Dictionaries | References

तरः

   
Script: Devanagari

तरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकः दृढनाभः ।   Ex. तरस्य उल्लेखः रामायणे वर्तते
 noun  एकः पुरुषः ।   Ex. तरस्य उल्लेखः राजतरङ्गिण्यां वर्तते
   See : सामर्थ्यम्, मार्गः, मार्गः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP