्वासेनउपवेष्टव्यम् । सत्पुरुषाःकर्णधाराः । तेअस्मान्परतीरंनेष्यन्ति ।
नोहे.२६ –भगवतासहअस्माकंसम्बन्धःयोजनीयः । भगवन्नाम्नःअनुच्चारस्यअपेक्षयामूकत्वंवरंनु?दृष्टिःयदिभगवतःविग्रहंनपश्यतितर्हितस्याःकःलाभः?अस्माकंकर्णाःतस्यकीर्तिंनशृण्वन्तितर्हितेनिरुपयोगिनाःखलु?नेत्राभ्यांभगवन्मूर्तिदर्शनं, मुखेनभगवन्नामजपनं, कर्णाभ्यांतस्यगुणश्रवणंचवास्तवःअभ्यासः । भगवच्चरित्रंकिमर्थंश्रवणीयम्?तद्वत्व्यवहर्तुम् । भगवत्प्राप्त्यर्थंकश्चनसुलभःउपायःविद्यते । भगवतासहआत्मनःकश्चनसम्बन्धःयोजनीयः । भगवान्ममस्वामीअहंतस्यसेवकः, सःमाताअहंवत्सः, सःपिताअहंपुत्रः, सःपतिःअहंपत्नी, सःपुत्रःअहंमाता, सःसूत्रधारःअहंपाञ्चालिकावाइतिएतादृशःकश्चनसम्बन्धःयोजनीयः । दत्तकपुत्रंस्वीकृत्यतस्मिन्प्रीणीमःकिल!विवाहात्प्राक्कःपतिःकापत्नी?परंविवाहानन्तरंसम्बन्धःभवति । सहवासेनप्रेमवर्धतेच । तद्वत्भगवत्प्रेमअपिकमपिसम्बन्धंसंयोज्यवर्धापनीयम् । वस्तुतःसःस्वभावःएवभवेत् । तेनभगवत्प्राप्तिःसुलभाभवति । हनुमतादास्यभक्तिःकृता । श्रीरामंसःस्वहृदयेधृतवान् । गूहकस्यअपिरामेतथैवप्रेमासीत् । रावणेनशत्रुत्वेन, भरतेनबन्धुत्वेन, सीतामात्रापतित्वेन, बिभीषणेनसख्यत्वेन, हनूमतास्वामित्वेनचभगवान्आत्मीयःकृतएव । यस्मिन्ग्रामेहनुमान्नविद्यतेतस्मिन्ग्रामेननिवस्तव्यम् । ग्रामेनास्तितर्हिन्यूनातिन्यूनंहनुमन्मूर्तिःगृहेस्थापनीया । गृहेभगवान्उपासनीयः । गृहंमन्दिरसमंभवेत् । परान्नम्इत्युक्तेअन्येनअर्जितम्अन्नम् । वयंगृहेयत्खादामःतदपिपरान्नम्एव, यतःहिअन्नदातापरमात्माएव । तंस्मृत्वाअन्नंभोक्तव्यम् । रुचेःअधीनाःअभूत्वायदावश्यकंतदातावदेवचभोक्तव्यम् । एषःएवसात्त्विकःआहारः । प्रत्येकंविषयेभगवत्स्मरणम्इतिमुख्यम् । सःविषयःखादनं, पानं, गायनं, वादनं, हिण्डनंवाकिमपिभवतु । गायनेनियतस्वरैःशब्दोच्चारणम्अपेक्ष्यते । तदाभगवत्स्मरणंकठिनम् । गायनंमनोविलासार्थं, तथापिभगवान्एतादृशाप्रेम्णाआह्वातव्यःयत्गायकस्यनेत्रयोःअश्रूणिआगच्छेयुः । रामःयावत्अपेक्षितंतावत्क्वयच्छति?अतःभगवान्यावत्ददाति, तावतिसमाधानेनभवितुम्अभ्यासनीयम् । प्रपञ्चेदुःखप्रसङ्गेषुरामस्मरणंभवति । तत्सर्वसमयेभवेत् । रामेपूर्णाश्रद्धाभवतु, तदातेनअस्माकंचिन्ताक्रियते ।
भगवन्नाम्निअवस्थायतम्आत्मीयंकर्तुंभिन्नंकिमपिकरणीयंनभवति ।
नोहे.२७ –निर्गुणंमनसिनिधायसगुणोपासनायांभवितव्यम् । चिन्तयन्तु, वयंग्रामान्तरंगन्तुम्इच्छामः । तंग्रामंगच्छन्तंरेलयानम्आरुह्यवयंगच्छामः । आगतेग्रामेवयंयानंत्यजामः । तद्वत्यदिनिर्गुणम्अस्माकंसाध्यंतर्हिसगुणंस्वीकृत्यअस्माभिःगन्तव्यम् । निर्गुणंविनासगुणंनसत्यं, परंसगुणम्अस्वीकृत्यवयंनिर्गुणंप्राप्तुंनशक्नुमःइत्यपितावदेवसत्यम् । सगुणोपासनायाम्आत्मानंविस्मरामःचेत्प्रथमम्अहंनश्यति, द्वितीयंदेवःनश्यतिकेवलम्अन्तेपरमात्माअवशिष्यते । अतःअस्माभिःनिर्गुणम्अवगत्यसगुणेभवितव्यम् । श्रीरामपूजनेस्वविस्मरणंभवतिचेत्निर्गुणःकःभिन्नः?परंज्वरपीडितायजनायसर्वाणिव्यञ्जनानितिख्तानिभवतितद्वत्विषयवृत्तियुतेभ्यःजनेभ्यःसगुणंनिर्गुणंवानमधुरायेते । सगुणंविनानिर्गुणम्उपास्येइतियःवदतिसःतस्यरहस्यंनजानाति । वस्तुतःसःसगुणोपासनाम्एवकरोतिपरंसःस्वयमेवनजानाति । स्थलेकालेचयेदेवम्आनयन्तितेतंसगुणेनआनयन्तिइतिवचनेकोऽर्थः? परमार्थविषयेअस्माकंकाश्चनविचित्राःकल्पनाःसन्ति । पूर्णम्अज्ञत्वंभवतु, परम्इदंविपरीतज्ञानंमास्तु । सूर्यःपूर्वम्आसीत्, सम्प्रतिःअपिवर्तते, आगामिकालेअपिभविष्यति । चिरन्तनत्वेनतस्यअस्तित्वंवयंनअनुभवामःदुर्लक्षंकुर्मःच । भगवद्विषयेअपिअस्माकंतथैववर्तते । कश्चननास्तिकःवदति,‘देवःनास्तिइतिएव, दर्शयतु । क्वास्ति?’तम्उत्तरितुंशक्नुमः,‘देवःक्वनास्तितत्दर्शयतु । ’परंतत्नसाधुः । देवःनास्तिइतिवक्ताअपिकस्यचित्अस्तित्वस्यभानम्अनुभवति । सःकेवलंतंभिन्नानिनामानियच्छति । निसर्गश्शक्तिः, शास्तावाइतिएतादृशाणिनामानिदत्त्वासःतस्यअस्तित्वंस्वीकरोति, परंदेवःनास्तिइतिसःवदति । यःअस्तिइतिसःमन्यतेसःएवदेवःइतिमन्तव्यम् । यावत्मनुष्यःजानातितावत्नलेखितुंशक्नोति । यावत्लिखितंतावत्पाठकःनावगच्छति । यावत्सःजानातितावत्नकथयितुंशक्नोति । यावत्सःकथयतितावत्श्रोताज्ञातुंनशक्नोति । अतःमूलवस्तुनःस्वरूपंस्वानुभवेनएवअवगन्तव्यम् । परमात्माकर्ताइतिज्ञात्वाअस्माभिःअद्यतनंकर्तव्यंकरणीयम् ।
निर्गुणःनदृश्यते, नज्ञायते, सःअवताररूपेणसत्पुरुषरूपेणवाआकारयति ।
नोहे.२८ –भगवन्तंद्रष्टुंस्वचेतःशुद्धंकरणीयम् । ‘अन्तेमतिःसागतिः’इतिकिञ्चित्वचनंवर्तते । जनेःवास्तवंकारणम्अन्विष्यामःचेत्वासनाकारणेनवयंजन्ममरणावर्तेषुभ्रमन्तःस्मः । मरणंजन्मानुवर्ततेएव । जन्ममरणप्रवाहःनिरन्तरंप्रवर्तते । आदौवासनावाजन्मवाइतिएतस्मिन्वादेपतनम्इत्युक्तेबीजवृक्षयोःआदौकिम्इतिएतादृशस्यजगदान्तपर्यन्तम्अनुत्तरितस्यप्रश्नस्यचर्वितचर्वणम्एव । वयंकुत्रबाध्यमानाःस्मःइतिद्रष्टव्यम् । विषयेषुएववयंलिप्ताः । तत्लिप्तत्वंत्यक्तव्यम् । अनृतम्ऋतंचकथंज्ञायेतइतिद्रष्टव्यम् । इतःकश्चनगतःइतिछायांदृष्ट्वावयंवदामः । तद्वत्जगदिदंछायाइव । तस्यवास्तवम्अधिष्ठानम्यःईश्वरः, सःअस्माभिःज्ञातव्यः । विषयमोहात्सर्वव्याप्तंभगवन्तंवयंद्रष्टुंनशक्नुमः । तंद्रष्टुंदृष्टिःभिन्नाकरणीया । अन्तःकरणंस्वच्छंकुर्मःचेत्सादृष्टिःप्राप्यते । काम्अपिस्त्रियंपश्यामःचेत्यथाअस्माकंवृत्तिःतथासादृश्यते । कामिजनेनसातथादृश्येतसात्विकेनसामातृश्रीःदृश्येतच । अतःयावत्अस्माकम्अन्तःकरणम्अशुद्धंतावत्भगवान्सर्वत्रनदृश्येत । भगवन्तंसर्वत्रपश्यद्भिःआत्मनिअपिसःद्रष्टव्यः । यावत्भगवन्तम्आत्मनिनपश्यामःतावत्इतरेषुअपिनद्रष्टुंशक्नुमः । अतःभगवान्आत्मनिसदैववर्ततेइतिद्रष्टव्यम् । सद्गुरुःयथाकथयतितथावर्तनीयम् । तेनअस्माकम्अभिमानःविनश्यति । सत्पुरुषाणांस्वल्पःअवरोधःकर्ममार्गेवर्तते, तस्यइदमेवकारणंयत्कर्मणाअभिमानःउत्पद्यतेप्रत्युतगुर्वाज्ञयाव्यवहरामःचेत्सःएवअभिमानःप्रणश्यति । अत्रशङ्काउत्पद्यतेयत्गुरुःनामस्मरणंकर्तुंकथयतितत्कर्मएवकिल । वैद्यःरुग्णंवदतिकिमपिमाखादतु । औषधिमात्रात्रयम्अपिदत्तवान् । तदासःरुग्णःअपृच्छत्, ‘किमपिमाखादतुइतिभवान्उक्तवान्, पुनःऔषधिंसेवताम्इत्यपिवदतिइतिकथम्?’तदावैद्यःउक्तवान्, ‘पूर्वंजातम्अजीर्णंनाशयितुम्औषधिःवर्तते । ’तद्वत्विषयाणांपूर्वानुभवंनाशयितुंनामस्मरणंसूचयतिगुरुः । ’यःअस्माकंविषयवासनांन्यूनीकृत्यअस्माकंमनसिनामप्रेमउत्पादयेत्सःअवितथंगुरुः ।
प्रपञ्चपरमार्थयोःमध्येअहिनकुलत्वंदृष्ट्वासत्पुरुषैःसमञ्जनस्यप्रयासःकृतः । नामस्मरणंकुर्वताप्रपञ्चःकरणीयःइतितत्समञ्जनम् ।
नोहे.२९ –समयेनजागरित्वायोग्यपन्थाःप्राप्तव्यः । कोऽपिकर्मारम्भःहेतुनाइत्युक्तेवासनयाभवति । जन्मअपिवासनयाभवति । गङ्गोद्गमःअतिपवित्रः, कनीयःचपरम्अतिस्वच्छः । तद्वत्अस्माकंजन्मयद्यपिवासनयाजातंतथापिआरम्भेतस्यमूलस्वरूपंनिर्मलमेव । तदामाताबालकंपाठयति, ‘देव, मह्यंसमीचीनांबुद्धिंददातु । ’अग्रेअस्मिन्निर्मलेमनसिसम्यगसम्यक्वासनानांलेपाःप्राप्यन्ते । वहतागङ्गाजलेनमालिन्यंप्राप्यते । स्वच्छीकर्तुंवयंस्फटींयोजयामः । तद्वत्वासनायाःमलिनत्वम्अपाकर्तुंरामःकर्ताइतिभावःदृढःकरणीयः । भगवन्नामरूपांस्फटीम्आलोडयामःचेत्मालिन्यंतलेसंकलय्यशुद्धान्तःकरणम्आविर्भवति । गतजन्मनिमयाकृतानिपापानिअधुनाभ़ुञ्जेइतिकेवलंवचनेननलाभःयतोहितेनवयम्आगामिजन्मसिद्धतांकुर्मः । यदिआगामिजन्मपरिहर्तव्यंतर्हिअस्मिन्जन्मनिएवकार्यंकरणीयम्इत्युक्तेवासनानाशितव्या । सत्ताधीशाःश्रीमन्तःवैभववन्तःचजनाःसुखिनःइतिभ्रमः । भगवदाधारंविनातेविषयाःव्यर्थाः । प्रापञ्चिकंसुखंबाह्यतःसमीचीनंदृश्यतेपरंसशोथः । तन्नसुदृढत्वम् । अतःवयंप्रपञ्चेसुखंनप्राप्नुमः । यथावयःवर्धतेतथाकार्यव्यापःवर्धते, परमेश्वरंदुर्लक्षंभवति । ऋतेन्यूनतायाःवासनावर्धतेएव । साएवअग्रिमजन्मनःअधिष्ठात्री । अतःअत्रकश्चनभिन्नःमार्गःअपेक्ष्यते, यःचसरलःसुलभःच । सत्पुरुषैःनैकवारंदर्शितः । तेनअग्रेगच्छन्तु । भगवान्अग्रिमंमार्गंदर्शयितुम्इच्छुकः । भवन्तःस्वल्पांवारुचिंदर्शयन्तु, निश्चयंदर्शयन्तु, सिषाधयिषांदर्शयन्तुच । अग्रिमंदायित्वंभगवतःवर्तते । भवन्तः‘अङ्गीकृतम्’इतिवदन्ति, परंतथानव्यवहरन्ति । नअङ्गीकृतम्इतिचिन्तयामःचेत्किमर्थंनेतिनवदन्ति, अतःकिंकरणीयम्?मनुष्यस्यसमीपेइतरेभ्यःप्राणिभ्यःयदिकिमपिअधिकंतर्हियोग्यायोग्ययोःआकलनबुद्धिः । बुद्ध्याअङ्गीकृतंनआचरितं, नप्रयत्तंवातर्हिसर्वथाभवताम्एवदोषःनु?अतःपुनःकथयामिसमयेजागरित्वायोग्यमार्गेचलन्तु । भगवन्नामस्मरणेनएवसर्वंयत्किमपिकुर्वन्तु । इदमेवममअन्तिमंवचः ।
नामस्मरणेदृढांश्रद्धांधृत्वापरमार्थःकरणीयः । नामजपंनत्यक्त्वाअन्यत्सर्वंकरणीयम् ।