Dictionaries | References अ अपेक्षाबुद्धि Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अपेक्षाबुद्धि हिन्दी (hindi) WN | Hindi Hindi | | noun बुद्धि की स्वच्छता Ex. ध्यान के लिए अपेक्षाबुद्धि का होना आवश्यक है । ONTOLOGY:मानसिक अवस्था (mental State) ➜ अवस्था (State) ➜ संज्ञा (Noun)Wordnet:benঅপেক্ষাবুদ্ধি gujઅપેક્ષાબુદ્ધિ malതെളിഞ്ഞ ബുദ്ധി mniꯄꯨꯛꯅꯤꯡ꯭ꯁꯦꯡꯕ oriନିର୍ମଳବୁଦ୍ଧି panਅਪੇਛਾਬੁੱਧੀ sanअपेक्षाबुद्धिः urdپاک ذہن , صاف ذہن , پاکیزہ ذہن Rate this meaning Thank you! 👍 अपेक्षाबुद्धि A dictionary, Marathi and English | Marathi English | | . 2 expectation, from something said or done, of something further. v धर, ठेव, कर. Rate this meaning Thank you! 👍 अपेक्षाबुद्धि Aryabhushan School Dictionary | Marathi English | | f Interestedness, looking for, expectation. Rate this meaning Thank you! 👍 अपेक्षाबुद्धि A Sanskrit English Dictionary | Sanskrit English | | अपेक्षा—बुद्धि f. f. (in वैशेषिकphil.) a mental process, the faculty of arranging and methodizing, clearness of understanding. ROOTS:अपेक्षा बुद्धि Rate this meaning Thank you! 👍 अपेक्षाबुद्धि Shabda-Sagara | Sanskrit English | | अपेक्षाबुद्धि f. (-द्धिः) clearness of understanding, the faculty of arranging and methodising a variety of considerations. E. अपेक्षा, and बुद्धि intellect. ROOTS:अपेक्षा बुद्धि Related Words अपेक्षाबुद्धि अपेक्षाबुद्धिः અપેક્ષાબુદ્ધિ ਅਪੇਛਾਬੁੱਧੀ অপেক্ষাবুদ্ধি ନିର୍ମଳବୁଦ୍ଧି തെളിഞ്ഞ ബുദ്ധി હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ 0 ० 00 ૦૦ ୦୦ 000 ০০০ ૦૦૦ ୦୦୦ 00000 ০০০০০ 0000000 00000000000 00000000000000000 000 பில்லியன் 000 மனித ஆண்டுகள் 1 १ ১ ੧ ૧ ୧ 1/16 ರೂಪಾಯಿ 1/20 1/3 ૧।। 10 १० ১০ ੧੦ ૧૦ ୧୦ ൧൦ 100 ۱٠٠ १०० ১০০ ੧੦੦ ૧૦૦ ୧୦୦ 1000 १००० ১০০০ ੧੦੦੦ ૧૦૦૦ ୧୦୦୦ 10000 १०००० ১০০০০ ੧੦੦੦੦ ૧૦૦૦૦ ୧୦୦୦୦ 100000 ۱٠٠٠٠٠ १००००० ১০০০০০ ੧੦੦੦੦੦ ૧૦૦૦૦૦ 1000000 १०००००० ১০০০০০০ ੧੦੦੦੦੦੦ ૧૦૦૦૦૦૦ ୧୦୦୦୦୦୦ 10000000 १००००००० ১০০০০০০০ ੧੦੦੦੦੦੦੦ ૧૦૦૦૦000 ૧૦૦૦૦૦૦૦ ୧୦୦୦୦୦୦୦ 100000000 १०००००००० ১০০০০০০০০ ੧੦੦੦੦੦੦੦੦ ૧૦૦૦૦૦૦૦૦ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP