गरुडस्य गरुडेन सम्बद्धः वा।
Ex. गारुडेण मन्त्रेण सर्पस्य विषम् अपसार्यते।
MODIFIES NOUN:
क्रिया वस्तुः दशा
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
Wordnet:
benগারুঢ়
kanಗಾರುಡ
kasگانٛٹہِ ہُنٛد
kokगारुडी मंत्र
malഗരുഡന്റെ
panਗਰੁੜ
tamகருட
telగరుడమంత్రం గల
urdگاروڑھ