Dictionaries | References

ज्वरः

   
Script: Devanagari

ज्वरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शरीरस्य अस्वस्थतासूचकः दाहः।   Ex. सः ज्वरेण पीडितः अस्ति।
HYPONYMY:
अन्तर्वेगः शीतज्वरः मलज्वरः वातज्वरः तृतीयकः नासाज्वरः अस्थिभञ्जक ज्वरः विषमज्वरः कफज्वरः जीर्णज्वरः
ONTOLOGY:
रोग (Disease)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
SYNONYM:
तापः देहदाहः
Wordnet:
asmজ্বৰ
bdलोमजानाय
benজ্বর
gujતાવ
hinबुखार
kanಜ್ವರ
kasتپھ دود , تَپھ
kokजोर
malപനി
marताप
mniꯂꯥꯏꯍꯧ
nepजरो
oriଜ୍ୱର
panਬੁਖਾਰ
tamகாய்ச்சல்
telజ్వరం
urdبخار , حرارت , بدن کی گرمی
   See : शीतज्वरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP