Dictionaries | References

प्रश्नः

   
Script: Devanagari

प्रश्नः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तद् वचनं यद् किमपि ज्ञातुं परीक्षितुं वा प्रच्छ्यते यस्य उत्तरं च भवति।   Ex. सः मम प्रश्नस्य उत्तरं वक्तुं न अशक्नोत्।
HOLO MEMBER COLLECTION:
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  कस्यापि कथितस्य सत्यतायाः परीक्षणार्थे कृता पृच्छना।   Ex. न्यायालये विधिज्ञः अभियोक्तारं प्रश्नान् पृच्छति।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : पृच्छा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP