Dictionaries | References

कूपः

   
Script: Devanagari

कूपः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कूपनिर्माणसमये भूमौ कृतः गर्तः।   Ex. कूपे लेपकार्यं प्रचलति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benভঙ্গার
malകിണറിനായിട്ടുള്ള ആദ്യ കുഴി
oriକୂଅଖୋଳା ଗାତ
urdگہراگڈھا
 noun  भूमौ खातः अल्पविस्तारो गम्भीरो मण्डलाकृतिः भागः यस्मात् जलं तैलं च प्राप्स्यते।   Ex. अस्य कूपस्य जलं शीतलम्।
HYPONYMY:
अन्धकूपः जमजमकूपः सोपान कूपम् कूपः
MERO MEMBER COLLECTION:
जलम्
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
कूपकः प्रहिः अन्धुः जलकुपी कूपी निपानम् उदपानम् उदकाधारः जलाधारः आपीनः चूडकः कोट्टरः
Wordnet:
asmকুঁ্ৱা
bdदैखर
benকুয়ো
gujકૂવો
hinकुआँ
kanಬಾವಿ
kasکیوٗر
kokबांय
malകിണറു്‌
marविहीर
mniꯒꯨꯍꯥ
nepकुवा
oriକୁଅ
panਖੂਹ
tamகிணறு
telబావి
urdکنواں , انارا , چاہ , کھو
 noun  कश्चन बृहन् कूपः यस्मिन् एकधा चतुर्षु अरघट्टेषु जलं सेचयितुं शक्नुमः ।   Ex. जलसेचनाय कूपे अरघट्टत्रयं आरोपितं वर्तते ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benতিলাবা
gujતિલાવા
hinतिलावा
kokतिलावा
oriବାମ୍ପୀ
urdتِلاوا
   See : कूपकः, विवरम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP