Dictionaries | References

गुरुः

   
Script: Devanagari

गुरुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धर्मग्रन्थानुसारेण येन तत्त्वं साक्षात्कृतम् तादृशः पुरुषः यः आध्यात्मिकं ज्ञानं ददाति तथा च यः साधनां कर्तुं पथदर्शकः अस्ति।   Ex. गुरोः अभिज्ञानं कथं भवेत् इति जनानां मनसि सर्वदा एव प्रश्नः भवति।
SYNONYM:
तीर्थम्
Wordnet:
benসদ্গুরু
gujસદ્ગુરુ
malആധ്യാത്മീകഗുരു
marसद्गुरू
oriସଦ୍‌ଗୁରୁ
 noun  यः कलासु गुणेषु च केनापि वरतरः अस्ति।   Ex. सङ्गणकस्य प्रख्यापनस्य सम्बन्धे सः तव गुरुः एव।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
asmওস্তাদ
bdबिफानि बिफा
benবাপেরও বাপ
gujબાપનો બાપ
hinबाप का बाप
kasوۄستہٕ , وۄستادَن ہُنٛد وۄستاد
malഅതി കാലന്
mniꯃꯄꯥꯒꯤ꯭ꯃꯄꯥ
oriବାପାଙ୍କ ବାପା
panਬਾਪ ਦਾ ਬਾਪ
urdباپ کاباپ
 noun  यः कलासु गुणेषु वा केनापि वरतरः अस्ति।   Ex. सङ्गणकस्य प्रख्यापने आशीषः तव गुरुः एव।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
ज्येष्ठः श्रेष्ठः वरिष्ठः
Wordnet:
asmবাপ
bdबिफा
benবাবা
kasوۄستہٕ
malകാലന്
marबापमाणूस
nepबाउ
urdباپ
 noun  यः विद्यां कलां वा पाठयति।   Ex. गुरुणा विना ज्ञानस्य प्राप्तिः न भवति।
HOLO POSITION AREA:
गुरुकुलम्
HYPONYMY:
नर्तयिता धर्माचार्यः अध्यापकः सद्गुरुः विश्वगुरुः
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
asmগুৰু
bdफोरोंगुरु
benগুরু
gujગુરુ
kanಗುರು
kasووستاد , ماسٹَر , ۄَستہِ
kokगुरू
malഗുരു
marगुरू
mniꯇꯥꯛꯄꯤꯕ
oriଗୁରୁ
telగురువు
urdاستاد , معلم , گرد , ماسٹر
 noun  शीखधर्मस्य प्रथमेषु दशेषु आचार्येषु प्रत्येकः ।   Ex. नानकमहोदयः शीखधर्मस्य प्रथमः गुरुः आसीत् ।
HYPONYMY:
अङ्गददेवः रामदासः अर्जुनदेवः हरगोविन्दः हररायः हरिकिशनः तेग बहादुरः गोविन्दसिंहः गुरुनानकः
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   See : अध्यापकः, पतिः, अध्यापकः, बृहस्पतिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP