Dictionaries | References

कोलाहलः

   
Script: Devanagari

कोलाहलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सम्पूर्णजातेः सङ्कररागः।   Ex. कोलाहलः कल्याणकान्हडाविहगानां योगेन भवति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benকোলাহল
gujકોલાહલ
hinकोलाहल
kasکولاہَل , کولاہَل راگ
kokकोलाहल
malകോലാഹലരാഗം
oriକୋଳାହଳ ରାଗ
panਕੋਲਾਹਲ
tamகோலாகல் ராகம்
urdکولاہل , کولاہل راگ
 noun  जनसमूहस्य उच्चैः स्वरेण नदथुः।   Ex. बालकाः छदौ कोलाहलं कुर्वन्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
कोलाहलम्
Wordnet:
asmহাই উৰুমি
bdदावराव दावसि
benহুল্লোড়
gujહુલ્લડ
hinहुल्लड़
kanಗದ್ದಲ
kasدَمبٲلۍ
kokधुमशेण
malബഹളം
marगोंगाट
mniꯆꯣꯡ꯭ꯐꯟꯕ
oriହୋହଲ୍ଲା
panਰੌਲਾ
telఅరుపులు
urdہنگامہ , شورشرابہ , اودھم , دھما چوکڑی , ہلڑ , دھمال
 noun  दूरात् आगतः बहुविधः अव्यक्तः उच्चध्वनिः।   Ex. कोलाहलं श्रुत्वा माता कक्षे अगच्छत्।
HYPONYMY:
आक्रन्दनम्
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
कलकलः तुमुलरवः कालकीलः
Wordnet:
asmহুলস্থূল
bdदावराव
benকোলাহল
gujકોલાહલ
hinशोरगुल
kanಕೋಲಾಹಲ
kasشور
kokबोवाळ
malകോലാഹലം
marगोंगाट
mniꯅꯤꯜ ꯈꯣꯡꯕ
nepकोलाहल
oriକୋଳାହଳ
panਰੋਲਾ
tamஇரைச்சல்
telగోల
urdشور , شوروغل , شورشرابا , غل , اونچی آواز , چیخ و پکار , ہلڑبازی , غل گپاڑا , بےہنگم آوازیں
 noun  एकः पर्वतः ।   Ex. कोलाहलस्य वर्णनं महाभारते वर्तते
   See : उत्क्रोशः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP