यद् स्वादितं नास्ति।
Ex. उपहारगृहेषु अनास्वादितस्य भोजनस्य अपेक्षां मा करोतु।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
gujચાખ્યા વગરનું
hinअनास्वादित
kasبٮ۪ہ مَزٕ , بٮ۪ہ لَزَت marन चाखलेला
mniꯃꯍꯥꯎ꯭ꯇꯪꯗꯔ꯭ꯤꯕ
urdبےذائقہ , بےلذت