Dictionaries | References अ अनन्तर { anantara } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अनन्तर हिन्दी (hindi) WN | Hindi Hindi | | See : बाद, लगातार, अनवरत Rate this meaning Thank you! 👍 अनन्तर A Sanskrit English Dictionary | Sanskrit English | | अन्-अन्तर mfn. mf(आ)n. having no interior ROOTS:अन् अन्तर having no interstice or interval or pause uninterrupted, unbroken continuous immediately adjoining, contiguous next of kin, &c. compact, closeअन्-अन्तर m. m. a neighbouring rival, a rival neighbour ROOTS:अन् अन्तरअन्-अन्तर n. n. contiguousness ROOTS:अन् अन्तरअन्-अन्तर n. n.ब्रह्म or the supreme soul (as being of one entire essence) ROOTS:अन् अन्तरअन्-अन्तर m. m. (also) the next (younger) brother after (abl.), [MBh.] ROOTS:अन् अन्तर Rate this meaning Thank you! 👍 अनन्तर The Practical Sanskrit-English Dictionary | Sanskrit English | | अनन्तर [anantara] a. a. [नास्ति अन्तरं व्यवधानं, मध्यः; अवकाशः &c. यस्य] Having no interior or interior space, limitless; तदेतत् ब्रह्म अपूर्वमनन्तरं अवाह्यम् [Br. Up.2.5.19.] Having no interval or interstice or pause (of space or time); compact, close; हलोऽनन्तराः संयोगः [P.I.1.7,] See संयोग. (a) Contiguous, neighbouring, adjoining; [Rām.4.21.] 14; अनयत् प्रभुशक्तिसंपदा वशमेको नृपतीननन्तरान् [R.8.19;] भारतवर्षा- दुत्तरेण अनन्तरे किंपुरुषनाम्नि वर्षे [K.136;] immediately adjoining; [Ki.2.53.] [R.7.21;] not distant from (with abl.); आत्मनोऽनन्तरममात्यपदं ग्राहितः [Mu.4;] ब्रह्मावर्तादनन्तरः [Ms.2.19] (Kull. अनन्तरः किंचिदूनः); अरेः अनन्तरं मित्रम् 7.158; or in comp.; विषयानन्तरो राजा शत्रुः Ak. who is an immediate neighbour. Immediately before or after; [Rām.4.] 29.31. तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् [Ku.4.32] soon after, just afterwards; अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः Chānd. M. having characteristics mentioned just before. Following, coming close upon (in comp.); शङ्खस्वनानन्तरपुष्पवृष्टि [Ku.1.23;2.53;] ˚कर- णीयम् Ś.4 the next duty, what should be done next. Belonging to the caste immediately following; पुत्रा येऽनन्तरस्त्रीजाः [Ms.1.14.] Uninterrupted, unbroken, continuous. सुखदुःखावृते लोके नेहास्त्येकमनन्तरम् [Mb.12.153.] 89. Straight, direct (साक्षात्). अथवाऽनन्तरकृतं किंचिदेव निदर्शनम् [Mb.12.35.9.] -रम् [न. त.] Contiguity, proximity; अनन्तरविहिते चास्यासने [K.93.] Brahman, the supreme soul (as being of one entire essence). -रम्ind. [Strictly it is acc. of time कालात्यन्तसंयोगः; नास्ति अन्तरं यथा स्या तथा] Immediately after, afterwards. (with a prepositional force) After (with abl.); पुराणपत्त्रापग- मादनन्तरम् [R.3.7;] त्यागाच्छान्तिरनन्तरम् [Bg.12.12;] गोदानविधे- रनन्तरम् [R.3.33,36.;2.71;] स्वामिनोऽनन्तरं भृत्याः [Pt.1;] rarely with gen.; अङ्गदं चाधिरूढस्तु लक्ष्मणोऽनन्तरं मम Rām.; or in comp.; घनोदयाः प्राक् तदनन्तरं पयः Ś7.3.; [R.4.] 2.; [Ms.3.252,] [Y.2.41;] वचनानन्तरमेव [K.78] immediately after those words. -Comp.-जः or जा [अनन्तरस्या अनन्तरवर्णाया मातुः जायते] the child of a Kṣatriyā or Vai- śyā mother, by a father belonging to the caste immediately above the mother's, स्त्रीष्वनन्तरजातासु द्विजैरुत्वादिता- न्सुतान् । सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥ [Ms.1.6.] born immediately before or after; a younger or elder brother. Legitimate son (औरसः); आत्मा पत्रश्च विज्ञेयस्तस्या- नन्तरजश्च यः [Mb.13.49.3.] (-जा) a younger or elder sister; अनुष्ठितानन्तरजाविवाहः [R.7.32.;] so ˚जात. Rate this meaning Thank you! 👍 अनन्तर Shabda-Sagara | Sanskrit English | | अनन्तर mfn. (-रः-रा-रं) 1. Next, immediately following. 2. Next of kin or in succession. 3. Close, compact. n. (-रं) Extreme propinquity E. अन् neg. and अन्तर between; having nothing intermediate. ROOTS:अन् अन्तर Rate this meaning Thank you! 👍 अनन्तर संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | See : निबिड Related Words अनन्तर after afterward afterwards subsequently later later on continuant continually constant next heir next to kin इंग्रति आनन्तर्य्य आनन्तर्यम् तदनन्तर अनन्तरज प्रत्यनन्तर kin अधीर एतद् आग्नीध्र अंधक दुर्वासस्, आत्रेय कृष्ण राम હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ ੧੦੦੦੦ ૧૦૦૦૦ ୧୦୦୦୦ 100000 ۱٠٠٠٠٠ १००००० ১০০০০০ ੧੦੦੦੦੦ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP