यः गणनायां सप्तदशाद् अनन्तरम् आगच्छति।
Ex. एषा मम अष्टादशी यात्रा।
ONTOLOGY:
संख्यासूचक (Numeral) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
अष्टाधिकं दश अभिधेया।
Ex. अस्मिन् प्रकोष्ठे अष्टादश जनाः उपविशन्ति।
ONTOLOGY:
संख्यासूचक (Numeral) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)