देवनागरीवर्णमालायां प्रत्येकेन व्यञ्जनेन सह स्वरसंयोजनं कृत्वा लेखनस्य कथनस्य वा क्रिया।
Ex. क-का-कि-की-कु-कू-के-कै-को-कौ कं कः एषा ककारस्य द्वादशाक्षरी अस्ति।
ONTOLOGY:
प्रक्रिया (Process) ➜ संज्ञा (Noun)
Wordnet:
benবারোটা রূপ
gujબારાખડી
hinबारहखड़ी
kanಕಾಗುಣಿತ
kasبارہ کٔھڑی
kokबाराखडी
malബാരഹ്ഖടി
marबाराखडी
oriବନା
panਬਾਰਾਂਖਡੀ
tamஉயிர்மெய்வரிசை
telగుణింతం
urdبارہ کھڑی