Dictionaries | References

द्वादशाक्षरी

   
Script: Devanagari

द्वादशाक्षरी

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  देवनागरीवर्णमालायां प्रत्येकेन व्यञ्जनेन सह स्वरसंयोजनं कृत्वा लेखनस्य कथनस्य वा क्रिया।   Ex. क-का-कि-की-कु-कू-के-कै-को-कौ कं कः एषा ककारस्य द्वादशाक्षरी अस्ति।
ONTOLOGY:
प्रक्रिया (Process)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP