Dictionaries | References

कर्तव्यम्

   
Script: Devanagari

कर्तव्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कर्तुं योग्यः।   Ex. कस्याः अपि कृतेः प्राक् तस्याः कर्तव्यस्य अकर्तव्यस्य च विचारः अवश्यं करणीयः।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
कृत्यम्
Wordnet:
asmকৃত্য
bdमावथाव
kasکَرنَس لایَق کٲم
mniꯇꯧꯒꯗꯕ
oriକରଣୀୟ
panਕੰਮ
telచేయదగిన పని
urdلائق عمل , کرنےلائق
 noun  कस्यामपि जातिवर्गपदादीनां कृते विहितं कर्म।   Ex. प्रजायाः रक्षणं इति राज्ञः कर्तव्यम् अस्ति।
HYPONYMY:
क्षात्रधर्मः दैहिकधर्मः पतिव्रतम् चातुर्वर्ण्यम्
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
धर्मः
Wordnet:
asmধর্ম
bdधोरोम
kasفَرٕض
kokकर्तव्य
mniDꯔꯃ
panਧਰਮ
telకర్తవ్యము
 noun  यत् अवश्यं करणीयम्।   Ex. देशसेवा इति अस्माकं परमं कर्तव्यम्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
धर्मः स्वधर्मः कर्तव्यता कार्यम् कृत्यम् क्रिया नियमः यमः व्रतम् धुरा तपः
Wordnet:
bdमावनां हाबा
benকর্তব্য
gujકર્તવ્ય
hinकर्तव्य
kanಕರ್ತವ್ಯ
kokकर्तव्य
malകര്ത്തവ്യം
marकर्तव्य
mniꯊꯧꯗꯥꯡ
nepकर्तव्य
oriକର୍ତ୍ତବ୍ୟ
panਕਰਤੱਵ
tamகடமை
telకర్తవ్యం
urdفرض , ذمہ داری
   See : अधिकारित्वम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP